Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(११) 1. हिंग ! श्रभिधानराजेन्द्र: ।
हिंडग ऽपि न पर्याध्यते सदा किम् ? असंथरताण अणुघमुताम नी नस्य च पात्रकसंघट्टयितुः संबन्धिनीमुपधि प्रवेशयअंतष्यन्तः सर्व एवोटन्ति', 'यो तु वसतिः पूर्वलब्धा ता क- ति , तत उत्तरकालं गच्छ उपैति-प्रविशति सबालवृद्धथमन्विन्ति ?-तह चेव' त्ति यथा भिक्षामन्विषन्ति एवं त्वादाकुलः तदा-तस्मिन् काले । दारं । " .. वसतिमपि सर्वे पूर्वप्रप्युपेक्षितामन्विषन्ति , अविष्य च त- चोयगपुच्छा दोसा, मंडलिबंधम्मि होड आगमणं । वेव प्रविशन्ति । यदा तु पूर्वप्रत्युपेक्षिताया वसतयाघाता जारसदाऽपि तहचव' त्ति यथा हि भिक्षा मार्गयन्ति तथा
संजमायकिराहण, वियालगहणे य जे दोसा ॥१०६।। वसतिमपि , लब्धायां च तत्रैव परस्परं हिराडन्तः कथयन्ति ।
पहिडन्तः कथयन्ति। चोदकस्य पृच्छा चोदकपृच्छा , चादक एवमाह-यदुन 'सहीए निअभिव्य'ति ।
बाह्यत एव भुक्त्वा प्रवेशः क्रियते, किं कारणम् ?, उपधिइदानी “पढमबिइयाए" त्ति इदं द्वारं भाष्यकृत् व्याख्यान
मानयतः 'सुधार्तस्य तृषितस्य च ईर्यापथमशोधयतः
संयमविगधना, उपधिभाराक्रान्तस्त्र कण्टकादीननिरूपययन्नाह
तात्मविराधना , ततश्च बहिरेव भुक्त्वा विकाले प्रविपढमवितियाए गमणं, बाहिं ठाणं च चिलिमिणी दोरे ।
शन्तु । श्राचार्यस्त्वाह-बहिर्भुञ्जतां दोषाः . कथं ?-मण्डलिचित्तण इंति बसहा, बसहि पडिलेहिउं पुब्बि ।। ६३ ।।
बन्धे सति आगमनं भवति सागारिकाणाम् ,तत्र च संय- प्रथमपौरुष्यां गमनं-प्राप्तिर्भवति तत्र क्षेत्रे , कदाचिद् द्वि- मात्मविराधना भवति 'वियालगहणे ति विकालघलायां तीयायां प्राप्तिस्ततः को विधिरित्यत आह-'बाहिं ठाणं च' च वसतिग्रहण ये दोषा भवन्ति ने वक्ष्यन्ते। द्वारगाथेयम् । बहिरेव तावदवस्थानं कुर्वन्ति , स्थिताश्चोत्तरकालं ततश्चि
- चोदकपृच्छति व्याख्यानयन्नाहलिमिणीं-जवनिकां दवरिकाश्च गृहीत्वा प्रविशन्ति वसती
अइभारेण उ इरिगं, न सोहए कंठगाइ आयाए । वृषभाः, ग्रहणद्वारं व्याख्यानम्। किं करें?-वसति प्रत्युपेक्षितुम् , वसतिप्रत्युपक्षणार्थ प्राग्वृषभा गृहीतचिलिमिलि.
भुत्तट्ठिय वोसिरिया, अइंतु एवं जढा दोसा ॥१८७॥ न्युपकरणा आगच्छन्ति, पडिलेहण'त्तिद्वारं भणितम् । दारं। चोदक पवमाह-यदुत गच्छसमीपादुपधि प्रवंशयन त
दतिभारेण बुभुक्षया च पीडितः सन्नीर्यापथिकां न शोधएवं तावत्पूर्वप्रत्युपक्षितायां वसतौ विधिः , यदा तु पुनः
यति यतोऽतः संयमविराधना भवति , तथा कण्टकादीपूर्वप्रत्युपेक्षिताया व्याघातस्तदा
नि च न पश्यति बुभुक्षितत्वादेव यतोऽत आत्मविराधना वाघाए अण्णं म-गिऊण चिलिमिणिपमञ्जणा वसहे।
भवति , तस्माद् 'भुत्तट्टिय' त्ति बहिरव भुक्ताः सन्तः , ततत्ताण भिक्खवेलं, संघाडेगो परिणो वा ।। १०३।। । था 'चोसिरिय' ति उच्चारग्रश्रवणं कृत्वा ततः :-अतु ' पूर्वप्रत्युपेक्षिताया वसंताघाते सति अन्यां वसतिं मार्ग
त्ति प्रविशन्तु , क ?-वसतो, एवं जढा दास' नि एवं यित्वा ततः किश्चित् 'चिलिमिणिपमज्जणा वसंह' ति ततो क्रियमाणे दोषः आत्मविराधनादयः परित्यक्ता भवन्ति । वृषभाश्चिलिमिलिन्यादीनि गृहीत्वा प्रमार्जयन्ति । 'पत्ताण
एवमुक्त सत्याहाचार्यः...भिक्खवेलं' यदा तु पुनर्भिक्षावेलायामेव प्राप्तास्ता किं कर्त
आयरिअवयण दोसा, दुविहा नियमा उ संजमायाए । .." ब्यम्, 'काल' त्ति भणितं, संघाडे'त्ति सङ्घाटको वसतिप्रत्यु.
बचह न तुज्झ सामी,असंखडं मंडलीए वा ॥ १८८ ।। पेक्षणार्थ प्रेष्यते, 'संघाडत्ति भणिअं' , ' एगोव' त्ति सङ्घाटकाभावे एको वा प्रेष्यत , किंविशिष्टः ?-परिणतः-गीता
...पाचाग्रस्य वचनम् , प्राचार्यवचन. किं तदित्याह-दोसा'
बाह्यता भुञ्जना दोण भवन्ति द्विविधाः नियमाद्-अर्थः, 'एमो त्ति भणिय' यदा तु पुनरेका नास्ति ता किम् ?
वश्यतया , संजम' त्ति संयमविराधनादोपः आयाए' सव्ये वा हिंडता, वसहि मग्गंति जह व समुयाणं । ति प्रामविराधनादोषः । तत्र संयविगधनादोष एवं भ- लद्धे संकलिअनिवे-अणं तु तत्थेव उ नियट्टे ॥१८४॥ यति-तत्र च भोजनस्थान सागारिका यदि बहवम्तिष्ठन्ति
सर्वे वा हिराडम्त एव वसति मार्गयन्ति-अन्विषन्ति , ततस्ते साधा भिक्षामटित्वाऽऽगताः सन्तो या कथं ?-'जह व समुदाणं' यथा समुदान-भिक्षां प्रार्थय- न्ति-यदुत 'वच्चह' हा सागारिका- गच्छनास्मास्थानात् , न्ति-निरूपयन्ति एवं वसतिमपि अन्विन्ति , 'तह चव ततश्चैवमुच्यमाने संयमविराधना भवति । आत्मविगधत्ति अवयवो भरिणतः, 'लद्धे संकलिअनिवअतु' भि- ना चैवं भवति-यदा त सागारिका उच्यमाना न गच्छन्ति , क्षामद्भिलब्धायां वसती संकलिकया निवदनं-यो यथा
किन्त्वेवं भणन्ति-'न तुझ मामी ' नाम्य प्रदेशम्य यं पश्यति स तथा तं वक्ति-यदुत इह वसतिर्लब्धा इह 'भवन्तः स्वामिनः नतश्च असंखडं भवति । 'मंडलीए व' निवसनीय , तस्मात्तस्यामेव च बसतो निवर्त्तते। ।
त्ति अथ मएडल्या जातायां सत्याम्- तत्र च प्रवेशे को विधिः?
कोऊहल आगमणं, संखोभेण अकंठगमणाई। एको धरेइ भाणं, एको दोगह वि पवेसए उवहिं।
ते चेव संखडाई, वसहिं व न देंति जे वऽन्नं ।। १०६ ॥ .. सव्यो उवछ गच्छो, सबालवुड्डाउलो ताहे।। १८३॥ . मण्डलकायां , जातायां कौतुकन सागारिका आगमनं
एको धारयति-संघट्टयति साजन पात्रकम् एकः- कुर्वन्ति, ततश्च 'संखाभणं' ति संक्षोभेण तेषां प्रवजितानां अन्यस्तस्य द्वितीयः बहिर्व्यवस्थितः गच्छात सकाशाद - अकगठगमनादि-कगठन भक्ककवलो नोपकामति, 'त चेव मिक्षामटयां भुक्तामुपधि द्वयारपीति. आत्मनः संबन्धि । संखडाईति त एच.वा संखडादया दोषा भवन्ति ' बसहिं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280