Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
( १२१६ )
अभिधानराजेन्द्रः ।
ततः क समुद्दिशन्तु ? शून्यगृहे देवकुले या उद्याने वा अपरिभोगरहित सम्पति
श्रारिश्रचिलिमिणीए, रमे वा निम्भए समुद्दिसणं । समए पराचास कम कुरुया संतरिया | १६६ ॥ श्रथगुहादी सागारिकाणामापातो भवति, तत श्रापाते सति चिलिमिणी- यवनिका दीयते, 'रणे व' त्ति अथ शुन्यगृहादि सागारिकाका ततः परस्य निषसहि शयिते सत्संग प्रस्य या असत
सतिसमीप एव कमढकेषु शुक्लेन लेपेन सबाह्याभ्यनितेषु भुपते कुरुक्षा यति कुरुकुला–पाइ क्षालनादिका क्रियते 'संतरित' नि सान्तराः - सावकाशा बृहदन्तराला उपविशन्ति । इदानों मुक्त्वा वहिः पुनर्विका मतिमन्विषन्ति सा च कोष्ठकादिका भवति । (ओघ० ।) धाया वसंतविधिः 'संधारण' शब्देऽस्मिनेव भागे गतः ।) दारियाख्यायते-दारे
वि य बिहरियाविहरियो उ भगाउ बिहरिए होइ । संदिट्ठी जो बिहरितो, अविहरिअविही इमो होइ ।। २१० ॥ एवं ते वजन्तः कञ्चिड्रामं प्राप्ताः, स च ग्रामो द्विविधः-वितोऽविश्वः । विहृतः साधुभिर्यः क्षुण्णः - श्रासेवित इत्ययः साधुभिः। तुशब्दो विशेषणार्थः । किं विशिनष्टि ? - योऽसौ विहृतः संक्षियुक्तः संशिरहितो वा । भरणा उ विहरिए होति' नियोऽसौ विहतः संशियुक्तस्तत्र भजना --विकल्पना, धमी संशी संविभावितस्ततः प्रविशन्ति श्रथ तु पार्श्वम्यादितस्ततो न प्रविशन्ति 'संदिट्ठो जो हिरो' ि
य
विनविते संक्षिगृहे संविष्टः उक्तः यथाऽऽचार्यप्रायोग्यं न्यया संशिकुलादानयनीयमित्यतः प्रविशन्ति । अथवाऽन्यथा व्याख्यायते द्विविधः, कतरः ? संशिद्वारस्य प्रकान्तयाद संज्ञिनों वा, कतमेन द्वैविध्यमत आह-विहृतोऽविहनच साधुभिः सुरागोऽक्षुराणश्च तत्र भजना विहृते श्रावके सति यद्यप्रवेशः कियते अथ पार्श्वस्थानितीन प्रदेयम्। संदिष्टो विनो माम्भोगिकैश्च यैर्विष्टस्ततोत्राचार्य संदिष्टः प्रविशति श्राचार्यप्रायोग्यग्रहणार्थम्, 'प्रविरिविही इमो होति' ति श्र
.
"
ते ग्राम सुशिनि वा श्रयं विधिः- वक्ष्यमाणलक्षणः सप्तमगाथायाम् विहरिश्रमसंदिट्ठो वेतिन पाहुडिअ "श्र स्यां गाथायामिति ।
इदानी भाष्यकार पनामेव गाथां व्याख्यानयन्नाह - अविहरि चिहरियो वा जइ सड्डो नत्थि नत्थि उ नियोगो । नाए जुइ श्रसमा, पविसंति तथ्यो य पारस ॥ ६५॥
-8
अषितो विहती या प्रामः, तत्र विने यदि श्राद्धको नास्ति नतो नास्ति नियोग नियुज्यते साधुः श्राचार्य प्रायोग्यान यमर्थम् । गाय 'सि अथ तु ज्ञाते विज्ञाते एवं यदुनास्ति विः, तत्र च यदि ओसन्ना पविसंति' यद्यवसन्नाः प्रविशन्ति तथाऽपि नास्ति नियोगः, श्रथ तु प्रविशन्ति 'श्री
परति पञ्चदशोद्रमनदोषा भवन्ति ते वामी- "श्राहाकमुदेखि पूर्वकम्मै यमीसजाए उड़ना पाहुडियार,
Jain Education International
हिंडम
पाडवरीय पामिचे ॥ १ ॥ परिपट्टि अभि लोसिस भोपर सोलसमे ||२||" ननु चामी षोडश उच्यते-अज्मोयरतोय मीसजाये दोहिं त्रिएको वेव भेो ।" अथवा इयमपि गाथा संशिनमेवाध्यायं द्विविधाको हित अि तो वा "जह सही गस्थि रात्थि उ निश्रोगो तश्रो विहरितो " यदि श्राजो नास्ति ततो मास्ति नियोगः साधोः । 'गाए' सि अथति के यहुतास्ति तत्र सति ज ओसरणा पविसंति' यद्यवसन्नाः प्रविशन्ति तथाऽपि नास्ति नियोगः । अथैवंविधेऽपि प्रविशन्ति ततश्च पञ्चदश दोषा उन्मादयो नियमापति
यद्यपि तत्रावमग्ना न गृह्णन्तिसंविग्गमाए, अति श्रहवा कुले विरिंचति ।
"
पांव सहू, एमेव य संजईवन्गे ॥ ६६ ॥ ( भा० ).
सिं
वितः ततः
"
शितैरेवानुमति - गृहे प्रविशन्तिलानि विि विभजन्ति पते चान्यसाम्भोगका संवि सहू' असं जत्थ सायगा नत्थि तहिं हिंडंति वत्थव्या । जह सह समत्था इयरे श्र पाहुणगा जम्पसरीरा ततो सावगकुलानि हिण्डन्ति । श्रह वस्थव्या जप्पसरीरंगा पाहुणगा सततोतियमेव जय एवमेव संगतीवर्गे विधिः, यदुत ताभिरनुज्ञातेषु श्रावककुलेषु प्रवेष्टव्यम् । बहुषु च कुलेषु सत्सु ता एवं विरिञ्चन्ति गाउंछं व सहू" इति श्रयं व विधिर्द्धव्यः ।
66
"
6
भोइया संभोइयाण ते पेव
एवं तु जाति निबंध, बथव्यं स उ पमाणं ॥६७ (भा० ) पचमन्यसाम्भोगको विधियः । 'संभोइयाण ते चेव ' त्ति अथ साम्भोगिकास्तत्र ग्रामे भ यन्ति ततः ' ते चेव' प्तित एव वास्तव्याः साधघो मै• क्षमानयन्ति । श्रथ तत्र साम्भोगिकसमीपे प्राप्तमात्राणां क चिच्ायक आयातः स च प्राक
"
यदुत मदीये गृहे भिक्षार्थ साधुः प्रहेतव्यः तत्रोच्यतेवास्तव्या एव गमिष्यन्ति । श्रथैवमुक्तेऽपि निब्बन्धं' ति निबन्धं करोति - आग्रहं करोत्यसौ श्रावकस्ततः 'वत्थव्वेणं' वास्तव्येन सदैकेन गन्तव्यं यतः स एव वास्तव्यः प्राधूकामपाधिकये।
"
अथासौ साम्भोगिकवसतिः संकुला भवति ततःअस बसही बी, राइगिए वसहि भोषणागम्य | अस अपरिया वा ताहे वीसुं स पियरे ॥६८॥ ( मा० ) असति - श्रभावे विस्तीर्णाया बसतेः 'वीसुं' ति पृथ-अन्यत्र बसतो अस्थानं कुर्वन्ति तत्र भोजननविधिरित्यवसहि भोषणागम' सि रत्नाधिपती भोजनमा फस्य रत्नाधिका कदाचिद्वास्तयो भवति कदाचिदागन्तुक इति राधिकाः भिक्षा प्रतिपा रिता वा साधवः सहप्राया मा भूद् रार्टि करिष्यन्ति ततः बी.
,
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280