Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(१२१७)
अभिधानराजेन्द्र। सुं' पृथग् वसतिर्भवति । तथा यदि च ते वास्तव्याः सा- 'चेहए' त्ति चैत्यानि च वन्दन्ते, तत्रच 'पाहुडिअमेत्तं घवः 'सहू' समस्ततो 'वियरे 'त्ति भिक्षामटित्वा प्रा-| गिराहन्ति' ति प्राभूतिकामात्र यदि सत्र लभ्यते ततो गृहघूर्णकेभ्यः प्रयच्छन्ति ।
म्त्येव । अथाचार्यप्रायोग्यं लभ्यते प्रचुर चा लभ्यते ततः तिराई एकेण सम, भत्तट्ठो अप्पणो अवडं तु।
'पाउग्गपउरलंभे सति' इदमुच्यते-'ण ऽम्हे' त्ति न वय
माचार्यप्रायोग्यग्रहणे नियुक्ताः, किन्त्वन्ये । एवमुक्ने श्राधपच्छा इयरेण सम,आगमणविरेगु सो चेव ॥६६(भा०)
कोऽप्याह-'किं वा न भुजंति ' ति किं भवद्भिनीतं न अथ तत्र त्रय प्राचार्या भवन्ति, द्वावागन्तुको एको वा- भुञ्जते प्राचार्याः ?, एवं निर्वन्धे सति त एव गृह्णन्ति । स्तव्यः तदा 'एकेण समं' ति एकेनागन्तुकाचार्यप्रवजि
कियत्पुनर्गृहन्तीत्यत पाहतेन सह वास्तव्यः पर्यटति । तावद्यावद् भत्तट्रो 'त्ति एकस्य प्राघुर्णकाचार्यस्य भक्ताओं भवति-उदरपूरणमात्रमित्य
गच्छस्स परीमाणं, नाउं घेत्तुं तो निवेयंति । र्थः, अतः अपणो अवह तु ' ति आत्माचार्यार्थ चाऽसौ
गुरुसंघाडग इयरे, लद्धं नेयं गुरुसमीवं ॥१०२॥(भा०) वास्तव्यः 'अवहूं तु' अर्धधवमात्रं श्रावककुलभ्यो गृह्णा- गच्छस्य परिमाणं ज्ञात्वा गृह्णन्ति, गृहीत्वा च ततो निति । 'पच्छा इयरेण सम' ति पश्चादितरेण द्वितीयागन्तु
वेदयन्ति, कस्मै ?, श्रत श्राह-गुरुसंघाटकाय, यदुताचाकाचार्यप्रवजितन समं पर्यटति । तत्रापि भक्तार्थों यावद्भव
र्यप्रायोग्यमन्येषां च गुडघृतादि लब्धं प्रचुरम् , ' इयरे व' ति प्राघूर्णकस्य तावत्पर्यटति, आत्मनश्वार्द्धध्रवमात्र गृहा
त्ति इतरसङ्घाटकेभ्यो वा-शेषसङ्घाटकेभ्यो निवेदयति,
'मा बच्चह' त्ति मा बजत गृहीत गुरुयोग्य, ततश्च लति, एवं पूर्णो ध्रयो भवति वास्तव्याचार्यस्य । 'भागम
ब्धमात्रमेव तद् गुरुसमीपं नेतव्यम् । ण ' ति एवं ते पर्यटित्वाऽऽत्मीयायां वसतो आगमनं कुचन्ति । 'विरेगु सा चेव 'त्ति स एव · विरेगो' विभजन
__ तथा चाहथावककुलेषु, योऽसौ भिक्षामटद्भिः कृतः, न तु पुनर्वसति
एगागिसमुद्दिसगा, भुत्ता उ पहेणएण देठंतो । कायाम् आगतानां भवतीति ।"असति बसही' चीसुं, राइ- हिंडणदब्यविणासो, निद्धं महुरं च पुव्वं तु॥१०३(भा०) णिए वसहि भोयणग्गम्म । असहू अपरिणया वा, ताये वीसुं __'एगागिसमुद्दिसगा' ये न मण्डल्युपजीविनः पृथग् भुञ्जते, सह वियरे ॥१॥"त्ति यो विधिरुनः, अयं च द्वितीया- व्याध्याद्याकान्ताश्च । तेषां भुक्तानां सतां पश्चादानीतं नोपद्याचार्येयध्यागतेषु द्रष्टव्य इति । एवं तावद्विशतक्षेत्र- युज्यत , अत्र च 'पहेणपण दिटुंतो' " काले दिएणस्स यत्र साधुषु तिष्ठत्सु यो विधिः स उलः ।
पहे-णयस्स अग्यो न तीरए काउं । तस्सेव अथकपणाइदानीमविहृते क्षेत्रे साधुरहिते च यो
मियस्स गेएहंतया नन्थि ॥१॥" तथाऽऽनयनेऽयमपरो दोविधिस्तत्प्रतिपादयन्नाह
पः-येन द्रव्येण घृतादिना गृहीतेन हिण्डतां द्रव्यविना
शो भवति, कथञ्चित्प्रमादात्पात्रकविनाश सति क्षीरादि च चइअवंदनिमंतण, गुरूहि संदिट्ठ जो वऽसंदिहो।
विनश्यत्येव । तथा 'निद्धमहुराई पुब्बि' यदुक्मागमे तश्च निबंध जोगगहणं,निवेय नयणं गुरुसगासे।१००(भा०) कृतं न भवति । “सरिण" ति दारं गयं । एवं विहरन्तः क्वचिहामादौ प्राप्ताः, तत्र च यदि स
इदानीं सार्मिकद्वार प्रतिपादयन्नाहकशी विद्यते ततश्चैत्यवन्दनार्थमाचार्यों व्रजति, ततश्च धा- भ (भु) त्तट्ठिा श्रावस्सग, सोहेउं तो अइंति अवरहे । वको गृहागतमाचार्य निमन्त्रयति, यथा-प्रायोग्यं गृहाण
अब्भुट्ठाणं दंडा-इयाण गहणेकवयणेणं ॥२१॥ ततश्च यो गुरुसंदिष्टः स गृह्णाति । 'जो वऽसंदिट्टो' ति यो
इदानीं ते साधर्मिकसमीपे प्रविशन्तः 'भ (भु) त्तट्रि'त्ति वा असंदिष्टः-अनुक्नः स वा गृद्धाति श्रावकनिबन्धे
भुक्त्वा तथा 'श्रावस्सग सोहेउ' ति आवश्यकं च कायिकोसति । एतदुक्तं भवनि-योऽसावाचार्येण संदिष्टः स याव
चारादि शोधयित्वा-कृत्येत्यर्थः,अतोऽपराहसमये पागच्छमागच्छत्येव तावत्तेन श्रावकेणान्यः सहाटको रणः, सच निर्वग्धग्रहणे कृते सति योग्यग्रहणं-प्रायोग्योपादानं क
न्ति,येन वास्तव्यानां भिक्षाटनाद्याकुलत्वं न भवति । वा
स्तव्या अपि कुर्वन्ति,किमित्यत पाह-'अब्भुट्ठाणं 'ति तेषां रोति । ततश्च 'निवेयणं' ति अन्येभ्यः सवाटकेभ्यो नि- |
प्रविशतामभ्युत्थानादि कुर्वन्ति , 'दंडादियाण गहणं ' ति वेदयति, यथा यदुत मया श्रावकगृहे प्रायोग्यं गृहीतं न
दण्डकादीनां ग्रहणं कुर्वन्ति,कथं ?-'एगवयणेणं' ति एकेनैव तत्र भवद्भिः प्रवेष्टव्यम् । ततश्च · नयणं गुरुसगासे' त्ति
वचनेन उक्नाः, सन्तः पात्रकादीन् समर्पयन्ति, वास्तव्ये नोक्ने तत्प्रायोग्यं गृहीत्वा गुरुसमीपं नयति तत्क्षणादेव येना
मुश्चस्खेति ततश्च मुञ्चन्ति । अथ न मुञ्चत्येकवचने ततो सावुपभुङ्ग इति ।
न गृह्यन्ते, मा भूत् प्रमाद इति । इदानीं यदुक्तं प्राक् “ अविहरिअविही इमो
खुडुलविगिट्ठतेणा, उएहं पावरगिह तेण उ पए वि । होति" त्ति तद्वयाख्यानयन्नाह
पक्खित्तं मोत्तूणं, निक्खिवमुक्खित्तमोहेणं ॥२१२॥ अविहरिश्रमसंदिट्ठो, चेइय पाहुडिअमेत गएइंति।।
यदा तु पुनस्तैः साधुभिरभिप्रेतो ग्रामः स क्षुल्लकः; न तत्र पाउग्गपउरलंभे,नऽम्हे किंवा न भुजंति ?।१०१(भा०)| भिक्षा भवति ततश्च प्रत्युषस्येवागच्छन्ति, विगिट्ट 'ति अविरत प्रामादौ असंदिष्टा एव सर्वे भिक्षार्थ प्रवि-| विकृष्टमध्वानं यत्र सार्मिकास्तिष्ठन्ति ततः प्रत्यूषस्येवागटाः, तत्र च भिक्षामटन्तः श्रावकगृहे प्रविष्टाः, तत्र च। मछन्ति 'तेण' ति अथ ततः अपराहे भागच्छतां स्तेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280