________________
(१२०८), हिंग अभिधानराजेन्द्रः।
हिंडग किंशले प्रदेश प्राहाश्विदंप्रशस्त-सिंगखोडादियुक्ने इति, स नियमेनैव भोजनोदकासेचनाद्यपि ददात्यनुक्नमपि सामपत्तनमध्ये शालादि, नदभाव 'देउलिश्रा' देवकुलं शून्यं प्र- यांक्षिप्तम् , एवं वसतिं प्रयच्छता उच्चारप्रश्रवणभूम्यादि त्यान्यन 'मुनगेहमादीरिण'शून्यगृहादीनि श्रादिशब्दन-स- सामाक्षिप्तं सर्वमेव दत्तं भवति । अथवा-इदमसौ शय्यातरो मा गृह्यते, नांच वसति लध्वा किं कर्तव्यम् ?-'पाउग्ग- विचारयति-कियन्तं कालमत्र स्थास्यन्ति भवन्तः ?. अम्मिन् मशुराणवणा' प्रायोग्याना-तगडगलकादीनां शय्यातरोऽनु विचारे "तस्सपरिकहणा"भागनां कार्यने-यथा उकलय पतानि वस्तूनि । अथासी
जाव गुरूण य तुज्झ य, केवइया तत्थ सागरेणुवमा । प्रायोग्यानि न नानानि विद्यालणे' ति विचारयति. प्रायोयं किमभिधीयते? इति, एनिधे विचारे तम्य शय्यातर
केवइकालणेहिह , सागार ठवंति अण्णे वि॥१५३।। स्य कथ्यते 'परिकहरणा' यथाऽस्माकं तृणक्षारडगलादि उ
यावद् गुरूणां 'ते'-तव च प्रतिभाति ताबदवस्थानं करि(सकलयेत्।
च्यामः,अथवमसी विचारयति-'बियालणा' यदुत 'कंवदा' एतां नियुक्निगाथां भाष्यकरो व्याख्यानयति, तत्र रुचिते कियन्त इहावस्थास्यन्ते? 'तस्स परिकहणा' क्रियते सागरेक्षेत्रे स्थण्डिले परीक्ष्यते, तश्च बहुवक्तव्यत्वादुपरिटाद्वक्ष्यति,
णोपमा, यथा हि सागरः क्वचित्काले प्रचुरसलिलो भवति बसांतस्तु कीदृशे स्थान कर्तव्या कीदृशे च न कर्त्तव्यति
क्वचित्पुनर्मर्यादावस्थ एव भवति, एवं गच्छोऽपि कदाचिध्याख्यानयनाइ
दहुप्रवजितो भवति कदाचित्स्वल्पप्रवजित इति । 'अथासौ
पुनरपि 'विशाल "त्ति विचारयति-यथा केवह कालेणेहिह' सिंगक्खोडे कलहो, ठाणं पुण नेव होइ चलणेसुं।
लिकियता कालनागमिष्यथ ?, एवमुक्ताः सन्तः साधवः तत्र अहिठाणि मोट्टरागो,पुच्छम्मि अफेडणं जाण७६(भा०)। 'सागारठविति' सविकल्पं कुर्वन्तीत्यर्थः । कथं कुर्वन्ति ?मुहमलम्मि अचारी, सिरे य कउहे य पूयसक्कारो। 'पात्र वि' अन्येऽपि साधवः क्षेत्रप्रत्युपेक्षणार्थ गता एव, खंधे पट्टीएँ भरो,पोम्मि य धायो बसहो॥७७॥(भा०)
ततश्च तदालोचनेनागमिष्याम इति। तत्र चामपाो पविष्टपूर्वाभिमुखवृषभरूपं क्षत्रं बुद्धया कल्प पुबद्दिद्वे इच्छइ, अहव भणिज्जा हवंतु एवइया। यित्वा तत इदमुच्यत-शृङ्गखोडे-'शृङ्गपदेशे यदि वसति क- तत्थ न कप्पइ वासो, असई खेत्ताणऽणुनाओ ॥१५४॥ गति ततः कलहो भवाति क्रियां वक्ष्यति, स्थानम्-अवस्थि- यदा स्वसौ पूर्वदृष्टानेवेच्छति यैः प्राग् मासकल्पः कृतः तिर्नास्ति चरणषु-पादप्रदेशषु , अधिष्ठाने-अपानप्रदेशे स्वभावेनालः स दृष्टप्रत्ययानिच्छति, नान्यान् , तत्र न बसतो क्रियमाणायामुदररोगा भवतीति क्रिया सर्वत्र योज. कल्पते वासः। अथवा-भरणेदसौ एतावन्त एवात्र तिष्ठन्तु, नीया।'पुच्छे' पुच्छप्रदेशे फेडण' अपनयनं भवति ब- तत्र' न कल्पते वासः' न युज्यतेऽवस्थानं, यतः साधवः सत्याः । मुखमूले चारी भवति, शिरसि-शृङ्गयामध्ये क- कदाचित्स्तोकाः कदाचिद्वहया भवन्ति । अथान्यानि क्षेत्राणि कुद च पूजासत्कारी भवति, स्कन्धे पृष्ठे न भारो भवति,
न सन्ति तदा असति-क्षेत्राणामन्येषामभावे 'अणनाउ' त्ति साधुभिरागच्छद्भिगकुलो भवति, उदरप्रदशे तु नित्यं तृप्त तस्थामेव वसतावनुज्ञातो वासः। एव भवति क्षेत्रवृषभः । यसतिर्याख्याता, तद्वयाख्यानाच
शेषक्षेत्राभावे सति तत्र च नियतपरिमितायां वसतौ यदि देवकुलशून्यगृहाद्यपि व्याख्यातमेव द्रष्टव्यम् । इयं च वृषभ
प्राघूर्णका आगच्छन्ति ततः को विधिरित्यत आह-- परिकल्पना यावन्मात्रं वसतिनाऽऽक्रान्तं तस्मिन् नोपरिपात् , उपरिष्ट्रातु नदनुसारेण कर्त्तव्या वसतिः ।
सकारो सम्माणो, भिक्खग्गहणं च होइ पाहुणए । अधुना पाउग्गअणुभवणे त्यमुमेवावयवं व्याख्यानयनाह,
जइ जाणउ वसह तहिं,साहम्मिअवच्छलाऽऽणाई १५५॥ तत्र प्रायोग्यानामनुज्ञापना कर्तव्या-द्रव्यतः क्षत्रतः कालतो सत्कार:-वन्दनाभ्युत्थानादिकः सन्मानः-पादप्रतालभावतश्च, तत्र द्रव्यतः
नादिकः भिक्षाग्रहणं-भिक्षानयने च एतत्प्राघूर्णके आगते दव्ये तणडगलाई, अच्छणभागाइधोवणा खेते।
सति क्रियते । पुनश्च तस्य प्राघूर्णकस्य वसतिस्वरूपं कथ्यते
यथा-परिमितेरेबंषा लब्धा, नाम्यस्यावकाशः, ततश्च त्वयाकाले उच्चाराई, भावेण गिलाण कूरुवमा ||७८|| (भा०)
ऽन्यत्र वसितव्यम् । 'यदि जाणउ वसइ ताह' ति एघमसाद्रव्यतः-द्रव्यमङ्गीकृत्य तृणानां संस्तारकार्थ डगलानां च- वुक्तो शोऽपि सन्-यदि जाननपि तत्र वसति ततः को अधिष्ठानप्रोञ्छनार्थ लठूनामनुज्ञापना-क्रियते 'अच्छणं' ति दोषोऽत श्राह-'साहम्मिश्रवच्छलाऽऽणाई' साधर्मिकवाभास्या-यत्राऽऽस्यते यथामुखन स्वाध्यायपूर्वकं 'भाणादि- त्सल्य न कृतं भवति, यतोऽसौ शय्यातरो रुपस्तानपि निधावणा'भाजनादिधावन-क्षालनं पात्रकादेर्यत्र क्रियते सा टियति , आशाभश्च कृतः-श्राक्षालापश्चैवं कृतो भवति क्षेत्रानुज्ञा । काविषयाऽनुज्ञा दिवा रात्री वा उच्चारादिव्यु- सूत्रस्य , आदिशब्दात्तद्रव्यान्यद्रव्यव्यवच्छेदः । सर्जनम् । भावविषयाऽनुज्ञापना ग्लानादः साम्यकरणार्थ
इदानी ते क्षेत्रप्रत्युपेक्षका प्राचार्यसमीपमागच्छन्तः-- नियातप्रदशाधनुज्ञापना फियते । इदानीं ' वियाल
किं कुर्वन्तीत्यत आह-- को तस्स परिकहग ति अममवय-व्याख्यानयमाह-कृरुवमा' यदा शय्यातर एवं ब्रूते-इयति प्रदशे
जइ तिमि सधगमणं,पसुन एसुत्ति दोसु वि अदोसा। मयाऽवस्थानमनुबान भवतां नोरणात्, तदा तस्य परि
माणपहेणऽसुणंता, निययावासोऽह मा गुरुणो ॥१५६|| कथना क्रियते करदृष्टान्सन । यो दि भोजनं कस्यचिद्ददाति यदि ते क्षेत्रप्रत्युप्रेक्षकास्य एव ततः सर्व एवं गमनं कुर्व
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org