________________
(१२१०) हिंडग
अभिधानराजेन्द्रः। .. . ..... डिग दो तिरिण' एवमसौ तस्मिन् क्षेत्रे पञ्चकमेकं धार्यते, अथ करोति, ततश्च क्षणिकं सत् स्वगृहजासहरितच्छेदं करोति । तथाऽपि बलं म गृहाति द्वौ पश्चको धार्यते, श्रीन् या प- तथा निर्यापारत्वादेव च ता रण्डाः षट्पदीनां परस्परनिश्वकान् धार्यते, पुनरानीयत इति । एवं ते आलोचितशि- रूपणेनोपमर्द कुर्वन्ति ।' किवणं च पोत्ताणं ' ति तत्र व्यगणा प्राचार्याः शय्यातरमापृच्छय क्षेत्रान्तरं संक्रामन्ति। दिवसे क्षणिका विमुक्तकृषिलवनव्यापारा वस्त्राणि शोध
अथ न पृच्छन्ति ततो दोष उपजायते । एतदेवाह- यन्ति । “छराणयरं च पग' प्राकृतं-भोजनं छन्नं कुर्वसागरिमपुच्छगमणे,बाहि(ही)रा मिच्छ छैय कयनासी ।
म्ति, प्रगमित्यर्थः, इयरं व' ति प्रकटमेव भोजन
संयतार्थ कुर्वन्ति तत्र चच्छतामनिम्छता व दोषा भवगिहिसाह अभिधारण, तेणगसंकाइ जं चऽएणं ॥१६६।।
न्ति, कथं, यदि तद्भोजनं गृह्णन्ति, ततस्तदकल्पनीयम् , सागारिक-शय्यातरम् अनापृच्छय यदि गमनं क्रियते अथ न गृहन्ति ततो रोषभावं कदाचित्प्रतिपद्यन्ते। ततो 'बाहिर' त्ति बाह्या लोकधर्मस्यैते भिक्षवः इत्येवं
एते दोषा अनागतकथने, ततश्च का वक्ति शय्यातरः, ये च धर्म लोकधर्म न जानन्ति दृष्टं , ते कथमष्टं जानन्ति ? इत्यतः 'मिच्छ' त्ति मिथ्यात्वं प्रति
पृच्छाविधिरित्याहपद्यते, 'छेद ति अपच्छेदो वसतिदानस्य, पुनस्तेऽन्ये वा
जइया चव उ खेत्तं, गया उ पडिलेहगा तो पाए । वसतिन लभन्ते, 'कयणासि' त्ति अकृतज्ञा घेते प्रत्र- सागारियस्स मावं, तणुएंति गुरू इमेहिं तु ॥ १६६ ।। जिता इत्येवं मन्यते. 'गिहिसाधू अभिधारण' त्ति गृही
यदैव क्षेत्रं गताः प्रत्युपेक्षकाः 'ततो पाए' त्ति ततः प्रभृति कश्चिछावकस्तमाचार्यमभिधार्य-संचिन्त्यायातः प्रव्रज्याथै,
सागारिकस्य-शय्यातरस्य भावं-स्नेहप्रतिबन्ध सनतेनाप्यागत्य शय्यातरः पृष्टः-काऽऽचार्यः १, सोऽपि रुष्टः कुर्वन्ति, के?-गुरवः एभिः-वक्ष्यमाणैर्गाथाद्वयोपन्यस्तैर्वसन्नाह-यः कथयित्वा बजति स ज्ञायते ,तं तु को जा- चनैरितिनाति ? , तमाकर्ण्य स श्रावकः कदाचिदर्शनमप्युज्झति ,
उच्छू बोलिंति वई, तुंबीओ जायपुत्तभंडा य। . लोकज्ञानमध्येषां नास्ति कुतः परलोकमानमिति ? कदाचित्साधुः कश्चित्तमाचार्यम् अभिधाय--मनसि कृत्वा उप
वसभा जायत्थामा, गामा पव्वायचिक्खल्ला ।। १७०।। संपदादानार्थमायाति, सोऽपि शय्यातरं पृच्छति. शय्या- अप्पोदगा य मग्गा, वसुहा वि अपक्कमट्टिा जाया। तरोऽप्याह-न जाने क गत इति, ततः स साधुः" अना- अमकंता पंथा, साहूर्ण विहरिङ कालो ।। १७१ ॥ चारवानाचार्य इति विचिन्त्यान्यत्र गतः, सोऽपि निर्जराया __ एतगाथाद्वयं शृण्वतः शय्यातरस्य पठन्ति । ततः सोऽपि प्राचार्योऽनाभागी जात इति । तेणग' त्ति कदाचित्त
ध्रुत्वा भणति-किं यूयं गमनोत्सुकाः? द्गृहं केनचित्तस्मिन्नेव दिवसे मुष्टं भवेत्तत एवंविधा बु·
प्राचार्योऽप्याहधिर्भवत्-यदुत स्तेनास्ते इत्येवं शङ्कां करोति , आदि
समणाणं सउणाणं, भमरकुलाणं च गोउलाणं च । शब्दाद्योषित् केनचित्सह गता , ततो गृहात् तेऽप्यनाख्याय गताः ततश्च शङ्कोपजायते , ' चऽएणं ति य
अनियाओ वसहीओ, सारइयाणं च मेहाणं ॥ १७२ ॥ चान्यत् शङ्कादि जातं पत्तनगतं तत्सर्यमुपजायत इति ...
सुगमा । गछद्रिश्च शरयासर प्रापृच्छनीयः।
ततश्चैतां गाथां पठित्वा इदमाचरन्ति-- ..
श्रावस्सगकयनियमा, कल्लं गच्छाम तो उ पायरिया । स च विधिना, यतोऽविधिना पृच्छन एते दोषाः
सपरिजणं सागारिअ,बाहिरिउं दिति अणुसिद्धिं ॥१७३॥ अविहीपुच्छा उग्गा-हिएण सिञ्जातरी उ रोएजा।
श्रावश्यककृतनियमाः-कृतप्रतिक्रमणा इत्यर्थः, विकासागरियस्स संका,कलह य सएजिया खिसे ॥१६७॥
लवेलायां कृतावश्यका इदं भणन्ति-यदुत की गच्छामः । अविधिपृच्छा इयं वर्तते , यदुत-' उरगाहितेन' उरिक्ष- पुनश्च तत श्राचार्याः सपरिजनं सागारिकम् शय्यातर लेन उपकरणेन पृच्छति , नत्र 'सेज्जातरी उ रोएज्जा' पाहूय अनुशास्ति ददति-धर्मकां कुर्वन्तीत्यर्थः । तेनाकस्मिकेन गमनेन शय्यानयों रोदनं कुर्युः , ततश्च
पन्धज सावो वा, दंसणभद्द। जहमयं वसहिं । सागारिकस्य- शय्यानरस्य शङ्कोपजायते, कलहे च सति
जोगम्मि वट्टमाणे, अमुगं वेलं गमिस्सामो।। १७४ ॥ 'साइजिप्रार' सह सखिक्रियया' खिंस ' त्ति यथा न शोभना त्वं येन त्वया तत्र काले. भिक्षोर्गच्छतो रुदितम् ।
सोऽपि सागारिको धर्मकथां श्रुत्वा एवंविधो भवतिकिं.च-ते स पिता भवति? येन रोविषीीत।
प्रवज्यां प्रतिपद्यते, श्रावको वा भवति, दर्शनधरो वा भवति,
भद्रको वा भवति, सर्वथा जघन्यतो वसतिमात्रमवश्यं ददाअथानागतमेव कथयन्ति--अमुकदिवसे गमिष्यामः,
ति । पुनश्च धर्मकथां कृत्वाऽऽचार्या एवं ब्रुयते-यदुत 'योगे तत्राप्येने दोषाः
यसमाने ' योऽसौ योगों गमनाय मां प्रेरयति तस्मिन् वर्तहरिअच्छेपण छप्पइ-य घचणं किच्चणं च पोताणं । माने-भवति सति अमुकबलायां गमिष्याम इति । छगणेयरंच पगयं, इच्छमणिच्छे य दोसा.उ ॥१६८॥ इदानीं ते विकालवेलायां कथयित्वा प्रत्युषसि तद्धि शय्यानरकुटुम्ब साधवो यास्यन्तीति विमुक्नशेष
" ब्रजन्ति, किं कृत्वेत्यत आहव्यापार सत् गृह एव तिष्ठति , ऋष्यादिप्रतिजागरणं न तदुभयसुतं पडिले-हणा य उग्गयमणुग्गये वावि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org