Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1253
________________ (१२२६) हिंडण अभिधानराजेन्द्रः। हिंग तस्मादानार्यमापृच्छय गन्तव्यम्।अथाचार्यः कथश्चिन्न भव | जन्ति । 'अपजत्तं ' तिन वा पर्याप्त्या तत्र भक्तजातं लतितस्संदितु वत्ति तेनाचार्येण यः संदिष्टः यथाऽमुमापृच्छय | ब्धं, पानकं वा न लब्धम् , एभिरनन्तरोक्नः कारणैरन्यग्राम गन्तव्यं ततस्तमापृच्छय ब्रजन्ति । तस्मिन्नसति-प्राचार्ये वजन्तीति । अविद्यमाने कचिनिर्गते, केन पुनः कारणनाचार्यो निर्गच्छ- पाउग्गाईणमसइ, संविग्गं सप्लिमाइ अप्पाहे । ति ? अत आह-'चाय' चैत्यवन्दनार्थ ग्लानादिकार्येषु गु. जइ य चिरं तो इयरे, ठवित्तु साहारणं भुंजे ।। २४५॥ रोर्निर्गमनं भवति। एवमसौ प्रायोग्यादीनाम् असति अन्यग्राम व्रजति. वजंप्रथाचार्येण गच्छना न कश्चिनियुक्तस्ततः? श्व संविग्नं-साधुं यदि पश्यति ततस्तस्य हस्ते संदिशभनाइ पुचनिउत्ते, आपूच्छित्ता वयति ते समणा। ति. सशी-श्रावकस्तस्य हस्ते संदिशत्यन्यस्य वा आदिअणभोगे आसने, काइयउच्चारभोमाई ।। २४१ ॥ ग्रहणात्-पूर्ववच्छषम् । एवं तावाद्भक्षामटतां वा ये पुनर्वसतौ तिष्ठन्ति साधवस्तः किं कर्तव्यमित्यत आहप्रभाणिते पूर्वनियुक्तान् कस्मिंश्चिद्भिक्षावेलायां यः प्रागेव 'जइ य चिरं' यदि च चिरं तेषां ग्रामं गतानां तत इतरनियुक्त प्रास्ते तमापृच्छय ब्रजन्ति ते श्रमणा भिक्षार्थम्। श्र वसतिनिवासिनः साधवः 'ठवेनु साहारणं' यद्च्छसाधाणाभोग 'त्ति अनाभोगेम-अत्यन्तस्मृतिभ्रंशेन गताः ततः रणं विशिष्ट किश्चित्तत्स्थापयित्वा शेषमपरं प्रान्तवार्य 'पास' त्ति आसने भूमिप्रदेशे यदि स्मृतं तत प्रायत्य पु. भुञ्जते। मः कथचिश्या यान्ति, कासवति कायिकाथै यो निर्गतःसाधु अथ तथाऽपि चिरयन्तिस्तस्मै कथयन्ति, यदुत ज्यममुकत्र गताः। 'उच्चारभोमादि' जाएँ दिसाए उ गया, भत्तं घेतुं तो पडियरंति । त्ति संहाभूमि यो गतस्तस्मै कथयन्ति , यदुत कथनीयमह अणपुच्छनिग्गयाणं, चउद्दिसं होइ पडिलेहा ।। २४६।। ममुकत्र गत इति । आदिग्रहणात्मथमालिकार्थ वा यो गतस्तस्य वा हस्ते संदिशन्ति । 'जाए दिसाएं उ गया' यया दिशा भिक्षाटनार्थ गता स्तया दिशा गृहीतभक्तपानकाः साधवः 'पडियरंति ' नि दवमाइनिग्गयं वा, सेजायर पाहुणं च अप्पाहे । प्रतिजागरणां-निरूपणां कुर्वन्ति । अथ तुने भिक्षारका अअसई दूरगो वि अ,नियत्त इहरा उ ते दोसा ॥२४२॥ नाभोगनाकथयित्वैव गतास्ततः किं कर्त्तव्यमित्यत पाहद्रवं-पानकं तदर्थ निर्गतो यः साधुस्तं दृष्ट्वा कथयन्ति, से अनापृच्छय निर्गतानां भिक्षाहिएडकानां चतसृष्वपि दिछ जायर पाहुणं च अप्पाहे' त्ति शय्यातर वा राष्ट्रा संदि प्रतिजागरण-निरूपणं कर्त्तव्यं साधुभिः । शन्ति प्राघूर्णकं वा साध्वादि दृष्ट्वा संदिशन्ति , यतः क प्रतिजागरणगमनविधिः कः ?, थनीयं मम विस्मृतमिति । यदा स्वेतान् गच्छन्न पश्यांत पंथेणेगो दो उ-प्पहेण सर्वे करेंति बच्चंता । तदा दूरगतः 'विपणियत्ता' त्ति दूरगतः सनिवर्त्तत,'ई- अक्खरपडिसाडणया, पडियरणिअरेसि मग्गेणं।।२४७।। हरा उ 'त्ति यदि न निवर्त्तते ततः 'त दोस 'त्ति ते पू- पथा-मार्गेण प्रसिद्धेन एकः साधुः प्रश्रयति. दो साधू वोक्ताः स्तेनादयो दोषाः भवन्तीति।। उत्पथन-उन्मार्गेण व्रजतः , वर्तम्या एक एकया दिशा अमं गामं च वए, इमाई कजाई तत्थ नाऊणं । भ्यश्चान्यया । ते च त्रयोऽपि जिन्तः शब्दं कुर्वन्ति । ते च तत्थ वि अप्पाहणया, नियत्तई वा सई काले ॥२४३।। वजस्तः स्तेनादिना नीयमानाः साधवः किं कुर्वन्तीत्यत अथासी साधुस्तस्माहामादन्यं ग्रामं व्रजेत् , एतानि का आह-'अक्षर' त्ति वतिन्यामक्षराणि लिवन्तः पादादिर्याणि-वक्ष्यमाणलक्षणानि , कांनि?-" दरट्रिअखुड़लए' ना प्रजन्ति, 'परिसाडणय'त्ति पग्शिातनं बादः कुर्यस्येवमादीनि 'तो' ति तस्मिन् ग्रामे योऽसावभिप्रेतो सा न्तो ब्रजन्ति यन कश्चित्तेन मार्गेणान्वेषयन्ति । 'पडियास्वा-विज्ञाय , ततश्च किं कर्तव्यमित्यत आह-तत्रापि-1 णियसिं' ति इतरषामन्वेषणार्थ निगतानां साधूनां मार्गेण अन्यस्मिन् ग्रामे व्रजता 'अप्पाहणया' संदेशकस्तथैव दा तत्कृतेन चिह्नन प्रतिजागरणं कर्तव्यम्। हव्यः। अथ कश्चिन्नास्ति यस्य हस्ते संदिश्यते ततो नि- गामे गंतुं पुच्छे, घरपरिवाडीऍ जत्थ उन दिट्टा । घर्तनं वा क्रियते । कदा? अत श्राह-सति काले वि- तत्थेव बोलकरणं, पिडियजणसाहणं चेव ।। २४८ ॥ छमाने 'पहुप्पंति' काले तत्तदनुष्ठीयते । यदा तु पुनस्तेषां स्तेननीतानां चिह्न न किञ्चित्पश्यति यदुतम् , एतानि कार्याणि तत्र ज्ञात्वाऽन्यत्र ग्रामे बजन्ति। तदाऽपि ग्राममेव गन्वा पृच्छति , कथं ? , गृहपरिपाटया, तानि दर्शयन्नाह 'जन्थ उ ण विट्ठ' ति यत्र न हस्तस्मिन् प्रामे , न च दूरहिमखुडलए, नव भड अगणी य पंत पडिणीए। तहामनिर्गतानां वार्ता, तत्रैव ' बोलकरगण' बोल कुर्वन्ति, पामोरंगकालइक्कम, एक्कगलंभो अपजतं ॥२४४॥ पश्चाच्च 'पिडितजणसाहणं' पिरिडतो-मिलितो यो जन स्तस्य कथयन्ति, यदुत अस्मिन् ग्रामे प्रवजिता भिक्षार्थ प्रथम गाथा सुगमम् । एतानि दूरस्थितादीनि..कारणा प्रविष्टाः न च तेषां पुनरस्मात् प्रामाद्वार्ता श्रुतति।। नि अर्शपथ एव सातानि, कदाचिगनः सन् नत्र पाउग्गा एवं तैस्तरुणैरेतदेव च कृतं भवति अन्यनामेऽटद्भिःत्ति तत्र प्रामे प्रायोग्यमाचार्यादीनां न लब्धं ततोऽन्यत्र एवं उग्गमदोसा, विजढा पइरिक्कया अणोमाणं । ब्रजति, 'कालानिकम' त्ति भिक्षाकालस्य वाऽतिक्रमो जातः, एकस्य वा साधोस्तत्र भोजनलाभो जातस्ततोऽम्यग्राम - १-पत्र पाम्पकृत एकत्वं बहुत्वं च साधुसंघाटकपरत्वेनोक्तम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280