________________
सिंग
(१२१८)
अभिधानराजेन्द्रः। भयं भवेत्ततश्च प्रत्यूषस्येवागच्छन्तीति । उष्णं वा अपराहे
इदानी वसतिद्वारं प्रतिपादयत्राहभागच्छतां भवति यतोऽतः प्रत्यूषस्येवागच्छन्ति । एवं ते
वित्थिमा खुइलिया, पमाणजुत्ता य तिविहँ वसहीनो। प्रत्यूपसि तस्माद् प्रामाप्रवृत्ता साधुभोजनकाले प्राप्ताः साधर्मिकसमीपं नैवेधिकीं कृत्वा प्रविशन्ति । ततश्च तेषां
पढमबियासु ठाणे, तत्थ य दोसा इमे होति ॥२१७॥ । प्रविशतां वास्तव्यसाधुभिः किं कर्तव्यमित्यत आह-पक्खित विस्तीर्णा सुलिका प्रमाणयुक्ता वा त्रिविधा वसतिः । मोलण' ति प्रक्षिप्तम्-प्रास्यगतं मुखे प्रक्षिप्तं केवलं मुक्या 'पढमबितियासु ठाणे' ति यदा प्रथमायां वसती स्थानं 'निक्खिवमुक्खितं ' ति यदुन्क्षिप्तं भाजनगतं तत् निक्षि- भवनि विस्तीर्णायामित्यर्थः, द्वितीया सुल्लिका तस्यां वसती पम्ति, मुश्चन्ति नषेधिकीश्रवणानन्तरमेव, ततस्ते प्रापर्णकाः वा यदा भवति तदा तत्र तयोर्वसत्योः एते-यक्ष्यमाणका 'मोघेणं' ति संक्षेपण आलोचनां प्रयच्छन्ति।
दोषा भवन्ति । ततो भुञ्जते मण्डल्या, सा चेयम् ,
खरकम्मित्रवाणियगा, कप्पडिअसरक्खगा य वंठा य । अप्पा मूलगुणेसुं, विराहणा अप्प उत्तरगुणेसुं।
संमीसाऽऽवासेणं, दोसा य हवंति णेगविहा ॥२१८॥ अप्पा पासस्थाइसु, दाणग्गहसंपोगोहा ।। २१३ ॥ तत्र विस्तीर्णायां वसतौ'खरकम्मिश्र'ति दण्डपासका
रात्रि भ्रान्वा स्वपन्ति, वाणिज्यकाश्च वालुअकराया श्राभल्या मूलगुणेषु, एतदुक्तं भवति-मूलगुणविषया न काचि
गत्य स्वपन्ति , तथा कार्पटिकाः स्वपन्ति, सरजस्काश्चद्विराधना, अल्पा उत्तरगुणविषया विराधना, अरु पार्श्व
भौताः स्वपन्ति , वण्ठाश्च स्वपन्त्यागत्य "अकयवियाहा स्थादिषु दानग्रहणसेवाविराधना ' संपोगो' त्ति तैरेव
भीतिजीविणो य वंठ" ति। एभिः सह यदा संमिश्र पार्श्वस्थाधिभिः संप्रयोगे-संपर्के । एतदुक्तं भवति-न पार्श्व
आवासो भवति तदा तेन समिश्रावासेन दोघा वक्ष्यमा स्वादिभिः सह संप्रयोग पासीत् । श्रोघ त्ति गयं' ओघतः
णका अनेकविधा भवन्ति। सोपत मालोचना दीयते, दत्वा चालोचना यदि तु प्रभु: कास्ततो भुञ्जते।
ते चामी। अथ भुक्तास्ते साधयस्तत इद भणन्ति
आवासगअहिकरणे, तदुभय उच्चारकाइयनिरोहे । " भुंजह भुत्ता अम्हे, जो वा इच्छे अभुत्त सह भोजं ।
संजयायविराहण, संका तेणे नपुंसित्थी ॥२१६।। ..सव्वं च तेसि दाउं, अन्नं गेएहति वत्थव्वा ।। २१४ ॥
आवश्यके-प्रतिक्रमणे क्रियमणे सागारिकाणामग्रतस्त
एव उट्टकान् कुर्वन्ति , ततश्च केचिदमहना राटि कु .. भुजीत यूयं भुक्ता वयं, 'यो वा इच्छे 'त्ति ये वा साधवो
चन्ति , ततश्चाधिकरणदोषः । तदुभए ' ति सूत्रपौरुषी, भोक्तुमिच्छन्ति ततः 'अभुन सह भोज्ज' ति तेनाभुक्तेन
करणे अर्थपौरुषीकरणे व दोषः-उकान् कुर्वन्ति । नि सह भोज्यं कुर्वन्ति । एवं यदि तेषामात्मनश्च पूर्वानीतं भक्त्रं
रोधश्च उच्चारस्य कायिकायाश्च निरोधे दोषः । अथ कपर्याप्यते ततः साध्वेव, अथ न पर्याप्यते ततः सर्वे तेभ्यः
रोति तथाऽपि दोष, संयमारमविराधनाकृतोऽप्रत्युपेक्षितप्राघूर्णकेभ्यो दत्त्वा भक्तमन्यद् गृहन्ति-पर्यटन्ति वास्तव्य
स्थण्डिले । 'संका तेणे ति स्तेनकशङ्कादापश्च-चौराशभिक्षयः।
का , नपुंसककृतदोषः संभवति ततश्च स्त्रीदोषश्च भव। एवमानीय कति दिनानि भक्तं प्रार्णकेभ्यो
तीति द्वारगाथेयम् । दीयते इत्यत आह
इदानी प्रतिपदं व्याख्यानयनाह. तिलि दिणे पाहुन, सब्वेसिं असइ बालवुडाणं । भावस्मयं करिते, पवंचए माणजोगवाघाओ ।
जे तरुणा सग्गामे, वत्थव्वा बाहि हिंडंति ।। २१५ ॥ असहण अपरिणया वा, भायणभेो य छकाया।२२०/ श्रीणि दिनानि प्राघूर्णकं सर्वेषामसति बालवृद्धानां क
आवश्यकं--प्रतिक्रमणं कुर्वताम् । पयंचए ' ति ते व्यं, ततश्च ये प्राघूर्णकास्तरुणास्ते स्वग्राम एव भिक्षा
सागारिका उद्घट्टकान् कुर्वन्ति , तथा ध्यानयोगव्याघातश्च मटन्ति, वास्तव्यास्तु बहिनीमे हिण्डन्ति।
भवति-चलनमापद्यते चेतो यतः । दारं । अहिगगां भ
राणा-असहणे' ति कश्चिद असहनः--कोपनो 'ति, अथ ते प्राघूर्णकाः केबला हिण्डितुं न जानन्ति ततः किं
अपरिणतो वा--सेहप्रायः, एते राटि सागारिकै सह कर्तव्यमित्यत आह
कुर्वन्ति, ततश्च भाजनानि-पात्रकाणि तद्भेदो-- शो संघाडगसंजोगो, भागंतुगभद्दएयरे बाहिं।
भवति, पदकायाश्च विगध्यन्ते । दारं । पागंतुगा व बाहिं, वत्थव्वगभद्दए हिंडे ।। २१६ ॥
तदुभयं' ति व्याख्यायते-- सनाटकसंयोगः क्रियते । एतदुक्तं भवति–एको वास्तव्य
सुत्तत्थकरण नामो, करणे उहुंचगाइ अहिगर । एकश्व प्राघूर्णकः, ततश्चैवं सहाटकयोगं कृत्वा भिक्षाम
पासवणिअरनिरोहे, गेलनं दिट्टि उहाहो ॥ २ ॥ टन्ति ।' आगंतुगभहएयरे ' ति अथासौ ग्राम पाग- 'सुत्तत्थप्रकरण' ति सूत्रार्थपौरुष्यकरणे नाश:- रेव तुकानामेव भद्रकस्ततः 'इयर' ति वास्तव्या ' बाहि विस्मरणम् । अथ सूत्रार्थपौरुण्यौ क्रियते ततश्च इंचति बहिमे हिण्डन्ति, आगन्तुका वा यहिमे हिण्डन्ति कादि ' उद्धट्टकादि कुर्वन्ति । ततश्चासहना राटिं कुवास्तव्यभद्रके सति प्रामे । उक्त साधर्मिकद्वारम् ।
वन्ति , ततोऽधिकरणदोष इति । दारं । " उच्चार काह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org