Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
सिंग
(१२१८)
अभिधानराजेन्द्रः। भयं भवेत्ततश्च प्रत्यूषस्येवागच्छन्तीति । उष्णं वा अपराहे
इदानी वसतिद्वारं प्रतिपादयत्राहभागच्छतां भवति यतोऽतः प्रत्यूषस्येवागच्छन्ति । एवं ते
वित्थिमा खुइलिया, पमाणजुत्ता य तिविहँ वसहीनो। प्रत्यूपसि तस्माद् प्रामाप्रवृत्ता साधुभोजनकाले प्राप्ताः साधर्मिकसमीपं नैवेधिकीं कृत्वा प्रविशन्ति । ततश्च तेषां
पढमबियासु ठाणे, तत्थ य दोसा इमे होति ॥२१७॥ । प्रविशतां वास्तव्यसाधुभिः किं कर्तव्यमित्यत आह-पक्खित विस्तीर्णा सुलिका प्रमाणयुक्ता वा त्रिविधा वसतिः । मोलण' ति प्रक्षिप्तम्-प्रास्यगतं मुखे प्रक्षिप्तं केवलं मुक्या 'पढमबितियासु ठाणे' ति यदा प्रथमायां वसती स्थानं 'निक्खिवमुक्खितं ' ति यदुन्क्षिप्तं भाजनगतं तत् निक्षि- भवनि विस्तीर्णायामित्यर्थः, द्वितीया सुल्लिका तस्यां वसती पम्ति, मुश्चन्ति नषेधिकीश्रवणानन्तरमेव, ततस्ते प्रापर्णकाः वा यदा भवति तदा तत्र तयोर्वसत्योः एते-यक्ष्यमाणका 'मोघेणं' ति संक्षेपण आलोचनां प्रयच्छन्ति।
दोषा भवन्ति । ततो भुञ्जते मण्डल्या, सा चेयम् ,
खरकम्मित्रवाणियगा, कप्पडिअसरक्खगा य वंठा य । अप्पा मूलगुणेसुं, विराहणा अप्प उत्तरगुणेसुं।
संमीसाऽऽवासेणं, दोसा य हवंति णेगविहा ॥२१८॥ अप्पा पासस्थाइसु, दाणग्गहसंपोगोहा ।। २१३ ॥ तत्र विस्तीर्णायां वसतौ'खरकम्मिश्र'ति दण्डपासका
रात्रि भ्रान्वा स्वपन्ति, वाणिज्यकाश्च वालुअकराया श्राभल्या मूलगुणेषु, एतदुक्तं भवति-मूलगुणविषया न काचि
गत्य स्वपन्ति , तथा कार्पटिकाः स्वपन्ति, सरजस्काश्चद्विराधना, अल्पा उत्तरगुणविषया विराधना, अरु पार्श्व
भौताः स्वपन्ति , वण्ठाश्च स्वपन्त्यागत्य "अकयवियाहा स्थादिषु दानग्रहणसेवाविराधना ' संपोगो' त्ति तैरेव
भीतिजीविणो य वंठ" ति। एभिः सह यदा संमिश्र पार्श्वस्थाधिभिः संप्रयोगे-संपर्के । एतदुक्तं भवति-न पार्श्व
आवासो भवति तदा तेन समिश्रावासेन दोघा वक्ष्यमा स्वादिभिः सह संप्रयोग पासीत् । श्रोघ त्ति गयं' ओघतः
णका अनेकविधा भवन्ति। सोपत मालोचना दीयते, दत्वा चालोचना यदि तु प्रभु: कास्ततो भुञ्जते।
ते चामी। अथ भुक्तास्ते साधयस्तत इद भणन्ति
आवासगअहिकरणे, तदुभय उच्चारकाइयनिरोहे । " भुंजह भुत्ता अम्हे, जो वा इच्छे अभुत्त सह भोजं ।
संजयायविराहण, संका तेणे नपुंसित्थी ॥२१६।। ..सव्वं च तेसि दाउं, अन्नं गेएहति वत्थव्वा ।। २१४ ॥
आवश्यके-प्रतिक्रमणे क्रियमणे सागारिकाणामग्रतस्त
एव उट्टकान् कुर्वन्ति , ततश्च केचिदमहना राटि कु .. भुजीत यूयं भुक्ता वयं, 'यो वा इच्छे 'त्ति ये वा साधवो
चन्ति , ततश्चाधिकरणदोषः । तदुभए ' ति सूत्रपौरुषी, भोक्तुमिच्छन्ति ततः 'अभुन सह भोज्ज' ति तेनाभुक्तेन
करणे अर्थपौरुषीकरणे व दोषः-उकान् कुर्वन्ति । नि सह भोज्यं कुर्वन्ति । एवं यदि तेषामात्मनश्च पूर्वानीतं भक्त्रं
रोधश्च उच्चारस्य कायिकायाश्च निरोधे दोषः । अथ कपर्याप्यते ततः साध्वेव, अथ न पर्याप्यते ततः सर्वे तेभ्यः
रोति तथाऽपि दोष, संयमारमविराधनाकृतोऽप्रत्युपेक्षितप्राघूर्णकेभ्यो दत्त्वा भक्तमन्यद् गृहन्ति-पर्यटन्ति वास्तव्य
स्थण्डिले । 'संका तेणे ति स्तेनकशङ्कादापश्च-चौराशभिक्षयः।
का , नपुंसककृतदोषः संभवति ततश्च स्त्रीदोषश्च भव। एवमानीय कति दिनानि भक्तं प्रार्णकेभ्यो
तीति द्वारगाथेयम् । दीयते इत्यत आह
इदानी प्रतिपदं व्याख्यानयनाह. तिलि दिणे पाहुन, सब्वेसिं असइ बालवुडाणं । भावस्मयं करिते, पवंचए माणजोगवाघाओ ।
जे तरुणा सग्गामे, वत्थव्वा बाहि हिंडंति ।। २१५ ॥ असहण अपरिणया वा, भायणभेो य छकाया।२२०/ श्रीणि दिनानि प्राघूर्णकं सर्वेषामसति बालवृद्धानां क
आवश्यकं--प्रतिक्रमणं कुर्वताम् । पयंचए ' ति ते व्यं, ततश्च ये प्राघूर्णकास्तरुणास्ते स्वग्राम एव भिक्षा
सागारिका उद्घट्टकान् कुर्वन्ति , तथा ध्यानयोगव्याघातश्च मटन्ति, वास्तव्यास्तु बहिनीमे हिण्डन्ति।
भवति-चलनमापद्यते चेतो यतः । दारं । अहिगगां भ
राणा-असहणे' ति कश्चिद असहनः--कोपनो 'ति, अथ ते प्राघूर्णकाः केबला हिण्डितुं न जानन्ति ततः किं
अपरिणतो वा--सेहप्रायः, एते राटि सागारिकै सह कर्तव्यमित्यत आह
कुर्वन्ति, ततश्च भाजनानि-पात्रकाणि तद्भेदो-- शो संघाडगसंजोगो, भागंतुगभद्दएयरे बाहिं।
भवति, पदकायाश्च विगध्यन्ते । दारं । पागंतुगा व बाहिं, वत्थव्वगभद्दए हिंडे ।। २१६ ॥
तदुभयं' ति व्याख्यायते-- सनाटकसंयोगः क्रियते । एतदुक्तं भवति–एको वास्तव्य
सुत्तत्थकरण नामो, करणे उहुंचगाइ अहिगर । एकश्व प्राघूर्णकः, ततश्चैवं सहाटकयोगं कृत्वा भिक्षाम
पासवणिअरनिरोहे, गेलनं दिट्टि उहाहो ॥ २ ॥ टन्ति ।' आगंतुगभहएयरे ' ति अथासौ ग्राम पाग- 'सुत्तत्थप्रकरण' ति सूत्रार्थपौरुष्यकरणे नाश:- रेव तुकानामेव भद्रकस्ततः 'इयर' ति वास्तव्या ' बाहि विस्मरणम् । अथ सूत्रार्थपौरुण्यौ क्रियते ततश्च इंचति बहिमे हिण्डन्ति, आगन्तुका वा यहिमे हिण्डन्ति कादि ' उद्धट्टकादि कुर्वन्ति । ततश्चासहना राटिं कुवास्तव्यभद्रके सति प्रामे । उक्त साधर्मिकद्वारम् ।
वन्ति , ततोऽधिकरणदोष इति । दारं । " उच्चार काह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280