Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1260
________________ हिंसा हविय सीहाओ, दीसह वहणं पि वभिचारो। २४१ । व्यापाद्यते कश्चिदेव हतेऽपि मनुष्य सकृत् श्रन्यमनुतथा लोके दर्शनात जातीवस्तुतस्त ज्जातीयेषु सम्भवस्तस्येति नैकान्तः तेनैव श्रन्यमनुष्येणैव व्यापादनात् । तथा अहतेऽपि च सिंहादौ श्रा जन्म दृश्यंत हननं कादाचित्कमिति व्यभिचार इति । नियमो न संभवो इह, हंतच्या किं तु सत्तिमित्तं तु । साजेश कजगम्मा तपभावे किं न सेमेसु ।। २४२ ॥ नियमो न संभवः - इहावश्यंतया न सम्भवः, इहोच्यते-यदुत यज्जातीय एको हतस्तज्जातीयाः सर्वेऽपि हन्तव्याः, यज्जातीयस्तु न हतस्तज्जातीया न हन्तव्या एव किन्तु शक्तिमात्रमेव- तज्जातीयेतरेषु व्यापादनशक्तिमात्रमेव सभयः, तत्कथं दोषोऽनन्तो वैवेत्यभिप्राय इति न दाशङ्कयाह - 'सा येन कार्यगम्ये' तिसा - शक्तिर्यस्मात्कार्ययावर्त तो दोष इति बधमतरेण तदपरिज्ञानात् विकिंतयत्। अथ सा कार्य मन्तरेभ्यम्यते इति तदभावे-कार्या ये किस साम्युपगम्यते तथा च सत्यविशेष निवृतिसिद्धिरिति । स्यादेतन्न सर्वसत्त्रेषु सा श्रतो नाभ्युपगम्यत इति आह चनारदेवा असंभवा समयमासमिद्धीओ। इन चिप तस्सिद्धी, अमुहासयव असमदुा ।। २४३ ।। नार कदेवादिष्वसंभवाद्व्यापादनशक्लेर्निरुपक्रमायुषस्ते इति । आदिशब्दादेवकुरुनिवदिप कुत एतदिति वत् समयमार्नासिद्धेः - श्रागमप्रामाण्यादिति । एतदाशङ्कयाह-अत समासः सरांतियानिवृति सिद्धिः " सव्वं भंत ! पाणाइवायं पञ्चक्खामि " इत्यादिवचनामा आममस्थाप्यविषयवृत्ति तदाश धनिवृत्तिः " ( १२३३ ) अभिधानंराजेन्द्रः । बाद-शुभाअदृश अन्तःकरणादिसंयालयात पतीति डियाकरणं पि हु, न अप्पमायाउ नियमओ अन्नं । भावे, विहंत विहला तई होइ ।। २४४ ॥ श्रपतिताकरणमपि पूर्वपक्षवायुपन्यस्तं नाप्रमादान्नियमतोऽन्यत् श्रपि त्वप्रमाद एव तदिति । श्रन्यत्वे - श्रप्रमादादर्थास्तर आपतितापि श्रमदवेऽपि इस विफलासी निर्मित चातिपस्या श्रप्रमत्ततायां फलमिति । परपीडाकरणे, ईसिं वसत्तिविष्फुरणभावे | . जो ती निरोहो खलु आवडियाकरण मेयं तु ॥ २४५॥ ॥ अवमन्येत् परः परपीडाकर पापाय पीडा संपादने सति ईषद्वधशक्तिविस्फुरणभावे व्यापादकस्य मनाग्बधसामर्थ्याविजृम्भणवत्तायां सत्यां वस्तस्याः निरोधो-दुकरतर आपतिताकरणमेतदेवेति । Jain Education International - एतदाशङ्कयाह विहिउत्तरमेवे, असे सभी उ कजगम्म ति । ३०६ - हिंम विष्फुरणं पि हु बीए, बुहारा नो बहुम लोए ।। २४६ || विहितोत्तरमपेरमफेनेति कार्यगम्येति विस्फुरणमपि तयाः शान हु मतं लोके पिपरपीडाकर बन्द एवं च जा निवित्ती, सा चैव बहोऽहवा कि वहहेऊ । विस विसुच्चय फुड, अणुबंधा होइ नायव्वा । २४७ एवं च व्यवस्थिते सति या अनिवृत्तिः सैव वधा निश्रयतः प्रमादरूपत्वात् श्रथवाऽपि बधहेतुरनिवृत्तितो वधप्रवृत्तः, विषयाऽपि वस्तुतो गोरो वृत्तिध " स्य स्फुटं व्यक्तम्, अनुबन्धात्प्रवृत्त्यध्यवसायानुपरमलक्षणाद्भवति ज्ञातव्या, अस्या एव वधसाधकत्वप्राधान्यख्यापनार्थे देतुविषाभिधानमदुष्टमेति । अमुमेवार्थ समर्थयन्नाह - हिंसाइपायगाओ, अप्पडिविरयस्स अस्थि अणुबंधो । अत्तो अणिवत्तीओ, कुलाइवेरं व नियमेण ॥ २४८ || हिंसादिपातकादादिशब्दात् मृगवादादिपरिग्रहः, श्रप्रतिविरतस्यानिवृत्तस्यास्त्यनुबन्धः प्रवृत्यय छः उपपत्तिमाह-प्रद त्रियमेनावश्यतयेति । रव्याचासुराह जेसिमिही कुलंपरं, अप्पटिविरई उ तेमित्रोनं । करिव न तं स चेद उपसमहे ॥ २४६ ॥ येषां पुरुष मिथः परस्परमपदम् अतिचिरतेः कारणानेपाम अन्योऽन्यं परस्परं भा पिपिति कि तुमने सति। ततो व मिनं इह बंधणमा जड तहा बंधो। नाभिसंधी, जह तेसुं वस्म तो नरिथ ॥२५०३ ततश्च तस्मादनुपशंमात्तन्निमित्तं वैरनिबन्धनमिद्द बन्धनादियादि या भयति तेषां संतरेषामनिवृ नां तनिबन्धना बन्ध इति । अत्राह सर्वेषु प्राणिषु नाभि[सम्पादन]परिणाम: यथा तेषु इनिवासिषु - रवत इति तस्य प्रत्याख्यातुस्ततो नास्ति बन्धः इति । नथाहि तेऽपि न यथादर्शनमेव प्राणिनां वधादि कुर्वन्ति किरङ्गनिवासिनामे एवं प्रत्ययारपि न सर्वेषु प धाभिसंधिरिति तद्विषये बन्धाभाव इति । एतदाशङ्कयाह अभिगंधी, अमिपत्रिनियो जहा तेसु । वित्तखिविती जो दिगो उ ।। २५१ ॥ अस्येवाभिसंधिरनन्ततिलक्षणः सर्वेषु कुनोऽविशेष प्रवृत्तितः सामान्येन वधप्रवृत्तेः, न यथा तेषु रिपुङ्गनिवासि पुरवतः तत्रापि बधे अनिवृतिज एवामिय घेरतां दोषः । एवमनिवृत्तस्य गर्भार्थों भावित एवेति श्रान्त सर्वसादिति आशङ्कबादसव्वेसि विराह, परिभोगाओ य हंत वेराई । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280