________________
हिंडग
(१२२४)
अभिधानराजेन्द्रः। अम्मि दिवस कजं जाय तहिवसे गया जाव नस्थि ताणि - मेव क्षेत्र प्रत्युपेक्षितं यत्र सवालवृद्धस्य गच्छम्यानपानं पव्याणि, तम्हा दोगह वा तिराई वा दिवसाणं अवस्स गंत- र्याप्या भवति तत्रैव स्थीयते ततः कस्मात्तरुणा बहिर्नामे तवं । अथवा पारामदिटुंतो, एगो मालिश्रो चिंतेह-अच्छंतु हिएडन्ति, प्राचार्य आह 'दि,तऽगारीए' एकस्या अगाएयाणि पुष्पाणि अहं कोमुईग एक्कवागिश्राए उबेहामि जेण र्या दृष्धान्तो दातव्यः.तं च तृतीयगाथायां भाष्यकारो बबहणि हुंति, ताहे सो आरामे उप्फुल्लो कोमुईए न एकं पि फु- यति । मैं जायं । एवं सावगकुलसुपए चेव दोसा पकवारिश्राप प
तथा इयमपग द्वारगाथाविसणे तम्हा पविसिव्वं कर्हिचि दिवसे ति।" (ोघ०) (प्राचार्यादीनां वैयावृत्त्यकरवक्तव्यता 'साहु शब्ने उना।)
पुच्छा गिहिणो चिंता. दिलुतो तत्थ खजबोरीए । __कीदृशं पुनः कारयेद्वैयावृत्यम् ? इत्यत श्राह
आपुच्छिऊण गमण, दोसा य इमे अणापुच्छे ।२३६।
'पुच्छ त्ति चोदकः पृच्छति-नन च तस्या अगार्या घृताएयद्दोसविमुकं, कडजोगि नायसीलमायारं ।
दिसंग्रहः कर्नु युक्नो भर्तृप्रदत्ततवणिमध्यात् येन प्राधूर्णकागुरुभत्तिसंविणीयं, वेयावच्चं तु कारेज्जा ॥१३४॥(भा०) ः सुखनैवोपचार. क्रियते. साधूनां पुनः स्थापनाकुलसंएभिरुक्नदोपैविमुक्त , किंविशिष्टम् ? इत्याह-' कडजोगि' रक्षणे न किञ्चित्प्रयोजनं यतस्तत्र यावन्मात्रस्याहारस्य पानि कृतो योगी-घटना ज्ञानदर्शनचारित्रैः सह येन स - कः क्रियते तत्सर्व प्रतिदिवसमुपयुज्यते, न तु तानि कुलातयोगी-गीतार्थः तं पुनरसावव विशिष्यते-शाती शीलमा- नि संचयित्वा साधुप्राघूर्णकागमने सर्वमेकमुखेनैव प्रयचारश्च यस्य तं वैयावृस्य कारयत् । गुरी भक्ति-भावप्र- च्छन्ति, एवं चोदकेनोक्ने प्राचार्य श्राद्ध-'गिहिलो चिंता' गृतिबन्धः संविनीतो-बाह्योपचारेण ।
हिणश्चिन्ता भवति, यदुत-एते साधवः प्राघूर्णकाद्यागमने (भा०)साहांत अपि अधम्मा,एसणदोसे अभिग्गहविसेसे।
आगच्छन्ति ततश्च एतेभ्यो यत्नेन देयमिति, एवंविधा
मादरपूर्विकां चिन्तां करोति । यच्चोनं-तरुणा बहिमे किएवं तु विहिग्गहणे, दवं वटुंति गीयत्था ।। १३५॥ ।
मिति हिण्डन्ति ?, 'दिटुंतो तत्थ खुजबोरीए' स च थासे चैव वैयावृत्यकराः श्राद्धकुलेषु प्रविष्टाः सन्तः कथ- तो वक्ष्यमाणः। श्रापुच्छिऊण गमण'ति तत्र च बहिायन्ति एपणादोषान्-शङ्कितादीन अभिग्रहविशेषांश्च साधुसं- मादी प्राचार्यमापृच्छय गन्तव्यं, यतः 'दोसा य इमे प्रणाबन्धिनः । कीदृशास्ते चैयावृत्त्यकराः ?-प्रिया-इटो धर्मों येषां पुच्छे'त्ति दोषा अनापृच्छायाम् ,एते च बदयमाणलक्षणा भते प्रियधर्माणः एवम्-उक्रेन प्रकारेण विधिग्रहणं द्रष्टव्यं, वन्ति । इदानी भाष्यकारः प्रतिपदमेतानि द्वाराणि व्याख्याघृतादिवृद्धि नयन्ति अव्यवच्छित्तिलाभेन, के ?-गीतार्थाः ।। नयति । तत्र च यदुक्तं दृष्टान्तोऽगार्याः, स उच्यते-"एगो तैश्च गीतार्मिक्षा गृहद्भिः श्राद्धकुले इदं ज्ञातव्यम्
बाणिो परिमि भत्तं अप्पणो महिलाए देइ. साय त
तो दिणे दिणे थोवं थोवं श्रवणे , किं निमित्तं ?, जदा दव्यप्पमाणगणणा, खारिअफोडिअ तहेव श्रद्धा य ।
एयस्स अवेलाए मित्तो वा सही वा एहस्सा तदा किं ससंविग्ग एगठाणे, अणेगसाहसु पन्त्ररस ॥१३६।। (भा०)
का प्रावणाउ आणे उं?, एवं सब्बतो संगहं करोति । अण्णया द्रव्यं-गोधूमादि तद्विय कियत्सूपकारशालाया प्रावश- तस्स अवेलाए पाहुणगो श्रागतो, ताहे सो भणइ-किं कीनि दिने दिने ततश्च तदनुरूपं गृह्णाति , 'गणण' त्ति ए
रउ ? रयणी वट्टा, गीसंचाराओ रत्थाओ, ताहे नाए भणितावन्मात्राणि घृतगुडादीनि प्रविशन्स्यस्मिन इत्येतावन्मा
अं-मा पातुरो होहि । नाहे तस्स पाहुणगस्स उवक्खडिअं, नं ग्राह्यम । ' खारिश्र'त्ति सलवणानि कानि ?-व्यञ्जना
गतो तग्गुणसहस्सहिं वईतो भत्तारोऽवि से परितट्रो । एवं नि-सलवणकरीगदीनि कियन्ति सन्ति ? इति, ततश्च मा
मायरिश्रा वि ठवरणकुलाइ ठति, जण अवेलागयस्स पाहुणत्वा यथाऽनुरूपाणि गृह्णानि ' फोडिअ' त्ति बाइंगणाणि
यस्स तेहितो प्राणेउं दिज्जा, तेण तरुणा संतेसु वि कुलेसु मत्थाफोडिआणि कत्तित्राणि घरे सिज्झिजंति नाऊण ज- बाहिरगाम हिंडति त्ति । इदाणि एलि चेव विवरीश्रो भाइ, हारूवामि घेप्पति । तथा ' श्रद्धा य' त्ति काल उच्य
अण्यो अराणाए अगारीए परिमिअंदेह सा य तो मज्माते . किमत्र प्रहरे बेला आहोश्विप्रहरद्वये इति विज्ञयं ,
ओ थोवं थोपं न गेराहइ, तो पाहुणए आगए विसूरेति । 'संविग्ग एगठाणे' त्ति संविग्नो-मोक्षाभिलाषी 'एगठाणे ' ति एकः सङ्घाटकः प्रविशति, 'अणेगसासु' नि
अमुमेवार्थ गाथाद्वयेनोपसंहरनाहअनेकेषु साधुषु प्रविशत्सु पस्मरस' त्ति पश्चदश दोषा निय
(भा०) परिमिअभत्तपदाणे, नेहादवहरइ थो थोवं तु । माद्भवन्ति " अाहाकम्मुद्देसिअ" इत्येवमादयः । अझो- पाहुणवियालागम,विसन्न आसासणादाणं ॥१३८॥ यरओ मीसजायं च पक्का भेश्रो।
परिमितभक्तप्रदाने सति साउगारी स्नेहादि-घृतादि स्तोयस्मादनेकेषु साधुषु दोषास्तस्मात्
कं स्तोकमपहरति । पुनश्च प्राघूर्णकस्य विकालागमने विसंघाडेगो ठवणा-कुलेसु सेसेसु बालवुड्डाई ।
पराणः स्त्रिया आश्वासितः 'दाण' ति तया स्त्रिया भक्तदान तरुणा बाहिरगामे,पुच्छा दिटुंतऽगारीए ॥१३७॥(भा०)
दत्तं ग्राघूर्णकायेति। सवाटकः एकः स्थापनाकुलेषु प्रविशति, शेषेषु कुलेषु बा
(भा०) एवं पीइविवुड्डी, विवरीयस्मेण होइ दिद्रुतो । ला वृद्धाश्च प्रविशन्ति, अादिशब्दात्क्षपकाश्वः। तरुणा:-श
लोउत्तरे विसेसो, असंचया जेण समणा उ ॥ १३६ ।। क्तिमन्तो बहिर्गा मे हिण्डन्ति । अत्र चोदकः पृच्छति-पूर्व एवं तयोर्दम्पत्योः प्रीति वृद्धिः संजाता, विपरीतश्चान्येन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org