Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1232
________________ हिंडग तस्मात्पूर्वमेव प्रत्युषेश्य-निरूप्य पश्चादविधिना-यतनया संक्रमणं कर्त्तव्यम् । इदानीं यदुपन्यस्तम् 'आमंतणा ये' त्यवयवेन तं व्याख्यानयन्नाह - ' पेसेति जह अणापुच्छि - डं गं' प्रेषयति क्षेत्रप्रत्युपेक्षकान् यदि गमनापृच्छय तत्रेमे दोषाः वक्ष्यमाणलक्षणाः । ( १२०५ ) अभिधानराजेन्द्रः । अरेगोवपिढिले - इणाए कत्थ वि गय चि तो पुच्छे । खेत्ते पडिलेहेउं, मुगत्थ गयति तं दुई ।। १३१ ।। यदा क्षेत्रप्रत्युपेक्षकाः शेषप्रवजिताननापृच्छय गतास्तदा कथं ज्ञायन्त घयाह-प्रतिरधित्यु त्यां ते पृच्छन्ति - कुत्र गतास्त इत्येवं पृच्छन्ति । आचाastra - क्षेत्रं प्रत्युपेक्षितुममुकत्र क्षेत्रे गता इति, सेडदुई तिन शोभनम् । - यतस्तत्र गच्छताम् लेखा सावय मसगा, ओमऽसिवे सेह इत्थिपडिणीए । थंडिल अगथि उड्डाण एवमाई भवे दोसा || १३२ ॥ बनाः पये वापदानि - उपाघ्रादीनि मशका वाऽतिदुष्टाः सोमं दुर्मिम् 'सि' देता उपयोि 'सेइ' ति अभिनवप्रब्रजितस्य स्वजना विद्यन्ते, ते चोत्प्रवाजयन्ति, 'इस्थि त्ति स्त्रियो वा मोहप्रचुराः 'पीि सि प्रत्यनीकोपद्रवध, 'थंडिज' त्तिडिलानिवा न तत्र विद्यन्ते, 'अगणि ' ति अग्निना वा दग्धः देश उडाउस्थित उद्धसित प्रदेशी या उप्रान्तराले इत्येवमादयो दोषा भवन्ति । " . " तथापि प्राप्तस्यैते दोषाःपचतितावसीओ, सायदुखतेयपउराई | गिट्टा, फेडणहरियाइपीए || स हि प्रत्यन्तदेशः म्लेच्छाद्युपद्रवोपेतः तापस्य :-तापसप्रव्राजिकाः ताश्च प्रचुरमोहाः संयमाद् भ्रंशयन्ति स्वापददुनिया देखि नियति भिनवप्रव्रजितस्य निजः - खजनादिः स चोत्प्रव्राजयति * या तत्र कश्चित् उडायेति ध तः - उद्वसितः स कदाचिद्देशो भवेत् ' फंडण 'ति प्राक रात्र वसतिरासीत् नीता भवेत्। (हरि) 'हरितपरणीय' त्ति हरितं तंत्र शाकादि बाहुल्येन भक्ष्यते, तथ साधूनां न कल्पते दुर्भिक्षप्रायं वा हरितपर्णी ति तत्र देशे केषुचिद् गृहेषु राक्षो दण्डं दत्त्वा देवतायै बल्यर्थ पुरुषो मार्थते, स च प्रव्रजितादिर्भितार्थ प्रविष्टः सन् तत्र गृहस्योपरि आर्द्रा वृक्षशाखाचि क्रियते तच गृहीत 5 तो दूरतएव परिहरति सङ्केत विनश्यति तस्माद्गणं पृष्ट्वा गन्तव्यमिति । अथवा अन्यकर्तृकीयं गाथा, शतब्ध व पुनरुदोषः । इदानींस आचार्यः क्षेत्रप्रत्युपेक्षकान् प्रेषयन् सर्व मरामालोचपति अथ तु विशेयं कजिनेकमायति शिष्या दोषा भयन्ति 4 Jain Education International सीसे जड़ आमंतड़, पडिच्छगा तेरा बाहिरं भावं । जइ इयरा तो सीसा, ते वि समत्तम्मि गच्छति ॥ १३४ ॥ ३०२ हिंडग शिष्यान् विशिष्य केवलान् यथामन्त्रयति ततश्व को दोषः १ पछि ति सूत्रार्थग्रहणायें ये आयाताः सायस्ता अबाहिर भावं ति बहिर्भावं चिन्तयन्ति, बाह्या वयमत्र । अथेतरान्प्रतीच्छुकानालोचयति ततः शिष्या मते प्रतीकाश्व सूत्रार्थसमाप्तीति ततश्चाचार्य एकाकी संजय दोषपत् । अथ वृद्धान् पृच्छति ततः तरुणा बाहिरमार्थ न य पडिलेहोवही न फिकम्मं । मूलयपचसरिसया, परिभूया पश्चिमो घेरा ।। १२५ ।। वृद्धानालोचयति तरुणा बहिर्भावं मन्यन्ते ततश्च ते तरुणाः किं कुर्वन्त्यत आह न य पडिलेहोषही ' उप-कुन्ति न च कृतिकर्मपादानादि कुर्वन्ति । अथ तरुणानेव पृच्छति ततः को दोषः । १, वृद्धा एवं चिन्तयन्ति - मूलयपत्तसरिया' मूलम् - श्रद्यं यत्पूर्ण निस्सारं परिपक्कप्रायं तत्तुल्या वयमत एव च परिभूतास्ततश्च प्रजामः इत्येवं स्थविरान्तियन्ति परिया-मूलयपत्त सरिसया मूलकपत्रतुल्याः - शाकपत्र माया वयम्, " अथ मतं स्थविरा न प्रष्टव्या एव ततु न यत आहजुसमहि विणं, जे जुहं होइ सुट्ट वि महलं । तं तरुण रहस पोईय-मयगुम्म सुहं हंतुं ।। १३६ ॥ जीर्णमृगैर्विहीनं यथं भवति सुष्ठपि महत्तद्यथं तरुणरसे-रागे पोतितं निममदेन गुरमतिं सुखं इ विनाशयितुं सुखेन तद्वयापाद्यते । यस्मादेतदेवं तस्मात्सर्व एव मिलिताः सन्तः प्रष्टव्याः, कथम् ? थुइमंगलमामंतण, नागन्छ जो पुछियो न कहे। तस्सुवरिं ते दोसा, तम्हा मिलिएसु पुच्छेजा ।। १३७ ॥ स्तुतिमहत्या प्रतिक्रमणस्यान्ते स्तुति पठित्वा तनश्यामन्त्रयति शाकारिने व दूरस्थो यदि नागच्छति कश्विद्यो वा पृष्टः सन्न कथयति ततस्तस्योपरि ते दोषाः, तस्मामितिंषु प्रमीयमेकीभूतेषु । केई भगति पुष्वं, पडिलेहि एवमेव मंतब्वं । - 9 तं च न जुञ्जइ बसही, फेडण आगंतु पडिणीए ॥ १३८ ॥ केचनाचा एवं प्रयुपक्षिमि प्रागपि स्थिता शासन तस्मिन् पुनरप्रत्युपश्य मम्यते तच न युज्यते यस्मात्तत्र कदाचित् 'वसही फेडल' भिसा प्राक्तनी वसतिरपनीता, आगन्तुको वा प्रत्यनीकः संजातः, अत एव दोषभयात्युरपि वसतिः प्रत्युषा । इदं च ते प्रष्टव्याः " 6 करी दिया पसत्था ?, असभ्येसि अमई गमयं । चउदिसि ति दुगं वा, सत्तग पणगं तिग जहां ॥ १३६ ॥ करादिक प्रस्ता-शोभना सुमपचेत्यर्थः ते3याहुः अमुई अमुका दिक सुमेति । एवं सर्वेषां निमित्यर्थः यदा अनुमता - अभिरुचिता भवति तदागम कर्त्तव्यम् । तत्र चतयपि पि पूर्ववि पश्चिमोत्तरासु प्रत्युपेक्षकाः प्रयान्ति, अथवा - श्रत 3 , For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280