________________
(१२०)
अभिधानराजेन्द्रः। न्ति अथ सप्त पशवा ततः सबाटकमेकं मुक्त्वा बजन्ति ,। 'तं चिय' ति तामेव दिशम् , 'अणुनोगतत्तिला'व्याख्याना'पसुन पसु' त्ति शय्यातरेण पपाः सातस्ते मेवं पदन्ति- र्थिन इच्छन्ति, यतस्ते सूत्रग्रहणनिरपेक्षाः केवलमर्थप्रहरणाएण्यामो न वा एण्याम इति, यत एवं भणने दोषः, किं कारणं?, र्थिनः, तेषां चार्थग्रहणप्रपञ्चो द्वितीयायां पौरुभ्यां भवतीत्ययदैवं भणन्ति यदुत प्रागमिष्यामः, ततश्च शोभनतरे क्षेत्रे तस्तामेधेच्छन्तीति। लग्धे सति नागच्छन्ति ततश्चातदोषः, अथ भणन्ति-नाग
विइयं सुत्तग्गाही, उभयग्गाही अतइययं खेत्तं ।। मिष्यामः ततश्च कदाचिदन्यत्क्षेत्र न परिषभ्यति ततश्च पुमस्तपागच्छतां दोषोऽनतजनितः । 'अण्णपदेणं'ति ते हि
आयरिओ अचउत्थं,सो उपमाणं हवइ तत्थ ॥१६॥ क्षेत्रप्रत्युपेक्षका गुरुसमीपमागच्छन्तोऽन्येन मार्गेणागच्छ- द्वितीयां च दिशं सूत्रग्राहिण इच्छन्ति, यतः प्रथमपौरुन्ति, कदाचित्स शोभनतरो भवेत् , 'अगुणत' ति सूत्रपौ- यामेव स्वाध्यायो भवति, स च तेषामस्ति, उभयप्रालि रुषीमकुर्वन्तः प्रयान्ति,मा भून्नित्यवासो गुरोरिति, किं कारः
णश्च--सूत्रार्थग्राहिणस्तृतीय क्षेत्रमिच्छन्ति , प्राचार्यस्तु णं ?, यतस्तेषां विश्रब्धमागच्छता मासकल्पोऽधिको भवति,
चतुर्थ क्षेत्रमिच्छति यतस्तंत्र चतुर्थ्यामपि पौरुप्यां प्रापूर्णततश्च नित्यवासो गुरोरिति ।।
कादेः प्रायोग्यं लभ्यत इति, 'स एव प्रमाणम्' आचार्य एवं
सर्वेषां प्रमाणं भवति 'तत्थे ' ति तत्र शिष्यगणमध्ये । गंतूण गुरुसमी, पालोएत्ता कहेंति खेत्तगुणा।
किं पुनः कारणम् प्राचार्याश्चतुर्थमेव क्षेत्रमिच्छम्ति !, न य सेसकहण मा हो-ज संखडं रत्ति साहेति ॥१५७॥
अत माह-- गत्वा गुरुसमीपम् आलोचयित्वा ईर्यापथिकातिचारं कथ
मोहुन्भवो उ बलिए, दुबलदेहो न साहए जोए । यन्त्याचार्याय क्षेत्रगुणान् । 'न य सेसकरणं' ति न च शेषसाधुभ्यः क्षेत्रगुणान् कथयन्ति । कि कारण !-'मा होज्ज
तो मज्झबला साहू, दुदुऽस्सेणेत्थ दिईतो ॥१६२॥ संख' मा भवेत् स्वक्षेत्रपक्षपातजनिता राटिरिति, तस्मात् प्रथमद्वितीययोः क्षेत्रयोः प्रचुरभक्तपानकेभ्यः सकाशाद'रत्ति साहेति'त्ति रात्री, मिखितानां सर्वेषां साधूनां क्षेत्रगुणा- लवान् भवति, बलिनश्च मोहोद्भवो भवति-कामोद्भवो - कथयन्ति ।
भवतीत्यर्थः । श्राह-एवं तर्हि यत्र भिक्षा न लभ्यते तत्र ते च गत्वा एतत्कथयन्ति
प्रयान्तु , उच्यते-दुर्बलदेहः--कृशशरीरो न साधयतिपढमाएँ नत्थि पढमा, तत्थ उघयखीरकूरदहिलंभो।
नाराधयति योगान्-व्यापारान् यतस्ततो मध्यमवला:
साधव इष्यन्ते । दुष्टाश्वन चात्र रटान्तः, दुष्टाश्या-गर्दभ विदयाए बिइ तइया-ऍ दोवि तेसिं च धुवलंभो ॥१५८॥ |
उच्यते, स यथा प्रचुरभक्षणार्पितः सन् कुम्भकारारोपिओहासिमधुवलंभो, पाउग्गाणं चउत्थिए नियमा। तभाण्डकानि भनक्ति दोत्सेकादुत्प्लुत्य, पुनस्तेनेष कुम्भइहरावि जहिच्छाए, तिकालजोगं च सम्बेसि ॥१५६।।
कारेण निरुद्धाहारः सातिदुर्बलत्वात्प्रस्वलितः सन् भन
क्लि, स एव च गर्दभो मध्यमाहारक्रियया सम्यग् भारडानि प्रथमायां-पूर्वस्यां दिशि नास्ति प्रथमा-नास्ति सूत्रपौरु
घहति, एवं साधवोऽपि संयमक्रियां मध्यमवला वहन्ति । चीत्यर्थः किन्तु तत्र घृतक्षीरकूरदधिलाभोऽस्ति , अन्ये त्वम्यस्यां दिशि कथयन्ति , द्वितीयायां दिशि नास्ति द्वितीया
पणपषगस्स हाणी, पारेणं जेण तेख वा धरह। भास्त्यर्थपौरुषी, यतस्तत्र द्वितीयायां पौरुष्यामेव भोजनं ,
जइ तरुणा नीरोगा, वच्चंति चउत्थगं ताहे ॥१६॥ घृतादिवस्तु लभ्यत एव, 'ततिभाए दो वि' त्ति तृतीयायां अथ तस्मिन् गच्छे पञ्चपञ्चाशद्वर्षदेशीयाः त्रिंशद्वर्षा वा दिशि दे अपि सूत्रार्थपौरुष्यो विद्यते 'तेसिं च धुवलंभो' चत्वारिंशद्वर्षा वा भवन्ति,ततो गम्यते चतुर्थ क्षेत्र, यतस्ते त्ति तेषां घृतादीनां निश्चित लाभः । 'ओभासिधुवलंभो' येन केनचिद् नियन्ते-यापयन्ति तथा यदि च तरुणा नीरो. त्ति प्रार्थितस्य ध्रुवो लाभः, केषां?-प्रायोग्यानां घृतादीनाम् गाः-शक्का भवन्ति ततश्चतुर्थमेव क्षेत्रं व्रजन्तिः। ।
चउत्थीप' चतुर्थ्यां दिशि नियमात्-अवश्यम् इहरावि- मह पुष जुष्पा थेरा, रोगविमुक्का य साहुणो तरुणा। त्ति अप्रार्थितेऽपि यरच्छया त्रिकालयोग्य प्रातमध्याह्नसाया- ते अणुकूलं खेतं, पेसंति न यावि खग्गूडे ॥१६४॥ पुत्रिकालमपि' सम्वेसिं' ति सर्वेषां बालादीनां योग्य
अथ पुनर्जूर्णाः (जीर्णाः) स्थविरा भवन्ति, रोगेण न-ज्व. प्राप्यत इति।
रादिना मुक्नमात्रास्तरुणाः, नाचापि येषां साम्यं भवति शएवं तैः सर्वैः क्षेत्रप्रत्युपेक्षकैराख्याते सस्या
रीरस्य, ततस्ताननुकलं क्षेत्र प्रेषयन्त्याचार्याः। 'मयावि चार्यः किं करोतीत्याह
खग्गूडे' त्ति 'स्वग्गूडा' अलसा निर्धर्मप्रायास्तान प्रेषयन्ति । मयगहणं मायरिमो, कत्थ वयामोत्ति तत्व भोयरिभा। कियता पुनः कालेन वृद्धादय माप्याय्यन्ते ', उच्यतेखुभिमा भणंति पढम,तं चित्र अणुनोगतत्तिला ॥१६०॥
पश्चमात्रैविसैः, यत उक्रं वैपकेमतप्रणम् अभिप्रायग्रहणम् प्राचार्यः शिष्याणां करोति यः |
एगपणअद्धमासं, सही सुणमणुयगोणहस्थीणं । दुत भो मायुष्मन्तः! तत्क बजामः १-कया दिशा गच्छामः? | राइदिएण उपलं, पणगं तो एक दो तिमि ॥१६॥ तत्रैवमामन्त्रिते शिम्यगये प्राचार्येण तत्र श्रीदरिका. एकेन रात्रिन्दिवेन शुनो बल भवति, पथभिर्दिनर्मनुजस्य उदरभरणकचित्ताः पुभिताः-माकुला भणन्ति-यदुत बलं भवति,अर्बमासेन पलीचर्दस्य, परिभिक्निस्तिमो बलं 'पडम' ति प्रथमा विशंजामः, या प्रथमपोरया भुज्यते, भवति । एवमेतपथासंग्य योजनीयम्। ' पण तो एक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org