Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
हिंडम
दिशापादिसम्भवेतिषु यान्ति तद्भावे द्वयोविंशो यति, तदभावेऽप्येकस्यां दिशि । तासु च दिक्षु व्रजन्तः कियन्तो व्रजन्त्यत श्राह - सत्तग परागं तिग जहरणं एकैकस्यां दिशि उत्कृष्टतः सप्त सप्त प्रयान्ति, सप्तानामभवे पञ्च पञ्च व्रजन्ति, पञ्चानामभावे जघन्येन त्रयस्त्रयः प्रयास्तीति ।
.
( १२०६ ) अभिधानराजेन्द्रः ।
१४० ॥
अत्र च ये श्रभिग्रहिकास्ते प्रहेतव्याः तेषां त्वभावेअभिगहिए बाबा रा उ तत्थ उ इमे न बाबारे । बाल बुद्धमगी, जोगि यस तहा खमगं ॥ अभिगादिति चैरभिग्रहो न गृहीतस्तान् व्यापास्वेद-गमनाय चौदयेदित्यर्थः तत्र तु वा वृतम् गीता योगिनं नृपमेवैवाश्यक तथा क्षपर्क मासक्षपकादिकम्, पतान्न व्यापारयेद्गमनाय ।
1
इदानी में तामेव गाथां भाष्यकृद् व्याख्यानयन्नाद्दहीलेज व खेले व कजाक न पाई वालो |
सो वाऽणुकंपणिओ, न दिति वा किंचि बालस्स || ६८ || वाले प्रेष्यमाणेऽयं दोषः पिते म्लेच्छादिना कडे वा बालस्वभावत्वात् कार्याकार्य च कर्त्तव्याकर्त्तव्यं वा न जा नाति वाला, स च वाला क्षेत्रप्रत्युपेक्षयार्ये प्रदितः सन् अनुकम्पया सर्वे लभते श्रागत्य चाचार्याय कथयति यदुत सर्व लभ्यते, गतश्च तत्र गच्छो यावन किञ्चिल्लभते, चेल्लकस्वानुकम्पया लाभ आसीत्, अथवान दाति या किशाला परिवेशातस्तं न व्यापारयेत् । यो पतस्तत्रेने दोगाबुड्डोऽणुकंपणजो, चिरेण न य मग्गथंडिले पेहे ।
हवावि बालबुड्ढा, असमत्था गोयरतिस्स | ६६ | ( भा० ) वृद्धोऽनुकम्पनी स्तनासावेव लभते नान्यः, तथा 'निरेगे 'ति चिरेण प्रभूतेन कालेन गमनम् श्रागमनं च करोतिन मार्ग पन्थानं प्रत्युपदितुं समर्थः नापि परिडलागि प्रत्युपेचितुं समर्थन पोरवालो तु पदोषोद्भावनाथैसा अथवा पाला समर्था:अशक्ताः गोचरत्रिकस्य - त्रिकालभिक्षाटनस्येत्यर्थः । दारं । गीतार्थेऽपि प्रेष्यमाणे पते दोषा:
"
Jain Education International
पंथं च मासवासं, उवस्मयं एच्चिरेण कालेणं ।
एहामो तिन याग, चउव्विहमणुस ठाणं च ७० | (भा० ) पन्थानं मार्ग न जानाति वक्ष्यमाणं मासं 'ति मासकल्पं न जानाति 'वास' ति वर्षाकल्पं न जानाति तथा उपाधयति पनि जानाति तथा शय्यातरंस पृष्टः - कदा श्रागमिष्यथ ?, ततश्च ब्रवीति - पश्चिरेण ए'हामी' सिता कामासादिना याम बदतो यो दोष अविधिनाजति न जानाति यतः कदाचिदन्या दिक शोभनतरा शुद्धा भवति तत्र गम्यते, श्रतो नैवं वक्तव्यम् - एतावता कालेनेष्यामः । तथा 'चड
मसिं पायारतुर्विधमनुज्ञाप्य ते - - द्रव्यतः क्षेत्रतः कालतो भावतश्चेति । तत्र द्रश्यतस्तृगला अनुज्ञाप्यते क्षेत्रपालनभूमि
कालोदिया रात्री वा निस्सरसमनुज्ञाप्य भा
नस्य कस्यचिद्भावप्रधान कार्यकार्यज्ञादिनियत एतां चतुर्विधामनुज्ञामनुज्ञापयितुं न जनाति । 'ठा च' ति वसतिः कीदृशे प्रशस्ते स्थाने भवतीत्येतन्न जानाति । दारं । योगिनमपि न प्रेषयेत् कस्मात् ? -
हिंडम
तूरंतो
पेहे, पंथं पाढट्टियो न चिर हिंडे ।
विगई पडिमेहेर, तम्हा जोगिं न पेसेजा ||७१ || (भा० )
त्वरमाणः सन्न प्रत्युपेक्षते पन्थानं, तथा पाठार्थी सन्नचिरं भिक्षां हिण्डते, तथा लभ्यमाना विकृतीः- दध्यादिकाः प्रतियति तस्माद्योगिनं न प्रेषयेत् । दारं ।
वृषभोऽपि न प्रेषणीयो यत एते दोषा भयन्ति
कुलाखि न साहे सिद्धाखि न देति जा विराहलया। परितावणरणुकंपण, तिरहऽसमत्थो भवे खमगो ७२ ॥ भा० नृपभो हि प्रेष्यमाणः कदाचिदुषा स्थापनाकुलानि हे ' त्ति न कथयति, अथवा 'सिट्टाणि न देति' ति कथितान्यपि तानि स्थापनाकुलानि न ददति अन्यस्य, तस्यैव तानि परिचितानि, 'जा विराहण्य' त्ति ततश्च स्थापनाकुलेषु अलभ्यमानेषु या विराधना ग्लानादीनां सा सर्वा आचार्यस्य दोषेण कृता भवति । दारं । श्रथ क्षपकोऽपि न प्रेष्यते, यतः परितापना - दुःखासिका श्रतपादिना भवति क्षपकस्य, 'श्रणुकंपण' त्ति अनुकम्पया वा लोकः क्षपकस्यैव ददाति नान्यस्य, तथा 'तिरहऽसमत्थो भवे खमश्र ' त्रयो वारा यद्भिक्षाटनं तस्य-वारत्रयाटनस्यासमर्थः क्षपकः । दारंयदा तु पुनः प्रेषान भयएए चैव हवेजा, पडिलांमे तु पेसए विडिया। अही पेसिअंते, ते चैव तहिं तु पडिलोमं ॥ १४१ ॥ प प वाला संसद किं कर्त्तव्यमित्याह--पडि लोमे तु पेसए विहिणा' अनुलोमः - उत्सर्गस्तद्विपरीतः प्रतिलोमः -- अपवादस्तं प्रतिलोमम् अपवादमङ्गीकृत्य एतानेव बालादीन् प्रेषयेत् कथम् ? – विधिना --यतनया-चक्ष्यमाणया । यदा पुनस्त एव बालादयोऽविधिना प्रेष्यन्ते, तदा ऽविधिना प्रेष्यमाणेषु त एव दोषाः क ?, ' तहिं तु तस्मिन् ' क्षेत्र प्रेष्यमाणानां कथयन् ?--' पडिलोमं ति प्रतिलोमं अपवादङ्गीकृत्य अथवा प्रेमानेषु तएव दोषाः तत्र पडिलोमं ' ति अविधिप्रतिलोमा विधिस्तन- अप्रतिलोमविधिना प्रेपयेत् । श्रोध (हिण्डकसामाचारी' सामायारी ' शब्दे उक्तका । )
3
इदानीं तेषां यमनविधिप्रतिपंथुच्चारे उदए, ठाणे भिक्खंतराय वसहीओ |
या सावगवाला, पच्चावाया य जाणविही ॥ १४३ ॥ पंथपिन्थानं मार्गे चतुविधा प्रत्युपेतायस्तो मन्ति उच्चारे सि उपचारपि
रुति 'उ'नि निरुपपति, येन बालादीनां पादयति विधामस्थानं गच्छस्य निरूपयन्तो व्रजन्ति, भिक्खे' ति भिक्षां निरूपयन्ति येषु प्रदेशेषु लभ्यते येषु वा न लभ्यत इति । 'अंतरा य वसदीउ ति अन्तराले वसतीश्व निरूपयन्तो
"
For Private & Personal Use Only
9
www.jainelibrary.org

Page Navigation
1 ... 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280