________________
हिंडम
दिशापादिसम्भवेतिषु यान्ति तद्भावे द्वयोविंशो यति, तदभावेऽप्येकस्यां दिशि । तासु च दिक्षु व्रजन्तः कियन्तो व्रजन्त्यत श्राह - सत्तग परागं तिग जहरणं एकैकस्यां दिशि उत्कृष्टतः सप्त सप्त प्रयान्ति, सप्तानामभवे पञ्च पञ्च व्रजन्ति, पञ्चानामभावे जघन्येन त्रयस्त्रयः प्रयास्तीति ।
.
( १२०६ ) अभिधानराजेन्द्रः ।
१४० ॥
अत्र च ये श्रभिग्रहिकास्ते प्रहेतव्याः तेषां त्वभावेअभिगहिए बाबा रा उ तत्थ उ इमे न बाबारे । बाल बुद्धमगी, जोगि यस तहा खमगं ॥ अभिगादिति चैरभिग्रहो न गृहीतस्तान् व्यापास्वेद-गमनाय चौदयेदित्यर्थः तत्र तु वा वृतम् गीता योगिनं नृपमेवैवाश्यक तथा क्षपर्क मासक्षपकादिकम्, पतान्न व्यापारयेद्गमनाय ।
1
इदानी में तामेव गाथां भाष्यकृद् व्याख्यानयन्नाद्दहीलेज व खेले व कजाक न पाई वालो |
सो वाऽणुकंपणिओ, न दिति वा किंचि बालस्स || ६८ || वाले प्रेष्यमाणेऽयं दोषः पिते म्लेच्छादिना कडे वा बालस्वभावत्वात् कार्याकार्य च कर्त्तव्याकर्त्तव्यं वा न जा नाति वाला, स च वाला क्षेत्रप्रत्युपेक्षयार्ये प्रदितः सन् अनुकम्पया सर्वे लभते श्रागत्य चाचार्याय कथयति यदुत सर्व लभ्यते, गतश्च तत्र गच्छो यावन किञ्चिल्लभते, चेल्लकस्वानुकम्पया लाभ आसीत्, अथवान दाति या किशाला परिवेशातस्तं न व्यापारयेत् । यो पतस्तत्रेने दोगाबुड्डोऽणुकंपणजो, चिरेण न य मग्गथंडिले पेहे ।
हवावि बालबुड्ढा, असमत्था गोयरतिस्स | ६६ | ( भा० ) वृद्धोऽनुकम्पनी स्तनासावेव लभते नान्यः, तथा 'निरेगे 'ति चिरेण प्रभूतेन कालेन गमनम् श्रागमनं च करोतिन मार्ग पन्थानं प्रत्युपदितुं समर्थः नापि परिडलागि प्रत्युपेचितुं समर्थन पोरवालो तु पदोषोद्भावनाथैसा अथवा पाला समर्था:अशक्ताः गोचरत्रिकस्य - त्रिकालभिक्षाटनस्येत्यर्थः । दारं । गीतार्थेऽपि प्रेष्यमाणे पते दोषा:
"
Jain Education International
पंथं च मासवासं, उवस्मयं एच्चिरेण कालेणं ।
एहामो तिन याग, चउव्विहमणुस ठाणं च ७० | (भा० ) पन्थानं मार्ग न जानाति वक्ष्यमाणं मासं 'ति मासकल्पं न जानाति 'वास' ति वर्षाकल्पं न जानाति तथा उपाधयति पनि जानाति तथा शय्यातरंस पृष्टः - कदा श्रागमिष्यथ ?, ततश्च ब्रवीति - पश्चिरेण ए'हामी' सिता कामासादिना याम बदतो यो दोष अविधिनाजति न जानाति यतः कदाचिदन्या दिक शोभनतरा शुद्धा भवति तत्र गम्यते, श्रतो नैवं वक्तव्यम् - एतावता कालेनेष्यामः । तथा 'चड
मसिं पायारतुर्विधमनुज्ञाप्य ते - - द्रव्यतः क्षेत्रतः कालतो भावतश्चेति । तत्र द्रश्यतस्तृगला अनुज्ञाप्यते क्षेत्रपालनभूमि
कालोदिया रात्री वा निस्सरसमनुज्ञाप्य भा
नस्य कस्यचिद्भावप्रधान कार्यकार्यज्ञादिनियत एतां चतुर्विधामनुज्ञामनुज्ञापयितुं न जनाति । 'ठा च' ति वसतिः कीदृशे प्रशस्ते स्थाने भवतीत्येतन्न जानाति । दारं । योगिनमपि न प्रेषयेत् कस्मात् ? -
हिंडम
तूरंतो
पेहे, पंथं पाढट्टियो न चिर हिंडे ।
विगई पडिमेहेर, तम्हा जोगिं न पेसेजा ||७१ || (भा० )
त्वरमाणः सन्न प्रत्युपेक्षते पन्थानं, तथा पाठार्थी सन्नचिरं भिक्षां हिण्डते, तथा लभ्यमाना विकृतीः- दध्यादिकाः प्रतियति तस्माद्योगिनं न प्रेषयेत् । दारं ।
वृषभोऽपि न प्रेषणीयो यत एते दोषा भयन्ति
कुलाखि न साहे सिद्धाखि न देति जा विराहलया। परितावणरणुकंपण, तिरहऽसमत्थो भवे खमगो ७२ ॥ भा० नृपभो हि प्रेष्यमाणः कदाचिदुषा स्थापनाकुलानि हे ' त्ति न कथयति, अथवा 'सिट्टाणि न देति' ति कथितान्यपि तानि स्थापनाकुलानि न ददति अन्यस्य, तस्यैव तानि परिचितानि, 'जा विराहण्य' त्ति ततश्च स्थापनाकुलेषु अलभ्यमानेषु या विराधना ग्लानादीनां सा सर्वा आचार्यस्य दोषेण कृता भवति । दारं । श्रथ क्षपकोऽपि न प्रेष्यते, यतः परितापना - दुःखासिका श्रतपादिना भवति क्षपकस्य, 'श्रणुकंपण' त्ति अनुकम्पया वा लोकः क्षपकस्यैव ददाति नान्यस्य, तथा 'तिरहऽसमत्थो भवे खमश्र ' त्रयो वारा यद्भिक्षाटनं तस्य-वारत्रयाटनस्यासमर्थः क्षपकः । दारंयदा तु पुनः प्रेषान भयएए चैव हवेजा, पडिलांमे तु पेसए विडिया। अही पेसिअंते, ते चैव तहिं तु पडिलोमं ॥ १४१ ॥ प प वाला संसद किं कर्त्तव्यमित्याह--पडि लोमे तु पेसए विहिणा' अनुलोमः - उत्सर्गस्तद्विपरीतः प्रतिलोमः -- अपवादस्तं प्रतिलोमम् अपवादमङ्गीकृत्य एतानेव बालादीन् प्रेषयेत् कथम् ? – विधिना --यतनया-चक्ष्यमाणया । यदा पुनस्त एव बालादयोऽविधिना प्रेष्यन्ते, तदा ऽविधिना प्रेष्यमाणेषु त एव दोषाः क ?, ' तहिं तु तस्मिन् ' क्षेत्र प्रेष्यमाणानां कथयन् ?--' पडिलोमं ति प्रतिलोमं अपवादङ्गीकृत्य अथवा प्रेमानेषु तएव दोषाः तत्र पडिलोमं ' ति अविधिप्रतिलोमा विधिस्तन- अप्रतिलोमविधिना प्रेपयेत् । श्रोध (हिण्डकसामाचारी' सामायारी ' शब्दे उक्तका । )
3
इदानीं तेषां यमनविधिप्रतिपंथुच्चारे उदए, ठाणे भिक्खंतराय वसहीओ |
या सावगवाला, पच्चावाया य जाणविही ॥ १४३ ॥ पंथपिन्थानं मार्गे चतुविधा प्रत्युपेतायस्तो मन्ति उच्चारे सि उपचारपि
रुति 'उ'नि निरुपपति, येन बालादीनां पादयति विधामस्थानं गच्छस्य निरूपयन्तो व्रजन्ति, भिक्खे' ति भिक्षां निरूपयन्ति येषु प्रदेशेषु लभ्यते येषु वा न लभ्यत इति । 'अंतरा य वसदीउ ति अन्तराले वसतीश्व निरूपयन्तो
"
For Private & Personal Use Only
9
www.jainelibrary.org