________________
हिंडग
तस्मात्पूर्वमेव प्रत्युषेश्य-निरूप्य पश्चादविधिना-यतनया संक्रमणं कर्त्तव्यम् । इदानीं यदुपन्यस्तम् 'आमंतणा ये' त्यवयवेन तं व्याख्यानयन्नाह - ' पेसेति जह अणापुच्छि - डं गं' प्रेषयति क्षेत्रप्रत्युपेक्षकान् यदि गमनापृच्छय तत्रेमे दोषाः वक्ष्यमाणलक्षणाः ।
( १२०५ ) अभिधानराजेन्द्रः ।
अरेगोवपिढिले - इणाए कत्थ वि गय चि तो पुच्छे । खेत्ते पडिलेहेउं, मुगत्थ गयति तं दुई ।। १३१ ।।
यदा क्षेत्रप्रत्युपेक्षकाः शेषप्रवजिताननापृच्छय गतास्तदा कथं ज्ञायन्त घयाह-प्रतिरधित्यु त्यां ते पृच्छन्ति - कुत्र गतास्त इत्येवं पृच्छन्ति । आचाastra - क्षेत्रं प्रत्युपेक्षितुममुकत्र क्षेत्रे गता इति, सेडदुई तिन शोभनम् ।
-
यतस्तत्र गच्छताम्
लेखा सावय मसगा, ओमऽसिवे सेह इत्थिपडिणीए । थंडिल अगथि उड्डाण एवमाई भवे दोसा || १३२ ॥ बनाः पये वापदानि - उपाघ्रादीनि मशका वाऽतिदुष्टाः सोमं दुर्मिम् 'सि' देता उपयोि 'सेइ' ति अभिनवप्रब्रजितस्य स्वजना विद्यन्ते, ते चोत्प्रवाजयन्ति, 'इस्थि त्ति स्त्रियो वा मोहप्रचुराः 'पीि सि प्रत्यनीकोपद्रवध, 'थंडिज' त्तिडिलानिवा न तत्र विद्यन्ते, 'अगणि ' ति अग्निना वा दग्धः देश उडाउस्थित उद्धसित प्रदेशी या उप्रान्तराले इत्येवमादयो दोषा भवन्ति ।
"
.
"
तथापि प्राप्तस्यैते दोषाःपचतितावसीओ, सायदुखतेयपउराई | गिट्टा, फेडणहरियाइपीए ||
स हि प्रत्यन्तदेशः म्लेच्छाद्युपद्रवोपेतः तापस्य :-तापसप्रव्राजिकाः ताश्च प्रचुरमोहाः संयमाद् भ्रंशयन्ति स्वापददुनिया देखि नियति भिनवप्रव्रजितस्य निजः - खजनादिः स चोत्प्रव्राजयति * या तत्र कश्चित् उडायेति ध तः - उद्वसितः स कदाचिद्देशो भवेत् ' फंडण 'ति प्राक रात्र वसतिरासीत् नीता भवेत्। (हरि) 'हरितपरणीय' त्ति हरितं तंत्र शाकादि बाहुल्येन भक्ष्यते, तथ साधूनां न कल्पते दुर्भिक्षप्रायं वा हरितपर्णी ति तत्र देशे केषुचिद् गृहेषु राक्षो दण्डं दत्त्वा देवतायै बल्यर्थ पुरुषो मार्थते, स च प्रव्रजितादिर्भितार्थ प्रविष्टः सन् तत्र गृहस्योपरि आर्द्रा वृक्षशाखाचि क्रियते तच गृहीत
5
तो दूरतएव परिहरति सङ्केत विनश्यति तस्माद्गणं पृष्ट्वा गन्तव्यमिति । अथवा अन्यकर्तृकीयं गाथा, शतब्ध व पुनरुदोषः ।
इदानींस आचार्यः क्षेत्रप्रत्युपेक्षकान् प्रेषयन् सर्व मरामालोचपति अथ तु विशेयं कजिनेकमायति शिष्या दोषा भयन्ति
4
Jain Education International
सीसे जड़ आमंतड़, पडिच्छगा तेरा बाहिरं भावं । जइ इयरा तो सीसा, ते वि समत्तम्मि गच्छति ॥ १३४ ॥ ३०२
हिंडग
शिष्यान् विशिष्य केवलान् यथामन्त्रयति ततश्व को दोषः १ पछि ति सूत्रार्थग्रहणायें ये आयाताः सायस्ता अबाहिर भावं ति बहिर्भावं चिन्तयन्ति, बाह्या वयमत्र । अथेतरान्प्रतीच्छुकानालोचयति ततः शिष्या मते प्रतीकाश्व सूत्रार्थसमाप्तीति ततश्चाचार्य एकाकी संजय दोषपत् । अथ वृद्धान् पृच्छति ततः
तरुणा बाहिरमार्थ न य पडिलेहोवही न फिकम्मं । मूलयपचसरिसया, परिभूया पश्चिमो घेरा ।। १२५ ।। वृद्धानालोचयति तरुणा बहिर्भावं मन्यन्ते ततश्च ते तरुणाः किं कुर्वन्त्यत आह न य पडिलेहोषही ' उप-कुन्ति न च कृतिकर्मपादानादि कुर्वन्ति । अथ तरुणानेव पृच्छति ततः को दोषः । १, वृद्धा एवं चिन्तयन्ति - मूलयपत्तसरिया' मूलम् - श्रद्यं यत्पूर्ण निस्सारं परिपक्कप्रायं तत्तुल्या वयमत एव च परिभूतास्ततश्च प्रजामः इत्येवं स्थविरान्तियन्ति परिया-मूलयपत्त सरिसया मूलकपत्रतुल्याः - शाकपत्र माया वयम्,
"
अथ मतं स्थविरा न प्रष्टव्या एव ततु न यत आहजुसमहि विणं, जे जुहं होइ सुट्ट वि महलं । तं तरुण रहस पोईय-मयगुम्म सुहं हंतुं ।। १३६ ॥ जीर्णमृगैर्विहीनं यथं भवति सुष्ठपि महत्तद्यथं तरुणरसे-रागे पोतितं निममदेन गुरमतिं सुखं इ विनाशयितुं सुखेन तद्वयापाद्यते ।
यस्मादेतदेवं तस्मात्सर्व एव मिलिताः सन्तः प्रष्टव्याः, कथम् ?
थुइमंगलमामंतण, नागन्छ जो पुछियो न कहे। तस्सुवरिं ते दोसा, तम्हा मिलिएसु पुच्छेजा ।। १३७ ॥ स्तुतिमहत्या प्रतिक्रमणस्यान्ते स्तुति पठित्वा तनश्यामन्त्रयति शाकारिने व दूरस्थो यदि नागच्छति कश्विद्यो वा पृष्टः सन्न कथयति ततस्तस्योपरि ते दोषाः, तस्मामितिंषु प्रमीयमेकीभूतेषु ।
केई भगति पुष्वं, पडिलेहि एवमेव मंतब्वं ।
-
9
तं च न जुञ्जइ बसही, फेडण आगंतु पडिणीए ॥ १३८ ॥ केचनाचा एवं प्रयुपक्षिमि प्रागपि स्थिता शासन तस्मिन् पुनरप्रत्युपश्य मम्यते तच न युज्यते यस्मात्तत्र कदाचित् 'वसही फेडल' भिसा प्राक्तनी वसतिरपनीता, आगन्तुको वा प्रत्यनीकः संजातः, अत एव दोषभयात्युरपि वसतिः प्रत्युषा । इदं च ते प्रष्टव्याः
"
6
करी दिया पसत्था ?, असभ्येसि अमई गमयं । चउदिसि ति दुगं वा, सत्तग पणगं तिग जहां ॥ १३६ ॥ करादिक प्रस्ता-शोभना सुमपचेत्यर्थः ते3याहुः अमुई अमुका दिक सुमेति । एवं सर्वेषां निमित्यर्थः यदा अनुमता - अभिरुचिता भवति तदागम कर्त्तव्यम् । तत्र चतयपि पि पूर्ववि पश्चिमोत्तरासु प्रत्युपेक्षकाः प्रयान्ति, अथवा - श्रत
3
,
For Private & Personal Use Only
www.jainelibrary.org