Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(१२१०) हिंडग
अभिधानराजेन्द्रः। .. . ..... डिग दो तिरिण' एवमसौ तस्मिन् क्षेत्रे पञ्चकमेकं धार्यते, अथ करोति, ततश्च क्षणिकं सत् स्वगृहजासहरितच्छेदं करोति । तथाऽपि बलं म गृहाति द्वौ पश्चको धार्यते, श्रीन् या प- तथा निर्यापारत्वादेव च ता रण्डाः षट्पदीनां परस्परनिश्वकान् धार्यते, पुनरानीयत इति । एवं ते आलोचितशि- रूपणेनोपमर्द कुर्वन्ति ।' किवणं च पोत्ताणं ' ति तत्र व्यगणा प्राचार्याः शय्यातरमापृच्छय क्षेत्रान्तरं संक्रामन्ति। दिवसे क्षणिका विमुक्तकृषिलवनव्यापारा वस्त्राणि शोध
अथ न पृच्छन्ति ततो दोष उपजायते । एतदेवाह- यन्ति । “छराणयरं च पग' प्राकृतं-भोजनं छन्नं कुर्वसागरिमपुच्छगमणे,बाहि(ही)रा मिच्छ छैय कयनासी ।
म्ति, प्रगमित्यर्थः, इयरं व' ति प्रकटमेव भोजन
संयतार्थ कुर्वन्ति तत्र चच्छतामनिम्छता व दोषा भवगिहिसाह अभिधारण, तेणगसंकाइ जं चऽएणं ॥१६६।।
न्ति, कथं, यदि तद्भोजनं गृह्णन्ति, ततस्तदकल्पनीयम् , सागारिक-शय्यातरम् अनापृच्छय यदि गमनं क्रियते अथ न गृहन्ति ततो रोषभावं कदाचित्प्रतिपद्यन्ते। ततो 'बाहिर' त्ति बाह्या लोकधर्मस्यैते भिक्षवः इत्येवं
एते दोषा अनागतकथने, ततश्च का वक्ति शय्यातरः, ये च धर्म लोकधर्म न जानन्ति दृष्टं , ते कथमष्टं जानन्ति ? इत्यतः 'मिच्छ' त्ति मिथ्यात्वं प्रति
पृच्छाविधिरित्याहपद्यते, 'छेद ति अपच्छेदो वसतिदानस्य, पुनस्तेऽन्ये वा
जइया चव उ खेत्तं, गया उ पडिलेहगा तो पाए । वसतिन लभन्ते, 'कयणासि' त्ति अकृतज्ञा घेते प्रत्र- सागारियस्स मावं, तणुएंति गुरू इमेहिं तु ॥ १६६ ।। जिता इत्येवं मन्यते. 'गिहिसाधू अभिधारण' त्ति गृही
यदैव क्षेत्रं गताः प्रत्युपेक्षकाः 'ततो पाए' त्ति ततः प्रभृति कश्चिछावकस्तमाचार्यमभिधार्य-संचिन्त्यायातः प्रव्रज्याथै,
सागारिकस्य-शय्यातरस्य भावं-स्नेहप्रतिबन्ध सनतेनाप्यागत्य शय्यातरः पृष्टः-काऽऽचार्यः १, सोऽपि रुष्टः कुर्वन्ति, के?-गुरवः एभिः-वक्ष्यमाणैर्गाथाद्वयोपन्यस्तैर्वसन्नाह-यः कथयित्वा बजति स ज्ञायते ,तं तु को जा- चनैरितिनाति ? , तमाकर्ण्य स श्रावकः कदाचिदर्शनमप्युज्झति ,
उच्छू बोलिंति वई, तुंबीओ जायपुत्तभंडा य। . लोकज्ञानमध्येषां नास्ति कुतः परलोकमानमिति ? कदाचित्साधुः कश्चित्तमाचार्यम् अभिधाय--मनसि कृत्वा उप
वसभा जायत्थामा, गामा पव्वायचिक्खल्ला ।। १७०।। संपदादानार्थमायाति, सोऽपि शय्यातरं पृच्छति. शय्या- अप्पोदगा य मग्गा, वसुहा वि अपक्कमट्टिा जाया। तरोऽप्याह-न जाने क गत इति, ततः स साधुः" अना- अमकंता पंथा, साहूर्ण विहरिङ कालो ।। १७१ ॥ चारवानाचार्य इति विचिन्त्यान्यत्र गतः, सोऽपि निर्जराया __ एतगाथाद्वयं शृण्वतः शय्यातरस्य पठन्ति । ततः सोऽपि प्राचार्योऽनाभागी जात इति । तेणग' त्ति कदाचित्त
ध्रुत्वा भणति-किं यूयं गमनोत्सुकाः? द्गृहं केनचित्तस्मिन्नेव दिवसे मुष्टं भवेत्तत एवंविधा बु·
प्राचार्योऽप्याहधिर्भवत्-यदुत स्तेनास्ते इत्येवं शङ्कां करोति , आदि
समणाणं सउणाणं, भमरकुलाणं च गोउलाणं च । शब्दाद्योषित् केनचित्सह गता , ततो गृहात् तेऽप्यनाख्याय गताः ततश्च शङ्कोपजायते , ' चऽएणं ति य
अनियाओ वसहीओ, सारइयाणं च मेहाणं ॥ १७२ ॥ चान्यत् शङ्कादि जातं पत्तनगतं तत्सर्यमुपजायत इति ...
सुगमा । गछद्रिश्च शरयासर प्रापृच्छनीयः।
ततश्चैतां गाथां पठित्वा इदमाचरन्ति-- ..
श्रावस्सगकयनियमा, कल्लं गच्छाम तो उ पायरिया । स च विधिना, यतोऽविधिना पृच्छन एते दोषाः
सपरिजणं सागारिअ,बाहिरिउं दिति अणुसिद्धिं ॥१७३॥ अविहीपुच्छा उग्गा-हिएण सिञ्जातरी उ रोएजा।
श्रावश्यककृतनियमाः-कृतप्रतिक्रमणा इत्यर्थः, विकासागरियस्स संका,कलह य सएजिया खिसे ॥१६७॥
लवेलायां कृतावश्यका इदं भणन्ति-यदुत की गच्छामः । अविधिपृच्छा इयं वर्तते , यदुत-' उरगाहितेन' उरिक्ष- पुनश्च तत श्राचार्याः सपरिजनं सागारिकम् शय्यातर लेन उपकरणेन पृच्छति , नत्र 'सेज्जातरी उ रोएज्जा' पाहूय अनुशास्ति ददति-धर्मकां कुर्वन्तीत्यर्थः । तेनाकस्मिकेन गमनेन शय्यानयों रोदनं कुर्युः , ततश्च
पन्धज सावो वा, दंसणभद्द। जहमयं वसहिं । सागारिकस्य- शय्यानरस्य शङ्कोपजायते, कलहे च सति
जोगम्मि वट्टमाणे, अमुगं वेलं गमिस्सामो।। १७४ ॥ 'साइजिप्रार' सह सखिक्रियया' खिंस ' त्ति यथा न शोभना त्वं येन त्वया तत्र काले. भिक्षोर्गच्छतो रुदितम् ।
सोऽपि सागारिको धर्मकथां श्रुत्वा एवंविधो भवतिकिं.च-ते स पिता भवति? येन रोविषीीत।
प्रवज्यां प्रतिपद्यते, श्रावको वा भवति, दर्शनधरो वा भवति,
भद्रको वा भवति, सर्वथा जघन्यतो वसतिमात्रमवश्यं ददाअथानागतमेव कथयन्ति--अमुकदिवसे गमिष्यामः,
ति । पुनश्च धर्मकथां कृत्वाऽऽचार्या एवं ब्रुयते-यदुत 'योगे तत्राप्येने दोषाः
यसमाने ' योऽसौ योगों गमनाय मां प्रेरयति तस्मिन् वर्तहरिअच्छेपण छप्पइ-य घचणं किच्चणं च पोताणं । माने-भवति सति अमुकबलायां गमिष्याम इति । छगणेयरंच पगयं, इच्छमणिच्छे य दोसा.उ ॥१६८॥ इदानीं ते विकालवेलायां कथयित्वा प्रत्युषसि तद्धि शय्यानरकुटुम्ब साधवो यास्यन्तीति विमुक्नशेष
" ब्रजन्ति, किं कृत्वेत्यत आहव्यापार सत् गृह एव तिष्ठति , ऋष्यादिप्रतिजागरणं न तदुभयसुतं पडिले-हणा य उग्गयमणुग्गये वावि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280