Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(२२२२) हिंडग
अभिधानराजेन्द्रः। मात्र तरन्ति-शक्नुवन्ति तावन्मात्र गृहन्ति तैश्च बाला- खुइलिश्रा' इत्येवमादि, 'छट्टै ठाणद्विी होति ' षष्ठ द्वारे दिभिः , जघन्येन-जघन्यतः 'जहाजायं' रजोहरणं चोलप- स्थामस्थितो भवति । द्वारगथियम्। कश्च, एतदशक्नुवद्भिरपि ग्राह्य, शेषम् उपकरण तरुणाः
इदानीं नियुक्तिकृतोपन्यस्तं सङ्गारद्वयं श्राभिग्रहिकाः विरिश्चन्ति-विभजन्ति बालादिसत्कम् ।
माध्यकृद् व्याख्यानयनाहयदा तु पुनराभिग्रहिका न सन्ति तदा---
आओसे संगारो, अमुई वेलाएँ निग्गए ठाणं । प्रायरिमोवहि बाला-इयाण गिदहति संघयणजुत्ता।
अमुगत्थ चसहिभिक्खं, बीओ खग्गूडसंगारी ।।६१|| दो सुत्ति उरिणसंथा-रए य गहणे कपासेणं ॥८६(भा०)
'आओसे' ति प्रदोषे 'संगारो' ति सङ्केतः आचार्येष श्राचार्योपधि 'बालाइयाण' ति बालादीनां च संबन्धिनमु- कर्तव्यः , कथम् ?-'अमुई बेलाए ' त्ति अमुकया घेलया पधि गृह्णन्ति , के ?-'लंघयणजुत्ता' येऽन्ये शेषा अनाभित्र यास्यामः, पुनश्च 'निग्गए ठाणं श्रमुगध' निर्गतानां सताम् हिकाः संहननोपेतास्त गृहन्ति, कथं पुनर्गुडन्ति ते उपाधि?- अमुकत्र स्थान-विश्रामसंस्थान करिष्यामः, 'वसहि' त्ति 'दा सुत्तिउ' त्ति द्वौ सौत्रिकी कल्पो एक पौर्णिकः कल्पः अमुकत्र वसतिर्भविष्यनि-वासको भविष्यतीत्यर्थः, 'भिसंस्तारकश्वशब्दादुत्तरपट्टकश्च, एषां ग्रहणम् 'एकपासेणं'ति- क्ख 'त्ति अमुकत्र ग्रामे भिक्षाटनं कर्तव्यम्, एकस्तावदयं ग्रहणम् एकस्मिन् पार्वे-एकत्र स्कन्धे ग्रहणं करोति, द्विती. 'सकारः' सङ्केतः । 'बितिम्रो खग्गूडसंगारो' त्ति द्वितीयः ये तु पायें स्कन्धे पात्रकाणि गृहन्ति, श्रात्मीयां तपधि | सकेतः खग्गूडस्य दीयते। विराटलिकां कृत्वा यत्र स्कन्धे उपधिः कृतस्तयैव दिशा क
स चैवमाइक्षायां करोति।
रति न चव कप्पइ, नीयदुवारे विराहण दुविहा । इदानीम् 'अधिकरणतेणे 'त्ति अमुमवयवं
पमवण बहुतरगुणे,अणिच्छ बीउब्ध उवही वा।8२०भा०) व्याख्यानयत्राह
'रतिम चेव कप्पति' ति रात्री साधनां गमनं न कल्पभाउजोवण वणिए, अगणि कुटुंबी कुगम्म कम्मरिए ।
ते, द्विविधधिराधमासंभावात्, यत उक्त-दिवा पित्तावस्ट तेणे मालागारे, उब्भामग पंथिए जंते ॥१०॥ (भा०) 'नीयदुवारे विराहणा दुविह 'त्ति दिवाऽपि तावदयं दोषः, ते हि यदि सशब्दं व्रजन्ति ततश्च लोको विबुध्यते , विधु
"नीयदुवारं तमसं,कोटुगं परिवजए" इति वचनात् नीचद्वारे द्धश्च सन् 'आउजायण' त्ति अप्काययप्राणि योज्यन्ते
द्विविधा विराधना सतमस्कत्याद् प्रास्तां तावद्रात्री, एष च बहनाय सज्जीक्रियन्ते । अथवा-'आउ' ति अकायाय यो
धर्मश्रद्धया न निर्गच्छति । 'पराणवरण बहुतरगुण' त्ति पुनश्च पितो विवुद्धा ब्रजन्ति 'जोवणं' ति धान्यप्रकरः तदर्थ लो
तस्य प्रज्ञापना-प्ररूपणा क्रियते, तत्र रात्रिगमने बहवो गुणा को याति, प्रकरो-मर्दनं धान्यस्य , लाटविषये 'जोधणं ध- |
दृश्यन्ते , बालवृद्धादयः सुखेन गच्छन्ति रात्री, न तृषा राणपहरण भएणइ', 'वणिय' त्ति वणिजो-बालम्जुका वि
बाध्यन्त इति । 'अणिन्छ' त्ति अथ तथाऽपि नेच्छति भातमिति कृत्वा व्रजन्ति । 'अगणि' ति लोहकारशालादिषु
गमनम् 'बितिओ व' त्ति द्वितीयस्तस्य दीयते-तदर्थ मुअग्निः प्रज्वाल्यते 'कुबुंबि'त्ति कुटुम्बिनः स्वकर्मणि लगन्ति
च्यत इति । 'उवही व' त्ति उपधिस्तस्य दीयते जीर्णा, 'कुगम्म' त्ति कुत्सितं कर्म येषां ते कुकर्माणः मात्सिकादयः
तदीयश्च शोभनो गृह्यत इति , मा भूतत्पाचे स्थितमुपधि कुत्सिता माराः कुमारा:-सौकरिकाः,एषां बोधो भवति रात्री |
स्तनका आच्छेत्स्यन्ति। पूकारयतां , ' तेणे 'त्ति स्तेनकानां च , 'मालाकार'त्ति इदानीमसावेकाकी यदि स्वपिति तनो दोषः प्रमादजनिमालिका विबुध्यन्ते 'उम्भामग' त्ति पारदारिका विबुध्यन्ते तस्ततश्चोपधिरुपहन्यते , उपहतश्चाकल्प्यो भवति । 'पंथिए' ति पथिका विबुध्यन्ते जंते' ति यान्त्रिकाः विबुद्धा एतदेवाहसन्तो यन्त्राणि वाहयन्ति चाक्रिकादयः।
सुवणे वीसुवघातो, पडिबझंतो जो उन मिलेगा। नत्र यदकं प्राक"नट्रे खग्गूडसिंगारो" तत्रेदमुक्तं नियुक्ति जग्गण अपडिबझण.जह विचिरेणं न उवहम्मेह३(भा०) कृता सकारकरणमात्रम् , रह पुनः स एव नियुक्तिकारःससकारः कया यतनया कर्तव्यः? कृस्यां च वलायां कर्त्तव्यः ?
स्वापे 'वीसु' एकाकिनो निद्रावशे सति, को दोषः ?इत्येदाह
'उबघाउ' ति तस्यैकाकिनः सुप्तस्य उपधिरुपहन्यते, स
ह्यकाकी स्वपन् प्रमादवान् भवति ख्याधभियोगसंभवात् , संगार बीय वसही,तइए सरणी चउत्थ साहम्मी।
ततश्च निद्रावश प्राप्तस्य उपधिरुपहन्यते , तोऽकल्पनीयो पंचमगम्मि भवसही,छड्ढे ठाणडिओ होति ।।१७६।।
भवति परिष्ठापनीयश्चासौ । गच्छे तु स्वपतोऽपि नोपहन्यते, 'संगार 'त्ति सङ्केनोऽभिधीयते, तनिधिर्वक्तव्यः, 'बिति- कि कारणम् ? , यतस्तत्र केचित्सूत्रपौरुषी कुर्वन्ति, अन्य य वसहि 'त्ति द्वितीये द्वारे वसतिः कर्तब्ध, पूर्वप्रत्युप- नितीयहरे ऽर्थानचिन्तनं कर्वन्तितृतीये त प्रहरे मौमार्य क्षिता तस्या व्याघाते वा वसतेर्ग्रहणविधिक्तव्यो, ततिए उत्तिष्ठति ध्यानापर्थे , चतुर्थे तु प्रहरे सर्व एव भिक्षय त्तिसरिण' नि तृतीये द्वारे संझी श्रावको घक्तव्यः, 'चउत्थ ष्ठन्ति, ततश्च रात्रेकोऽपि प्रहरः शून्यः , ततो नोपहन्यते साहम्मि' तिचतुर्थेद्वारे साधर्मिका वक्रव्याः, 'पंचम- उपधिः। एकाकिनस्त जागरण नास्त्यत उपघातः , 'पडिय- .. गम्मि अषसहि, ति पञ्चमे द्वारे वसतिर्वक्कठ्या-'विच्चिमा झते. व जो उ न मिखेज्ज 'ति प्रतिवध्यमानो पा.वजा- .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280