________________
(१२२५) हिंडग
अभिधानराजेन्द्रः। प्रकारेण भवति रशन्तः । एवं तावदि गृहस्था अणि पकामालसडिंभा, खायंतियरे गया दूरं ॥१४३।। सायपरा भवन्ति-अनागतमेष चिन्तयन्ति, साधुना पुनः| सिग्घयरं पागमणं, तेसिएणेसिं चदति सयमेव । कुक्षिशम्बलेन सुतरामनागतमेव चिन्तनीय, यदि परं लो
खायंती एमेव उपायपरहिभावहा तरुणा ॥१४४॥ कोत्तरेऽयं विशेषः, यदुत निःसञ्चयाः सुतरा चिन्तामाचार्या पहन्तीति । "पुच्छा विटुंतगारि" ति भणिकं ।
खीरदहिमाइयाणं, लभो सिग्पतरगं च भागमणं । इदानी "पुच्छा गिहिणो चित" नि गाथायाः प्रथमाव- पइरिक उग्गमाई, विजढा अणुकंपियाइयरे ॥१४॥ यवं (भाष्यकारः) व्याख्यानयन्नाह
प्रामभ्यासे बदरी सा च निस्स्वादुकटुकफला कुम्जा छ । जणलावो परगामे, हिंडन्ताऽऽणेति बसइ इह गामे। सा च फलिता, तत्र च फलानि 'पकाम' ति तानिन दिजइबालाईण, कारणजाए य सुलभं तु ।।१४०॥
फलानि पकानि प्रामानि च पकामानि-अर्चपकानीत्यर्थः,
ये अलसा डिम्भास्ते भक्षयन्ति । 'इयर' ति भनखसाःयांदकेन पृष्ठमासीत्तत्रेदमुत्सरं-जनानामालापोजनाला
उत्साहवन्तो डिम्भास्ते दूरं गताः । तेषां च शीपो लोक एवं प्रीति, यदुत परप्रामे हिण्डयित्वाऽऽनयन्ति
व्रतरमागमनं संजातं, ततश्च बाह्यत मागस्य तेसि अत्र भुजते । वसहिहगामें लि वसतिः केवलमत्र एतेषां
भरागसिंच दिति' तेषामलसशिशूनामम्येषां च दरसाधूनाम् । ततश्च 'देवा' वालादीनां ददध्वम् , आदिश- ति, स्वयमेव च भक्षयन्ति । एवमेव तरुणा अपि मा. ब्दात्माघूर्णकादयो गृखन्ते, एवंविधा चिन्तां गृहस्थः करो- रमपरयोहितमावहन्तीति प्रात्मपरहितावहास्तरुणाः 'एवं ति । ततश्च कारखजाने य सुलभं तु'त्ति एवंविधायां चि- तरुणानां क्षीरदध्यादीनां लम्भः शीघ्रतरं चागमनम्। 'परि. म्तायां प्राघूर्णकादिकारणे उत्पन्ने घृतादि सुलभं भवतीति । के' ति प्रचुरतरं लभन्ते, उद्मादयश्च दोषाः परित्यक्ता भव(भाष्यकार) आइ-किं पुनः कारणं प्राघूर्णकानां न्ति तथाऽनुकम्पिताश्चेतरे बालादयो भवम्तीति उलः कु
दीयते?, तथा चायमपरो गुणः- . म्जबदरीहष्टान्तः। पाहुणविसेसदाणे, निञ्जर कित्ती अ इहर विवरीयं ।
इदानीम् “ मापुच्छिऊण गमयं" ति पुव्वं चमढणसिग्गा,न देंति संतं पि कजेसु ॥१४॥
(भाष्यकारः) व्याख्यानयनाहप्राघूर्णकाय विशेषदाने सति निर्जरा-कर्मक्षयो भवति , भापच्छिम उग्गाहिम, एणं गामं वयं तु वचामो। इहलाके च कीर्तिश्च भवति । 'इहर विवरीय ' ति यदि भएणं च अपञ्जत्ते, होंति अपुच्छे इमे दोसा।।१४६॥ प्राधर्षविशेषदानं नक्रियते ततश्च निर्जराकीती न भ
आपृच्छय गुरुमुनाहितपात्रका एवं भणन्ति, यदुत अन्य यतः। एवं प्राघूर्णकविशेषदानं न भवति यस्मात्पूर्व 'बम
प्रामं वयं प्रजामः, प्रगणं च अपज्जत्ते' ति यदि तस्मिन् प्रामे उपसिग्गा' ततश्च न देति संतं पि कज्जेसु गिहिलो
पर्याप्त्या न भविष्यति ततस्तस्मादपिअन्य प्रायं गमिष्यामः । चिंत' ति वक्खाणिनं।
"आपुच्छिऊण गमणं" ति भणिय, दाणि "दोसा य इमे इदानी (भाष्यकार:) कुम्जवदरीरष्टान्तं व्याख्यानयत्राह- अखापुच्छि" ति व्यायामयबाह, दोषा पतेऽमापृच्छपगगामम्भासे बयरी, नीसंदकडुप्फला य खुजाय । तानां भवन्ति । पक्कामालसडिंभा, घायंति घरे गया दूरं ॥१४२।।
के च ते दोषाः १(भाष्यकारस्तान ) व्याख्यानयत्राह"एगो गामो तत्थ खुज्जयोरी , सा य नाम निज्जासेख
तेखाएसगिलाणे, सावय इत्थी नपुंसमुच्छा य । कडया । तत्थ चेडरूवाणि भणति-वजामो बोराणि खामो। | आयरिश्रवालबुडा, सेहा खमगा परिश्चत्ता ।। १४७॥ तत्थ खुज्जबोरीविलग्गाई ताई डिभरूवाणि तृवराईणि वि कदाचिदन्यनामान्तराले बजास्तेना भवन्ति, ततश्वतनखायंति, न य पज्जत्तीए होह । गणाणि भणति-किं - हसे (तत्र गमने। ) उपधिशरीरापहरणं भवति, प्राचार्योs. एहि, ताहे अडविं गतया तत्थ बोराणि धरणीए खाऊण प्यकथितो न जानाति कया विशा गता? इति, ततश्च दुःोबहुणि पोट्टलगा बंधिऊण आगया सिग्यतरं जाव इमे नान्वेषणं करोति । अथवा-मादेशः-प्राघूर्णक आयातः, ते झाडेता चेव अच्छति न तत्तिया जाया । ताहे ते तेसि चानापृच्छप गताः,'ते य प्रायरिया एवं भणंता जहा पाहुणअनसिं च देति । एवं सेव इमं खेतं चमदिनं , पत्थ यस्स बद्दविह, अहवा गिलाणस्स पाउग्गं गेहह, महवा अंविलकरी घेणं चेव आगच्छति दिवसं च हिंडेयवं अंतराले सावयाणि अस्थि तेहि भक्सियाणि होति , अहवा एवं किलेसो अप्पगं च भत्तं होति। जहा ते प्रणालसचे- तत्थ गामे इस्थिदोसा नपुंसगदोसा वा अहवा मुरुछाए पडा (तहा जे तरुणा) आयपरहिश्रावहा ते बाहिरगाम- डेज्जा ताहेन नउजा, अपुग्छिए कयराए विसाए गय तिन भिक्खायरि जंति , ताहेते अचमटिअगामामो खीरं दहि नजति।' ततश्चानापृच्छप गच्छता बालवृक्षसेहक्षपकाः परिमाझ्या घेतूण लहुं आगया उग्गमदोसाई य जहा हो
स्यका भवन्ति । यत प्राचार्यादीमा प्रायोग्यमानं मामयन्ति प. ति, बालवुड्डा य अणुकंपिया होति , बीरियायारो यम
नुकत्वात् म सग्छनं कृतं येनोच्यन्ते । यत पते दोषाः परिएचिनो हो तम्हा गंतब्वं वाहिरगामे हिंडपहिं तरुणपहि।
त्यागजमितास्तस्मादेतदोषभयात्इदानीममुमेवार्थ (भाष्यकार:) गाथाभिरुपसंहरबाह- प्रायरिए पापुच्छा, तस्संदिदेव तम्मि उवसंते। मामम्भासे बयरी, नीसंदकडुप्फला य खुज्जा य । चेइयगिलाणकना-इएसु गुरुणो मनिग्गमणं ।। २४०॥
३०७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org