________________
हिंडण
3
तत्र मुक्रभोगस्य ग्रासनस्य स्वपतो अन्यसाधुसंस्पर्शादन्यपूर्वक्रीडितानुस्मरणं भवति, यदुतास्मद्योषितोऽप्येवंविधः स्पर्श इति अनुक्रोवस्याप्यम्यसाधुसंस्पर्शेन सुकुमारेण कीतुकं खियं प्रति भवति । अयमभिप्रायः तस्याः सुकुभारतः स्पर्श इति, ततश्च द्विहस्ताबाधायां स्वपतामेते दोशः परिता भवन्ति । तथा भण्डनं- कलहः परस्परं हस्तस्पर्शजनित ग्रासने ते च दोषा एवं वर्जिता भवन्ति सीसंते व कुई तु इथे मोनू डायंति चि शिरो यतो यत्र कुज्यं तत्र हस्तमात्रं मुक्त्वा 'ठायंति' नि स्वपति पादान्ते ऽनुगमनमाने विमुच्य हस्तमात्रं स्वपन्ति । अथवाऽन्यथा पाठः - सीसंतेण व कुटुं तिइत्थं मोनू डायंति तत्र प्रदीर्घायां वसती स्वापविधिरुक्तः, यदि पुनश्चतुरस्रा भवति तदा' सीसंतेण व कुटुं नि शिरो यतो यत्कुज्यं तस्मात्कुड्यात् हस्तत्रयं मुक्त्वा स्वपन्ति । तत्र कुड्यं हस्तमात्रेण प्रोज्झय ततो भाजनानि स्थाप्यन्ते तानि तानि च हस्तमात्रे पादप्रोछने क्रियन्ते ततो इस्तमात्रं व्याप्नुवन्ति भाजनसाध्वीवान्तराले हस्तमात्रमेव मुच्यते ततः साधुः स्वपिति ।
9
9
,
(१२२० ) अभिधानराजेन्द्रः ।
"
एवमनया भङ्गया स्वपतां तिर्यक् साधोः साधोश्चान्तरालं इस्तद्वयं द्रष्टव्यम्
पुष्युरिट्ठो उ विही, इह वि वसंता होइ सो चेव । श्रास तिनि वारे, निसन्न आउंटए सेसा ॥ २२६॥
अत्र स्वापकाले पूर्वोद्दिष्ट एव विधिर्द्रष्टव्यः, कश्वासौ ?, "पारिसि श्रापुच्छण्या, सामाइय उभय काय पाडलेहा । साइगिय दुवे पट्टे, पमज्ज पाए जो भूमिं ॥ १ ॥ अजायह संथारं " इत्येवमादिकः । इहापि वसतां स्वपतां भवति स एव विधिः, किं त्वयं विशेष:- ^आसज तिशिवारे निसन्नो ' सि श्रासनं त्रयो वाराः करोति 'निमनो' ति तत्रैव संस्तार के उपविष्टः सन् शेषाश्च साधवः किं कुर्वन्तीत्याहार सेसा शेषाः साधवः पादान्यति ।
पुनश्चासौ कायिकार्थे व्रजन् किं करोतीत्यत आहभावसमास, नीद पयअंतु जाव उच्छ । सागरिय तेब्भा - मए य संका तउ परे ।। २३० ॥ आवश्यकम् श्रसखं च पुनः पुनः कुर्वन् प्रमार्जयनिकि दूरं यावदित्यता" जाव उच् या वच्छरणं" यावद्वसतेरभ्यन्तरमित्यर्थः . बाह्यनश्च नैवं प्रमाजनादि कर्त्तव्यं यतः सागारिय तेम्माम व संका सागारिकाणां स्तेनशङ्कापजायते तदु परें यदुत किमयं वीरः ? उधामो ' पारदारिकस्ततजाते अतस्तरपरेख-संतो . प्रमार्जनादिकमिति । एवं प्रमाण तीव सतां विधिरुक्तः ।
•
"
Jain Education International
•
यदा
ते पुनः-नत्थ उपमा जुत्ता खुइलिया चैव वसति जगणाए ।
पुहत्थ पपाए, पमऊ जयणायें निम्गम या प्रमायुक्ता वसति तदा सुकामेव वसन्ति यतनया । का चासौ यतना ? - 'पुरहस्थ पढछुपाए ति पुरतः तो इन परामृशति पश्चात्यादी प्रमृज्य यस्य ति, ततश्चैवं यतनया बाह्यतो निर्गच्छति । एवं तावत्कायिकाद्यर्थे गमनागमने विधिरुक्तः ।
अहागडा
इदानीं खपनविधि प्रतिपदाउस्सीसभाषणाई, मञ्छे बिसमे अहाकडा उपरिं । श्रवग्गहियो दोरो, तेरा य वेहा सिलंबण्या ॥ २३२ ॥ उपशीर्षकाणां मध्ये माजनाति पात्रकाणि क्रियन्ते । स्थापनाचेयम् । 'बिसमे' ति विषमा भूः तपता भवति, ततश्च तस्यां गर्त्तायां पावकाणि पुञ्जीक्रियन्ते । उवरिं' ति प्राशुकानि अल्पपरिकर्माणि च यानि तान्येतेषां पात्रकाणामुपरि पुजी क्रियन्ते, माङ्गलिकत्वात्तेषाम् । अथातिसङ्कटासभूमी नास्ति स्थानं पात्रका ततब्ध श्रोष डितोदोरोको यो दरको निर्य 'श्रयग्गद्दितो गच्छसाहरणो तेन विहायसि - आकाशे लंबयति तेन दवरण सम्पन्कीलिकीयते । सुलिया असई विश्विचाए उ मालया भूमी । बिलधम्मो चारभडा, साहरणेगंतकडपोत्ती ॥ २३३ ॥
हिंडग
॥२३१॥
-
काया यसतरभावे 'विस्थिनाए ' नि विस्तीयां वसतौ स्थातव्यम् । तत्र को विधिरित्यत आह- 'माला भूमी बस्तीबसते भूमिमांपते म्याग्यते पुण्यकरसह स्वद्भिः, 'बिलधम्मो वारभडे' ति अवलगकादय श्राग स्य इदं भणन्ति-यदुत बिलधर्मो यस्मिन् बिले याचताभवस्थानं भवति तावन्त एव प्रविशन्ति ततः साधवः किं कुयन्ति ?,' साहरणे' ति संहृत्य उपकरणजातं विरलत्ये एत एकारले तिष्ठन्ति 'कदपीति यदि कदोऽस्ति ततस्तमन्तराले ददति अथ स नास्ति ततः 'पोति' त्रिलिमिनीं ददति ।
च
"
असई य चिलिमिलीए भए व पच्छन्न भूइए लक्खे। आहारो नीहारो, निग्गमणपवेस वजेह ।। २३४ ॥ असति श्रभावे चिलिमिलिन्याः ' भए व' ति चिलिमिमरणभये या न ददति किं वा कुर्यस्त्यत श्राद-प ततः प्रति 'भूय लक्ष्ये 'ति स च प्रदेशो भूत्या लक्ष्यते - चिह्नयते अवटोऽयं प्रदेश इति कथ्यते । इदं च तेऽभिधीयन्ते -- श्राहारानीहारो भवत्यवश्वमतो निर्गमनप्रयेशी वर्जनाति ।
For Private & Personal Use Only
इदं च कर्त्तव्यं साधुभिः -
पिंडेय सुतकरणं, आसन निसीहिये च न करिति । कासा न पमजण्या, न य हरथो जयस बेरनि ॥ २३५||
,
पिराडेन-समुदायेन सूत्र पौरुषीकरणं कर्तव्यं मा भूत् कचित्पदं वाक्यं वाकरणाहिढिस्सति'त्ति । तथा 'श्रासज निसीहि च' तत्र न कुर्वन्ति । किं वा कर्त्तव्यमित्यत श्राह - 'कास' ति काशनं - खादूकरणं करोति, न च प्रमार्जनं
www.jainelibrary.org