Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1235
________________ (१२०८), हिंग अभिधानराजेन्द्रः। हिंडग किंशले प्रदेश प्राहाश्विदंप्रशस्त-सिंगखोडादियुक्ने इति, स नियमेनैव भोजनोदकासेचनाद्यपि ददात्यनुक्नमपि सामपत्तनमध्ये शालादि, नदभाव 'देउलिश्रा' देवकुलं शून्यं प्र- यांक्षिप्तम् , एवं वसतिं प्रयच्छता उच्चारप्रश्रवणभूम्यादि त्यान्यन 'मुनगेहमादीरिण'शून्यगृहादीनि श्रादिशब्दन-स- सामाक्षिप्तं सर्वमेव दत्तं भवति । अथवा-इदमसौ शय्यातरो मा गृह्यते, नांच वसति लध्वा किं कर्तव्यम् ?-'पाउग्ग- विचारयति-कियन्तं कालमत्र स्थास्यन्ति भवन्तः ?. अम्मिन् मशुराणवणा' प्रायोग्याना-तगडगलकादीनां शय्यातरोऽनु विचारे "तस्सपरिकहणा"भागनां कार्यने-यथा उकलय पतानि वस्तूनि । अथासी जाव गुरूण य तुज्झ य, केवइया तत्थ सागरेणुवमा । प्रायोग्यानि न नानानि विद्यालणे' ति विचारयति. प्रायोयं किमभिधीयते? इति, एनिधे विचारे तम्य शय्यातर केवइकालणेहिह , सागार ठवंति अण्णे वि॥१५३।। स्य कथ्यते 'परिकहरणा' यथाऽस्माकं तृणक्षारडगलादि उ यावद् गुरूणां 'ते'-तव च प्रतिभाति ताबदवस्थानं करि(सकलयेत्। च्यामः,अथवमसी विचारयति-'बियालणा' यदुत 'कंवदा' एतां नियुक्निगाथां भाष्यकरो व्याख्यानयति, तत्र रुचिते कियन्त इहावस्थास्यन्ते? 'तस्स परिकहणा' क्रियते सागरेक्षेत्रे स्थण्डिले परीक्ष्यते, तश्च बहुवक्तव्यत्वादुपरिटाद्वक्ष्यति, णोपमा, यथा हि सागरः क्वचित्काले प्रचुरसलिलो भवति बसांतस्तु कीदृशे स्थान कर्तव्या कीदृशे च न कर्त्तव्यति क्वचित्पुनर्मर्यादावस्थ एव भवति, एवं गच्छोऽपि कदाचिध्याख्यानयनाइ दहुप्रवजितो भवति कदाचित्स्वल्पप्रवजित इति । 'अथासौ पुनरपि 'विशाल "त्ति विचारयति-यथा केवह कालेणेहिह' सिंगक्खोडे कलहो, ठाणं पुण नेव होइ चलणेसुं। लिकियता कालनागमिष्यथ ?, एवमुक्ताः सन्तः साधवः तत्र अहिठाणि मोट्टरागो,पुच्छम्मि अफेडणं जाण७६(भा०)। 'सागारठविति' सविकल्पं कुर्वन्तीत्यर्थः । कथं कुर्वन्ति ?मुहमलम्मि अचारी, सिरे य कउहे य पूयसक्कारो। 'पात्र वि' अन्येऽपि साधवः क्षेत्रप्रत्युपेक्षणार्थ गता एव, खंधे पट्टीएँ भरो,पोम्मि य धायो बसहो॥७७॥(भा०) ततश्च तदालोचनेनागमिष्याम इति। तत्र चामपाो पविष्टपूर्वाभिमुखवृषभरूपं क्षत्रं बुद्धया कल्प पुबद्दिद्वे इच्छइ, अहव भणिज्जा हवंतु एवइया। यित्वा तत इदमुच्यत-शृङ्गखोडे-'शृङ्गपदेशे यदि वसति क- तत्थ न कप्पइ वासो, असई खेत्ताणऽणुनाओ ॥१५४॥ गति ततः कलहो भवाति क्रियां वक्ष्यति, स्थानम्-अवस्थि- यदा स्वसौ पूर्वदृष्टानेवेच्छति यैः प्राग् मासकल्पः कृतः तिर्नास्ति चरणषु-पादप्रदेशषु , अधिष्ठाने-अपानप्रदेशे स्वभावेनालः स दृष्टप्रत्ययानिच्छति, नान्यान् , तत्र न बसतो क्रियमाणायामुदररोगा भवतीति क्रिया सर्वत्र योज. कल्पते वासः। अथवा-भरणेदसौ एतावन्त एवात्र तिष्ठन्तु, नीया।'पुच्छे' पुच्छप्रदेशे फेडण' अपनयनं भवति ब- तत्र' न कल्पते वासः' न युज्यतेऽवस्थानं, यतः साधवः सत्याः । मुखमूले चारी भवति, शिरसि-शृङ्गयामध्ये क- कदाचित्स्तोकाः कदाचिद्वहया भवन्ति । अथान्यानि क्षेत्राणि कुद च पूजासत्कारी भवति, स्कन्धे पृष्ठे न भारो भवति, न सन्ति तदा असति-क्षेत्राणामन्येषामभावे 'अणनाउ' त्ति साधुभिरागच्छद्भिगकुलो भवति, उदरप्रदशे तु नित्यं तृप्त तस्थामेव वसतावनुज्ञातो वासः। एव भवति क्षेत्रवृषभः । यसतिर्याख्याता, तद्वयाख्यानाच शेषक्षेत्राभावे सति तत्र च नियतपरिमितायां वसतौ यदि देवकुलशून्यगृहाद्यपि व्याख्यातमेव द्रष्टव्यम् । इयं च वृषभ प्राघूर्णका आगच्छन्ति ततः को विधिरित्यत आह-- परिकल्पना यावन्मात्रं वसतिनाऽऽक्रान्तं तस्मिन् नोपरिपात् , उपरिष्ट्रातु नदनुसारेण कर्त्तव्या वसतिः । सकारो सम्माणो, भिक्खग्गहणं च होइ पाहुणए । अधुना पाउग्गअणुभवणे त्यमुमेवावयवं व्याख्यानयनाह, जइ जाणउ वसह तहिं,साहम्मिअवच्छलाऽऽणाई १५५॥ तत्र प्रायोग्यानामनुज्ञापना कर्तव्या-द्रव्यतः क्षत्रतः कालतो सत्कार:-वन्दनाभ्युत्थानादिकः सन्मानः-पादप्रतालभावतश्च, तत्र द्रव्यतः नादिकः भिक्षाग्रहणं-भिक्षानयने च एतत्प्राघूर्णके आगते दव्ये तणडगलाई, अच्छणभागाइधोवणा खेते। सति क्रियते । पुनश्च तस्य प्राघूर्णकस्य वसतिस्वरूपं कथ्यते यथा-परिमितेरेबंषा लब्धा, नाम्यस्यावकाशः, ततश्च त्वयाकाले उच्चाराई, भावेण गिलाण कूरुवमा ||७८|| (भा०) ऽन्यत्र वसितव्यम् । 'यदि जाणउ वसइ ताह' ति एघमसाद्रव्यतः-द्रव्यमङ्गीकृत्य तृणानां संस्तारकार्थ डगलानां च- वुक्तो शोऽपि सन्-यदि जाननपि तत्र वसति ततः को अधिष्ठानप्रोञ्छनार्थ लठूनामनुज्ञापना-क्रियते 'अच्छणं' ति दोषोऽत श्राह-'साहम्मिश्रवच्छलाऽऽणाई' साधर्मिकवाभास्या-यत्राऽऽस्यते यथामुखन स्वाध्यायपूर्वकं 'भाणादि- त्सल्य न कृतं भवति, यतोऽसौ शय्यातरो रुपस्तानपि निधावणा'भाजनादिधावन-क्षालनं पात्रकादेर्यत्र क्रियते सा टियति , आशाभश्च कृतः-श्राक्षालापश्चैवं कृतो भवति क्षेत्रानुज्ञा । काविषयाऽनुज्ञा दिवा रात्री वा उच्चारादिव्यु- सूत्रस्य , आदिशब्दात्तद्रव्यान्यद्रव्यव्यवच्छेदः । सर्जनम् । भावविषयाऽनुज्ञापना ग्लानादः साम्यकरणार्थ इदानी ते क्षेत्रप्रत्युपेक्षका प्राचार्यसमीपमागच्छन्तः-- नियातप्रदशाधनुज्ञापना फियते । इदानीं ' वियाल किं कुर्वन्तीत्यत आह-- को तस्स परिकहग ति अममवय-व्याख्यानयमाह-कृरुवमा' यदा शय्यातर एवं ब्रूते-इयति प्रदशे जइ तिमि सधगमणं,पसुन एसुत्ति दोसु वि अदोसा। मयाऽवस्थानमनुबान भवतां नोरणात्, तदा तस्य परि माणपहेणऽसुणंता, निययावासोऽह मा गुरुणो ॥१५६|| कथना क्रियते करदृष्टान्सन । यो दि भोजनं कस्यचिद्ददाति यदि ते क्षेत्रप्रत्युप्रेक्षकास्य एव ततः सर्व एवं गमनं कुर्व Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280