Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
( १२२२ ) अभिधान राजेन्द्रः ।
हिंडग
संस्थारका निरूप्यन्ते, शेषाणां क्रमेण यथारत्नाधिकतथा। ते च साधय आत्मीयात्मीयोपथिवे एडलिकानामुत्प कुर्वन्ति ये भूमिभागो ज्ञायते, अस्मिन्नवसरे बाह्यतो घ कधी संस्तारक ग्रहणार्थ प्रविशति ।
6
( भा०) उचारे पावणे, लाउपनिवशे य अ पुब्वड्डिय तेसि कहे - कहिए आयरणवोच्छेया ॥ ११६ ॥ ते हि क्षेत्रप्रत्युपेक्षका उच्चारात भुवं दर्शयन्ति ग्लाना पति काकाभूमि दर्शाउ दर्शयन्ति निपनस्थानं च दर्शयति छुए 'त्ति यत्र स्वाध्यायं कुर्वद्भिरास्यते, पूर्वस्थिताः, क्षेत्रप्रत्युपेक्षकाः एवं तेषाम् श्रागन्तुकानां कथयन्ति । कहिए ' त्ति यदि न कथयन्ति ततः 'श्रावरणवोओलि अस्थाने कायिकादेशयर सतिछेदस्यान्ययोः यतीति ।
"
9
( भा० ) भत्तट्टिश्रा व खग्गा, अमंगलं चोयए जिणाहरणं । जखमगा वंदेता, दायंतियरे विहिं वोच्छं ।। ११७ ॥ ने हिमाः क्षेत्रं प्रविशन्तः कदाचिद्भक्तार्थिनः कदा चित्क्षपका, उपवासिका इत्यर्थः तत्रोपवासिकानां प्रविशताम्' अमंगलं चोति क्षेत्र - विशताम् श्रमङ्गलमिदं यदुपवासः क्रियते, तत्र 'जिनाहर
"
मिति जिनोदाहरणम् यथा हि जिना निष्क्रमणकाले उ पवासं कुर्वन्ति न च तेषां तदमङ्गले, किन्तु प्रत्युत म लं तत्तेषामधमिदमपीति । इदानीं यदि क्षपकास्तस्मिन् दिवसे साधव उपवासिकास्तत्र च सन्निवेशे यदि श्रावकाः सन्ति ततद्देषु वैत्यानि यन्दनो दर्शपति कानि १स्थापनादीनि कुलानि आगन्तुकेभ्यः, 'इयरे' त्ति भक्तार्थिषु यो विधिस्तं वक्ष्ये ।
कश्वासौ विधिरित्यत श्राह - सव्वेद उग्गा-हिएण श्रयरि भयं समुप्पजे । लम्हा ति दु एगो या उग्गाहिय चेइए वंदे । ११८ (भा०) ते हि भक्तार्थिनः श्रावककुलेषु चैत्यवन्दनार्थ व्रजन्तः यदि सर्व एव पात्रकाण्युद्ग्राह्य प्रविशन्ति ततः को दोष इत्यत आह- 'मुगाहिपहिं श्रदरिश्रत्ति दृष्ट्रा तान् साधून पाचकैरुदाहिने श्रीदरिका एत इति-महत्रा - ति, एवं श्रावकश्चिन्तयति । 'भयं समुप्पजे' त्ति भयं च श्राकस्योत्पद्यते, यदुत स्याहमत्र ददामि ? कस्य वा नददामीति ? कथं वा एतावतां दास्यामीति यस्मादेवं तस्मात् 'ति दुगो वा षय उद्यान प्रविशन्ति आचार्येण सह वा को या उद्घादिन प्रविशति वैत्यन्दनार्थमिति ।
श्रुतः
सद्भाभंगोऽग्गा - हियम्मि ठवणाइया य दोसा उ । घरचे आयरिए, कवयगमणं च गहणं च ११६ ( भा० ) अधानुप्रातिपात्रका एवं प्रविशन्ति मति जीता श्राद्धस्य, ततश्च पात्रकाभावेऽग्रहणमग्रहणाच्च श्रजामो भवति । अथैवं भवन्तिपत्रकं गृहीया विश्व स्थापनादिका दोषा भवन्ति दिशाद
Jain Education International
हिंडग
कदाचित्संस्कारमपि कुर्वन्ति तस्माद द
आचार्येण कतिपयैः साधुभिः सह गमनं कार्य, ग्रहणं घृसादेः कर्त्तव्यमिति ।
पत्ताण खेत्तजयण' त्ति व्याख्यायतेखेतम् अम्मी, तिद्वासा कर्हिति दागाई । असई चेयाणं, हिंडता चैव दायंति ॥ १२० ॥ (मा० ) यदि तत्क्षेत्रमपूर्व न तत्र मासकल्पः कृत श्रासीत् ततः 'तिद्वारा ति त्रिषु स्थानेषु श्रावकगृहचैत्यवन्दनवेलायां भिक्षाटन्तः प्रतिक्रमणावसाने वा कथयन्ति दानादीनि कुलस वाले यदा पुनस्तच आयककुलेषु चैत्यानि न सन्ति ततोऽसति चैत्यानां भिक्षामेव हिण्डन्तः कथयन्ति ।
कानि पुनस्तानि कथयन्तीत्यत आहदाणे अभिगमसद्धे, संमत्ते खलु तहेव मिच्छत्ते । मामाए अचियत्ते, कुलाई दायंति गीयत्था । १२१ | ( भा० ) दानश्राद्धकान् अभिगमश्राद्धः अभिनयसम्ययसाधुः तथा मिध्यादृष्टिकुलानि कथयन्ति शेष सुगमम् । इदानीं यदि तत्र चैत्यानि न सन्ति उपवासैर्न भिक्षा पर्यटिता, तत आवश्यकान्ते क्षेत्रप्रत्युपक्षकाः कथयन्त्याचार्याय । एतदेवाऽऽह
1
(भा० ) कय उस्सग्गामंतण, पुच्छणया अकहिएगयरदोसा । ठवणकुला यठवणा, पविसइ गीयत्थसंघाडो ॥ १२२ ॥ आवश्यक कायोत्सर्गस्यान्ते 'आमंत्रण' ति श्राचार्य श्रमम्य तान् प्रत्युपेक्षकान् 'पुच्छणय' त्ति पृच्छति यदुत काम्यत्र स्थापनाकुलानि ? कानि चेतराणि ? पुनश्च ते पृष्टाः कथयन्ति 'अकदिएर क्षेत्रयुपेक्षकथित कुलेषु सत्सु एकतरः- श्रन्यतमो दोषः - संयमात्मविराधनाजनितः कथिते च सति स्थापनादिकुलानां स्थापना किवते पुनस्थापनाकुलेषु गीतार्थसारकः प्रविशति । गच्छम्म एस कप्पो, वासावासे तहेव उडुबद्धे । गामागरनिगमे, अइसेसी ठाव सड्डी ।। १२३१. मा० ) गच्छे एष कल्पः एष विधिरित्यर्थः यतः स्थापनाकुलानां स्थापना क्रियते, कदा ? - 'वासावासे तहेव उहुबडे' वर्षाकलि शीतकालय के पुनर नियमः कृतः इत्यत आह- 'गामागरनिगमेसुं' ग्रामः -- प्रसिद्धः श्राकरः- सुबसरित्पत्तिस्थान निगम-वाणिजरूपः शि स्थापनाकुलानि स्थापयेत् किविशिष्टानीत्यत आह'श्रतिसेसि' त्ति स्फीतानीत्यर्थः ' साह ' नि श्रद्धावन्ति कुलानि स्थापयेदिति ।
:
किं कारणं चमढणा, दव्वख उग्गमोऽवि अ न सुज्झे । गच्छनिययक, आयरियगिलाण पाहु ||२३७|| किं कारणं तानि कुलानि स्थाप्यन्ते ?, < यतः चमढण् ति अन्यैरन्यैश्च साधुभिः प्रविशद्भिश्च मन्यन्ते - कदन्त इत्यर्थः, ततः को दोष इत्यत आह- दव्वखश्रो 3 आवादियोग्यानां या क्षपो भवति । उम्ममोऽचि अ न सुझे' उगमस्तत्र गृह न शुद्धयति । 'गच्छेत्ति नि
6
9
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280