________________
हिंडग
अनिरोहो " त्ति व्याख्यायते ' पासवणि 'ति प्रश्रवणस्य कायिकायाः इयर' " ति पुरीषस्य च निरोहे ' गेलनं ग्लानत्वं भवति । श्रथ व्युत्सृजन्ति तत्थे ' दिट्ठे उड्डाहो ति सागारिकैर्दृटे सति उडुहः- उपघातः प्रवचनस्य भवति । 46 'संजमश्राय विराहरा " " ति व्याख्यायते-मादिच्छहिंति तो अ-पडिलिहिए दूरं गंतु वोसिरति । जमापपिराइय-गह आरखितेहिं ।। २२२ ।। अथ सांगारिका मां मा द्राक्षुरिति कृत्वाऽस्थण्डिल एव दूरे गत्यात्सृजति ततः संयमात्मनोविराधना भवति, ग्रहणं चारक्षिकाः कुर्वन्ति । ' ते ' त्ति स्तेनका वा ग्रहणं कुर्वन्ति । दारं ।
(late) अभिधान राजेन्द्रः ।
,
"का" नि व्याख्यायतेओणयपमजमाणं, दड्डुं तेथे ति श्रहणे कोई । • सागारिअ संघट्टण, अपुमेत्थी गएह साहइ वा ।। २२३ ॥ सहि रात्री कायिकाद्यर्थमुनिः प्रमार्जयन् निर्गच्छति, ततस्तमचनतकार्य दृष्ट्रा स्तेन इति मत्वा श्राहन्यात्कश्चित् । दारं 'मिस्थिति व्याख्यायते सामा सामारिक सति स हि रात्री हस्तेन परामृशन् गच्छति यतस्ततः स्पर्शने सति कश्चिसागारिका विच दितयति बहुना 'अमेय' नपुंसकं तेन कारणेन मां स्पृशति ततः सागारिकस्तं साधुं नपुंसकबुद्धया गृह्णाति । अथ कदाचित्स्त्री स्पृष्टा ततः सा शङ्कते यदुनायं मम समीपे श्रागच्छति, ततः सा इति' पनि निज सीमा क्यापयन्ती परमार्थेन था। ओलसरीरं वा इत्थि नपुंसा बला वि गेरहंति । सावाहाए ठाणे, निते आवडणपढाई ।। २२४ ॥ दारिका साधु रातो रात्री स्त्री गृहात औदारिकं पंत विस्तीर्णवसतिदोषा व्याख्याताः ॥ इदानीं क्षुल्लिकाव संतिदोषान् प्रति पादयन्नाह - सावाहाए' त्ति संकटायां वसतौ स्थान-यस्याने सति 'ते आवडत नापतिशनिच्ातपाय दोषाः।
1
,
Jain Education International
तथा
तेणोति ममाणो, इमो वि तेणो त्ति आवडड़ जुद्धं । संजम आयविराहस- भायणमेवाइको दोसा ।। २२५ ।। एवं साधोपरिस्थति साधीयोपरि प्रस्खलितः से से स्तनकमिति मन्यमानः, अर्थ व सुप्तोत्थितः अमुं प्र स्खलितं स्तेनकं मन्यमानः सन् श्रापतति युद्धं - युद्धं भवति, ततश्च संयमात्मनोविराधना भाजनभेदादयश्च दोवाः । भाजनं - पात्रकं भण्यते । उक्ता तुलिका वसतिः । यस्मात्कायामेते दोषान्तरमात्मायुक्ता यसतिप्रथा । एतदेवाहतम्हा पमाणजुत्ता, एक्केकस्स उ तिहत्थमंथारो । भाषण संथारंतर, जह पीसं अंगुला हुति ॥ २२६ ॥ तस्मात्प्रमाणयुका वसतियांधा तंत्र साधीबहुल्यतत्रिहस्तप्रमाणः संस्तारकः कर्त्तव्यः । तुशब्दो वि
हिंदग
1
शेषाः किं विशिनां संस्तारको भूमि इति तत्र तेषु त्रिषु हस्तेषु ऊर्णामयः संस्तारको हरुनं, "तारिलाई माया रुति" इदानी संस्तारकभाजनपोवनत्यमासं प्रतिपादाभायण संथारंतर ' भाजनसंस्तागन्तरे - श्रन्तराले यथा विंशतिरहुतानि भवन्ति तथा कर्त्तव्यम् । एवं हस्तमागोऽपि संस्तारकः पूरितः।
किं पुनः कारणमिह दूरे भाजनानि नाप्यते उप्यते - मजारमूसगाइ य, वारे नवि जाणुघट्टणया । दो इत्थाय अवाहा, नियमा साहुस्स साओ ॥ २२७॥ माजीरमूषकादीन् पात्र केषु लगतो वाग्येत् । अथ कस्मादाराणि न क्रियन्ते ? उच्यते- 'नविय जारघट्टणय नितप्रदेशे तिष्ठति पात्रकेषु जाताना जानु कृतं चलनं न भवति । इदानीं प्रवजितस्य प्रब्रजितस्य नान्तराप्रतिपादशाह द्वा हस्तौ अबाधा श्रन्तरालं नियमात्साधाः साधोश्च भवति, साधुश्चात्र त्रिहस्तसंस्तारकप्रमाणां ग्रा
स्थापना "उद्या संधार
माण, संथारभायणा अंतरं वीसंगुला २० भायाणि
हत्यामा पाउंछ ठविजति ५४, एवं तिर्हि घरह सव्वे वितिरिण हत्था, साहुस्स य साहुस्स य अंतरं दो हत्था || २८ | २८ | २४ हत्था ३ हत्था २ ॥ एवमेतद्वाथाद्वयं व्याख्यातम् । श्रत्र च द्विहस्तप्रमाणायामबाधायां महदन्तरालं साधोः साधोश्च भवति ततश्च तदन्तगलं शून्यं महद् दृष्ट्रा सागारिको बलात्स्वपिति, तस्मादन्यथा व्याख्यायंत्र- "म्हा प्रमाणजुत्ता एक्केकस्स उ निहत्थसंथागे ।" श्रत्र हस्तं साधू रुचि भाजनानि संस्तारकद्विशत्यङ्गुलानि भवन्ति एतदेवाह भागणसंथारंतर जह वीस अंगुलाई हो तिनकालागि मुला परतो ऽन्यः साधुः स्वपिति । एतश्च कुतो निश्चीयते ? यदुतपत्रकार विशाम्यतीत्य साधुः स्वपिनियन उक्तम्- दो हत्थे य प्रवाहा नियमा साहुस्स साहओ | स्थापना चेयम्- 'साहू सरीरे हत्थे रुवइ २४, साहुम्म सरीरयमाणं संधारयस्स पत्तया व अंतरं वसिंगुना २० लिपित्तया ठइंति पतस्स विनिय साहुस्स य अंतरं वीसंगुलाई २० एवं एतेभ्येऽवि तिरिग हत्था एसा वितिओ साहू । २४ । २० । ६ । २० । एवं सम्वत्थ ।' अत्र चोर्णामयः संस्तारकः अष्टाविंशत्यङ्गुलप्रमाण एव बाहुल्येन द्रष्टव्यः, किन्तु साधुना श रीरेण चतुर्थिशम्यङ्गलानि रुद्धानि सम्पानिय तारकसंवन्धीनि यानि यानि विंशत्यङ्गुलानि, तत्परतः पात्रकाणि भवन्ति । अत्र हस्तइयमाधा साधुधरायावदम्यमाधुशरीरं तावद् यम् । " मज्जाय " इत्येतद्वयाख्यातमेव ।
भुताभुतसमुत्था, मंडणदोसा य वञ्जित्रा एवं । सीते तु मोनू ठावंति || २२८॥ शिलान्तरालेन मुच्यमानेन भुतामुनखमुख्या इति यो शुक्रभोगः अधुत इति यः कुमार एन अजित
For Private & Personal Use Only
www.jainelibrary.org