Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
हिंडण
3
तत्र मुक्रभोगस्य ग्रासनस्य स्वपतो अन्यसाधुसंस्पर्शादन्यपूर्वक्रीडितानुस्मरणं भवति, यदुतास्मद्योषितोऽप्येवंविधः स्पर्श इति अनुक्रोवस्याप्यम्यसाधुसंस्पर्शेन सुकुमारेण कीतुकं खियं प्रति भवति । अयमभिप्रायः तस्याः सुकुभारतः स्पर्श इति, ततश्च द्विहस्ताबाधायां स्वपतामेते दोशः परिता भवन्ति । तथा भण्डनं- कलहः परस्परं हस्तस्पर्शजनित ग्रासने ते च दोषा एवं वर्जिता भवन्ति सीसंते व कुई तु इथे मोनू डायंति चि शिरो यतो यत्र कुज्यं तत्र हस्तमात्रं मुक्त्वा 'ठायंति' नि स्वपति पादान्ते ऽनुगमनमाने विमुच्य हस्तमात्रं स्वपन्ति । अथवाऽन्यथा पाठः - सीसंतेण व कुटुं तिइत्थं मोनू डायंति तत्र प्रदीर्घायां वसती स्वापविधिरुक्तः, यदि पुनश्चतुरस्रा भवति तदा' सीसंतेण व कुटुं नि शिरो यतो यत्कुज्यं तस्मात्कुड्यात् हस्तत्रयं मुक्त्वा स्वपन्ति । तत्र कुड्यं हस्तमात्रेण प्रोज्झय ततो भाजनानि स्थाप्यन्ते तानि तानि च हस्तमात्रे पादप्रोछने क्रियन्ते ततो इस्तमात्रं व्याप्नुवन्ति भाजनसाध्वीवान्तराले हस्तमात्रमेव मुच्यते ततः साधुः स्वपिति ।
9
9
,
(१२२० ) अभिधानराजेन्द्रः ।
"
एवमनया भङ्गया स्वपतां तिर्यक् साधोः साधोश्चान्तरालं इस्तद्वयं द्रष्टव्यम्
पुष्युरिट्ठो उ विही, इह वि वसंता होइ सो चेव । श्रास तिनि वारे, निसन्न आउंटए सेसा ॥ २२६॥
अत्र स्वापकाले पूर्वोद्दिष्ट एव विधिर्द्रष्टव्यः, कश्वासौ ?, "पारिसि श्रापुच्छण्या, सामाइय उभय काय पाडलेहा । साइगिय दुवे पट्टे, पमज्ज पाए जो भूमिं ॥ १ ॥ अजायह संथारं " इत्येवमादिकः । इहापि वसतां स्वपतां भवति स एव विधिः, किं त्वयं विशेष:- ^आसज तिशिवारे निसन्नो ' सि श्रासनं त्रयो वाराः करोति 'निमनो' ति तत्रैव संस्तार के उपविष्टः सन् शेषाश्च साधवः किं कुर्वन्तीत्याहार सेसा शेषाः साधवः पादान्यति ।
पुनश्चासौ कायिकार्थे व्रजन् किं करोतीत्यत आहभावसमास, नीद पयअंतु जाव उच्छ । सागरिय तेब्भा - मए य संका तउ परे ।। २३० ॥ आवश्यकम् श्रसखं च पुनः पुनः कुर्वन् प्रमार्जयनिकि दूरं यावदित्यता" जाव उच् या वच्छरणं" यावद्वसतेरभ्यन्तरमित्यर्थः . बाह्यनश्च नैवं प्रमाजनादि कर्त्तव्यं यतः सागारिय तेम्माम व संका सागारिकाणां स्तेनशङ्कापजायते तदु परें यदुत किमयं वीरः ? उधामो ' पारदारिकस्ततजाते अतस्तरपरेख-संतो . प्रमार्जनादिकमिति । एवं प्रमाण तीव सतां विधिरुक्तः ।
•
"
Jain Education International
•
यदा
ते पुनः-नत्थ उपमा जुत्ता खुइलिया चैव वसति जगणाए ।
पुहत्थ पपाए, पमऊ जयणायें निम्गम या प्रमायुक्ता वसति तदा सुकामेव वसन्ति यतनया । का चासौ यतना ? - 'पुरहस्थ पढछुपाए ति पुरतः तो इन परामृशति पश्चात्यादी प्रमृज्य यस्य ति, ततश्चैवं यतनया बाह्यतो निर्गच्छति । एवं तावत्कायिकाद्यर्थे गमनागमने विधिरुक्तः ।
अहागडा
इदानीं खपनविधि प्रतिपदाउस्सीसभाषणाई, मञ्छे बिसमे अहाकडा उपरिं । श्रवग्गहियो दोरो, तेरा य वेहा सिलंबण्या ॥ २३२ ॥ उपशीर्षकाणां मध्ये माजनाति पात्रकाणि क्रियन्ते । स्थापनाचेयम् । 'बिसमे' ति विषमा भूः तपता भवति, ततश्च तस्यां गर्त्तायां पावकाणि पुञ्जीक्रियन्ते । उवरिं' ति प्राशुकानि अल्पपरिकर्माणि च यानि तान्येतेषां पात्रकाणामुपरि पुजी क्रियन्ते, माङ्गलिकत्वात्तेषाम् । अथातिसङ्कटासभूमी नास्ति स्थानं पात्रका ततब्ध श्रोष डितोदोरोको यो दरको निर्य 'श्रयग्गद्दितो गच्छसाहरणो तेन विहायसि - आकाशे लंबयति तेन दवरण सम्पन्कीलिकीयते । सुलिया असई विश्विचाए उ मालया भूमी । बिलधम्मो चारभडा, साहरणेगंतकडपोत्ती ॥ २३३ ॥
हिंडग
॥२३१॥
-
काया यसतरभावे 'विस्थिनाए ' नि विस्तीयां वसतौ स्थातव्यम् । तत्र को विधिरित्यत आह- 'माला भूमी बस्तीबसते भूमिमांपते म्याग्यते पुण्यकरसह स्वद्भिः, 'बिलधम्मो वारभडे' ति अवलगकादय श्राग स्य इदं भणन्ति-यदुत बिलधर्मो यस्मिन् बिले याचताभवस्थानं भवति तावन्त एव प्रविशन्ति ततः साधवः किं कुयन्ति ?,' साहरणे' ति संहृत्य उपकरणजातं विरलत्ये एत एकारले तिष्ठन्ति 'कदपीति यदि कदोऽस्ति ततस्तमन्तराले ददति अथ स नास्ति ततः 'पोति' त्रिलिमिनीं ददति ।
च
"
असई य चिलिमिलीए भए व पच्छन्न भूइए लक्खे। आहारो नीहारो, निग्गमणपवेस वजेह ।। २३४ ॥ असति श्रभावे चिलिमिलिन्याः ' भए व' ति चिलिमिमरणभये या न ददति किं वा कुर्यस्त्यत श्राद-प ततः प्रति 'भूय लक्ष्ये 'ति स च प्रदेशो भूत्या लक्ष्यते - चिह्नयते अवटोऽयं प्रदेश इति कथ्यते । इदं च तेऽभिधीयन्ते -- श्राहारानीहारो भवत्यवश्वमतो निर्गमनप्रयेशी वर्जनाति ।
For Private & Personal Use Only
इदं च कर्त्तव्यं साधुभिः -
पिंडेय सुतकरणं, आसन निसीहिये च न करिति । कासा न पमजण्या, न य हरथो जयस बेरनि ॥ २३५||
,
पिराडेन-समुदायेन सूत्र पौरुषीकरणं कर्तव्यं मा भूत् कचित्पदं वाक्यं वाकरणाहिढिस्सति'त्ति । तथा 'श्रासज निसीहि च' तत्र न कुर्वन्ति । किं वा कर्त्तव्यमित्यत श्राह - 'कास' ति काशनं - खादूकरणं करोति, न च प्रमार्जनं
www.jainelibrary.org

Page Navigation
1 ... 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280