Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(१२०)
अभिधानराजेन्द्रः। न्ति अथ सप्त पशवा ततः सबाटकमेकं मुक्त्वा बजन्ति ,। 'तं चिय' ति तामेव दिशम् , 'अणुनोगतत्तिला'व्याख्याना'पसुन पसु' त्ति शय्यातरेण पपाः सातस्ते मेवं पदन्ति- र्थिन इच्छन्ति, यतस्ते सूत्रग्रहणनिरपेक्षाः केवलमर्थप्रहरणाएण्यामो न वा एण्याम इति, यत एवं भणने दोषः, किं कारणं?, र्थिनः, तेषां चार्थग्रहणप्रपञ्चो द्वितीयायां पौरुभ्यां भवतीत्ययदैवं भणन्ति यदुत प्रागमिष्यामः, ततश्च शोभनतरे क्षेत्रे तस्तामेधेच्छन्तीति। लग्धे सति नागच्छन्ति ततश्चातदोषः, अथ भणन्ति-नाग
विइयं सुत्तग्गाही, उभयग्गाही अतइययं खेत्तं ।। मिष्यामः ततश्च कदाचिदन्यत्क्षेत्र न परिषभ्यति ततश्च पुमस्तपागच्छतां दोषोऽनतजनितः । 'अण्णपदेणं'ति ते हि
आयरिओ अचउत्थं,सो उपमाणं हवइ तत्थ ॥१६॥ क्षेत्रप्रत्युपेक्षका गुरुसमीपमागच्छन्तोऽन्येन मार्गेणागच्छ- द्वितीयां च दिशं सूत्रग्राहिण इच्छन्ति, यतः प्रथमपौरुन्ति, कदाचित्स शोभनतरो भवेत् , 'अगुणत' ति सूत्रपौ- यामेव स्वाध्यायो भवति, स च तेषामस्ति, उभयप्रालि रुषीमकुर्वन्तः प्रयान्ति,मा भून्नित्यवासो गुरोरिति, किं कारः
णश्च--सूत्रार्थग्राहिणस्तृतीय क्षेत्रमिच्छन्ति , प्राचार्यस्तु णं ?, यतस्तेषां विश्रब्धमागच्छता मासकल्पोऽधिको भवति,
चतुर्थ क्षेत्रमिच्छति यतस्तंत्र चतुर्थ्यामपि पौरुप्यां प्रापूर्णततश्च नित्यवासो गुरोरिति ।।
कादेः प्रायोग्यं लभ्यत इति, 'स एव प्रमाणम्' आचार्य एवं
सर्वेषां प्रमाणं भवति 'तत्थे ' ति तत्र शिष्यगणमध्ये । गंतूण गुरुसमी, पालोएत्ता कहेंति खेत्तगुणा।
किं पुनः कारणम् प्राचार्याश्चतुर्थमेव क्षेत्रमिच्छम्ति !, न य सेसकहण मा हो-ज संखडं रत्ति साहेति ॥१५७॥
अत माह-- गत्वा गुरुसमीपम् आलोचयित्वा ईर्यापथिकातिचारं कथ
मोहुन्भवो उ बलिए, दुबलदेहो न साहए जोए । यन्त्याचार्याय क्षेत्रगुणान् । 'न य सेसकरणं' ति न च शेषसाधुभ्यः क्षेत्रगुणान् कथयन्ति । कि कारण !-'मा होज्ज
तो मज्झबला साहू, दुदुऽस्सेणेत्थ दिईतो ॥१६२॥ संख' मा भवेत् स्वक्षेत्रपक्षपातजनिता राटिरिति, तस्मात् प्रथमद्वितीययोः क्षेत्रयोः प्रचुरभक्तपानकेभ्यः सकाशाद'रत्ति साहेति'त्ति रात्री, मिखितानां सर्वेषां साधूनां क्षेत्रगुणा- लवान् भवति, बलिनश्च मोहोद्भवो भवति-कामोद्भवो - कथयन्ति ।
भवतीत्यर्थः । श्राह-एवं तर्हि यत्र भिक्षा न लभ्यते तत्र ते च गत्वा एतत्कथयन्ति
प्रयान्तु , उच्यते-दुर्बलदेहः--कृशशरीरो न साधयतिपढमाएँ नत्थि पढमा, तत्थ उघयखीरकूरदहिलंभो।
नाराधयति योगान्-व्यापारान् यतस्ततो मध्यमवला:
साधव इष्यन्ते । दुष्टाश्वन चात्र रटान्तः, दुष्टाश्या-गर्दभ विदयाए बिइ तइया-ऍ दोवि तेसिं च धुवलंभो ॥१५८॥ |
उच्यते, स यथा प्रचुरभक्षणार्पितः सन् कुम्भकारारोपिओहासिमधुवलंभो, पाउग्गाणं चउत्थिए नियमा। तभाण्डकानि भनक्ति दोत्सेकादुत्प्लुत्य, पुनस्तेनेष कुम्भइहरावि जहिच्छाए, तिकालजोगं च सम्बेसि ॥१५६।।
कारेण निरुद्धाहारः सातिदुर्बलत्वात्प्रस्वलितः सन् भन
क्लि, स एव च गर्दभो मध्यमाहारक्रियया सम्यग् भारडानि प्रथमायां-पूर्वस्यां दिशि नास्ति प्रथमा-नास्ति सूत्रपौरु
घहति, एवं साधवोऽपि संयमक्रियां मध्यमवला वहन्ति । चीत्यर्थः किन्तु तत्र घृतक्षीरकूरदधिलाभोऽस्ति , अन्ये त्वम्यस्यां दिशि कथयन्ति , द्वितीयायां दिशि नास्ति द्वितीया
पणपषगस्स हाणी, पारेणं जेण तेख वा धरह। भास्त्यर्थपौरुषी, यतस्तत्र द्वितीयायां पौरुष्यामेव भोजनं ,
जइ तरुणा नीरोगा, वच्चंति चउत्थगं ताहे ॥१६॥ घृतादिवस्तु लभ्यत एव, 'ततिभाए दो वि' त्ति तृतीयायां अथ तस्मिन् गच्छे पञ्चपञ्चाशद्वर्षदेशीयाः त्रिंशद्वर्षा वा दिशि दे अपि सूत्रार्थपौरुष्यो विद्यते 'तेसिं च धुवलंभो' चत्वारिंशद्वर्षा वा भवन्ति,ततो गम्यते चतुर्थ क्षेत्र, यतस्ते त्ति तेषां घृतादीनां निश्चित लाभः । 'ओभासिधुवलंभो' येन केनचिद् नियन्ते-यापयन्ति तथा यदि च तरुणा नीरो. त्ति प्रार्थितस्य ध्रुवो लाभः, केषां?-प्रायोग्यानां घृतादीनाम् गाः-शक्का भवन्ति ततश्चतुर्थमेव क्षेत्रं व्रजन्तिः। ।
चउत्थीप' चतुर्थ्यां दिशि नियमात्-अवश्यम् इहरावि- मह पुष जुष्पा थेरा, रोगविमुक्का य साहुणो तरुणा। त्ति अप्रार्थितेऽपि यरच्छया त्रिकालयोग्य प्रातमध्याह्नसाया- ते अणुकूलं खेतं, पेसंति न यावि खग्गूडे ॥१६४॥ पुत्रिकालमपि' सम्वेसिं' ति सर्वेषां बालादीनां योग्य
अथ पुनर्जूर्णाः (जीर्णाः) स्थविरा भवन्ति, रोगेण न-ज्व. प्राप्यत इति।
रादिना मुक्नमात्रास्तरुणाः, नाचापि येषां साम्यं भवति शएवं तैः सर्वैः क्षेत्रप्रत्युपेक्षकैराख्याते सस्या
रीरस्य, ततस्ताननुकलं क्षेत्र प्रेषयन्त्याचार्याः। 'मयावि चार्यः किं करोतीत्याह
खग्गूडे' त्ति 'स्वग्गूडा' अलसा निर्धर्मप्रायास्तान प्रेषयन्ति । मयगहणं मायरिमो, कत्थ वयामोत्ति तत्व भोयरिभा। कियता पुनः कालेन वृद्धादय माप्याय्यन्ते ', उच्यतेखुभिमा भणंति पढम,तं चित्र अणुनोगतत्तिला ॥१६०॥
पश्चमात्रैविसैः, यत उक्रं वैपकेमतप्रणम् अभिप्रायग्रहणम् प्राचार्यः शिष्याणां करोति यः |
एगपणअद्धमासं, सही सुणमणुयगोणहस्थीणं । दुत भो मायुष्मन्तः! तत्क बजामः १-कया दिशा गच्छामः? | राइदिएण उपलं, पणगं तो एक दो तिमि ॥१६॥ तत्रैवमामन्त्रिते शिम्यगये प्राचार्येण तत्र श्रीदरिका. एकेन रात्रिन्दिवेन शुनो बल भवति, पथभिर्दिनर्मनुजस्य उदरभरणकचित्ताः पुभिताः-माकुला भणन्ति-यदुत बलं भवति,अर्बमासेन पलीचर्दस्य, परिभिक्निस्तिमो बलं 'पडम' ति प्रथमा विशंजामः, या प्रथमपोरया भुज्यते, भवति । एवमेतपथासंग्य योजनीयम्। ' पण तो एक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280