Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1252
________________ (१२२५) हिंडग अभिधानराजेन्द्रः। प्रकारेण भवति रशन्तः । एवं तावदि गृहस्था अणि पकामालसडिंभा, खायंतियरे गया दूरं ॥१४३।। सायपरा भवन्ति-अनागतमेष चिन्तयन्ति, साधुना पुनः| सिग्घयरं पागमणं, तेसिएणेसिं चदति सयमेव । कुक्षिशम्बलेन सुतरामनागतमेव चिन्तनीय, यदि परं लो खायंती एमेव उपायपरहिभावहा तरुणा ॥१४४॥ कोत्तरेऽयं विशेषः, यदुत निःसञ्चयाः सुतरा चिन्तामाचार्या पहन्तीति । "पुच्छा विटुंतगारि" ति भणिकं । खीरदहिमाइयाणं, लभो सिग्पतरगं च भागमणं । इदानी "पुच्छा गिहिणो चित" नि गाथायाः प्रथमाव- पइरिक उग्गमाई, विजढा अणुकंपियाइयरे ॥१४॥ यवं (भाष्यकारः) व्याख्यानयन्नाह प्रामभ्यासे बदरी सा च निस्स्वादुकटुकफला कुम्जा छ । जणलावो परगामे, हिंडन्ताऽऽणेति बसइ इह गामे। सा च फलिता, तत्र च फलानि 'पकाम' ति तानिन दिजइबालाईण, कारणजाए य सुलभं तु ।।१४०॥ फलानि पकानि प्रामानि च पकामानि-अर्चपकानीत्यर्थः, ये अलसा डिम्भास्ते भक्षयन्ति । 'इयर' ति भनखसाःयांदकेन पृष्ठमासीत्तत्रेदमुत्सरं-जनानामालापोजनाला उत्साहवन्तो डिम्भास्ते दूरं गताः । तेषां च शीपो लोक एवं प्रीति, यदुत परप्रामे हिण्डयित्वाऽऽनयन्ति व्रतरमागमनं संजातं, ततश्च बाह्यत मागस्य तेसि अत्र भुजते । वसहिहगामें लि वसतिः केवलमत्र एतेषां भरागसिंच दिति' तेषामलसशिशूनामम्येषां च दरसाधूनाम् । ततश्च 'देवा' वालादीनां ददध्वम् , आदिश- ति, स्वयमेव च भक्षयन्ति । एवमेव तरुणा अपि मा. ब्दात्माघूर्णकादयो गृखन्ते, एवंविधा चिन्तां गृहस्थः करो- रमपरयोहितमावहन्तीति प्रात्मपरहितावहास्तरुणाः 'एवं ति । ततश्च कारखजाने य सुलभं तु'त्ति एवंविधायां चि- तरुणानां क्षीरदध्यादीनां लम्भः शीघ्रतरं चागमनम्। 'परि. म्तायां प्राघूर्णकादिकारणे उत्पन्ने घृतादि सुलभं भवतीति । के' ति प्रचुरतरं लभन्ते, उद्मादयश्च दोषाः परित्यक्ता भव(भाष्यकार) आइ-किं पुनः कारणं प्राघूर्णकानां न्ति तथाऽनुकम्पिताश्चेतरे बालादयो भवम्तीति उलः कु दीयते?, तथा चायमपरो गुणः- . म्जबदरीहष्टान्तः। पाहुणविसेसदाणे, निञ्जर कित्ती अ इहर विवरीयं । इदानीम् “ मापुच्छिऊण गमयं" ति पुव्वं चमढणसिग्गा,न देंति संतं पि कजेसु ॥१४॥ (भाष्यकारः) व्याख्यानयनाहप्राघूर्णकाय विशेषदाने सति निर्जरा-कर्मक्षयो भवति , भापच्छिम उग्गाहिम, एणं गामं वयं तु वचामो। इहलाके च कीर्तिश्च भवति । 'इहर विवरीय ' ति यदि भएणं च अपञ्जत्ते, होंति अपुच्छे इमे दोसा।।१४६॥ प्राधर्षविशेषदानं नक्रियते ततश्च निर्जराकीती न भ आपृच्छय गुरुमुनाहितपात्रका एवं भणन्ति, यदुत अन्य यतः। एवं प्राघूर्णकविशेषदानं न भवति यस्मात्पूर्व 'बम प्रामं वयं प्रजामः, प्रगणं च अपज्जत्ते' ति यदि तस्मिन् प्रामे उपसिग्गा' ततश्च न देति संतं पि कज्जेसु गिहिलो पर्याप्त्या न भविष्यति ततस्तस्मादपिअन्य प्रायं गमिष्यामः । चिंत' ति वक्खाणिनं। "आपुच्छिऊण गमणं" ति भणिय, दाणि "दोसा य इमे इदानी (भाष्यकार:) कुम्जवदरीरष्टान्तं व्याख्यानयत्राह- अखापुच्छि" ति व्यायामयबाह, दोषा पतेऽमापृच्छपगगामम्भासे बयरी, नीसंदकडुप्फला य खुजाय । तानां भवन्ति । पक्कामालसडिंभा, घायंति घरे गया दूरं ॥१४२।। के च ते दोषाः १(भाष्यकारस्तान ) व्याख्यानयत्राह"एगो गामो तत्थ खुज्जयोरी , सा य नाम निज्जासेख तेखाएसगिलाणे, सावय इत्थी नपुंसमुच्छा य । कडया । तत्थ चेडरूवाणि भणति-वजामो बोराणि खामो। | आयरिश्रवालबुडा, सेहा खमगा परिश्चत्ता ।। १४७॥ तत्थ खुज्जबोरीविलग्गाई ताई डिभरूवाणि तृवराईणि वि कदाचिदन्यनामान्तराले बजास्तेना भवन्ति, ततश्वतनखायंति, न य पज्जत्तीए होह । गणाणि भणति-किं - हसे (तत्र गमने। ) उपधिशरीरापहरणं भवति, प्राचार्योs. एहि, ताहे अडविं गतया तत्थ बोराणि धरणीए खाऊण प्यकथितो न जानाति कया विशा गता? इति, ततश्च दुःोबहुणि पोट्टलगा बंधिऊण आगया सिग्यतरं जाव इमे नान्वेषणं करोति । अथवा-मादेशः-प्राघूर्णक आयातः, ते झाडेता चेव अच्छति न तत्तिया जाया । ताहे ते तेसि चानापृच्छप गताः,'ते य प्रायरिया एवं भणंता जहा पाहुणअनसिं च देति । एवं सेव इमं खेतं चमदिनं , पत्थ यस्स बद्दविह, अहवा गिलाणस्स पाउग्गं गेहह, महवा अंविलकरी घेणं चेव आगच्छति दिवसं च हिंडेयवं अंतराले सावयाणि अस्थि तेहि भक्सियाणि होति , अहवा एवं किलेसो अप्पगं च भत्तं होति। जहा ते प्रणालसचे- तत्थ गामे इस्थिदोसा नपुंसगदोसा वा अहवा मुरुछाए पडा (तहा जे तरुणा) आयपरहिश्रावहा ते बाहिरगाम- डेज्जा ताहेन नउजा, अपुग्छिए कयराए विसाए गय तिन भिक्खायरि जंति , ताहेते अचमटिअगामामो खीरं दहि नजति।' ततश्चानापृच्छप गच्छता बालवृक्षसेहक्षपकाः परिमाझ्या घेतूण लहुं आगया उग्गमदोसाई य जहा हो स्यका भवन्ति । यत प्राचार्यादीमा प्रायोग्यमानं मामयन्ति प. ति, बालवुड्डा य अणुकंपिया होति , बीरियायारो यम नुकत्वात् म सग्छनं कृतं येनोच्यन्ते । यत पते दोषाः परिएचिनो हो तम्हा गंतब्वं वाहिरगामे हिंडपहिं तरुणपहि। त्यागजमितास्तस्मादेतदोषभयात्इदानीममुमेवार्थ (भाष्यकार:) गाथाभिरुपसंहरबाह- प्रायरिए पापुच्छा, तस्संदिदेव तम्मि उवसंते। मामम्भासे बयरी, नीसंदकडुप्फला य खुज्जा य । चेइयगिलाणकना-इएसु गुरुणो मनिग्गमणं ।। २४०॥ ३०७ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280