Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1234
________________ हिंडग अभिधानराजेन्द्रः। हिंडग गच्छन्ति यत्र गच्छः सुखन वसितुं याति. स्तेनाश्च यत्र न | इदानीमपराह्ने भिक्षावेला प्रतिपादयन्नाहसन्ति , यत्र व्याला तथा स्वापदान सन्ति-स्थापदभुज- चरिमे परितावियपे-ज जूस भाएस अतरणट्ठाए । गादयो न सन्ति, 'पचापाय'त्ति एकस्मिन् पथि गच्छता एकेकगसंजुत्तं, मत्तटुं एकमेकस्स ॥ १४८ ।। दिवा प्रत्यपायः, अन्यत्र रात्रौ प्रत्यायः, ततो निरूप्य गम्त-| चरिमे-चरमपौरुष्यामटम्ति, सत्र च परितलितानि पेया व्यम् । 'जाणविहि' त्ति अयं गमनविधिः । यूपश्च यदि लभ्यते ततः 'एस'त्ति प्राघूर्णकः 'अतरण' त्ति कथं पुनस्ते वजन्तीत्याह ग्लानस्तदेषामर्थाय भवति , ततश्च तत्प्रधानम् । एवं तेऽटिसुत्तत्थं प्रकरिता, भिक्खं काउं अइंति अवररहे । त्या 'भत्तटुं' ति उदरपूरणमेकस्यानयन्ति, कथम् -'एकेबिइयदिणे सज्झाओ, पोरिसिप्रद्धाइ संघाडो ॥१४४॥ कगसंजुत्तं' एकः साधुरेकेन संयुक्तो यस्मिन्नानयने तदेकैकसूत्रपौरुषीम् अर्थपौरुषी चाकुर्वन्तो व्रजन्ति तावद्यावद संयुक्तमानयन्ति, 'एकमेकस्स' त्ति. परस्परस्य आनयन्ति, भिमतं क्षेत्र प्राप्ता भवन्ति , पुनश्च ते किं कुर्वन्तीत्यत पा एतदुक्तं भवति-द्वौ साधू अटतः एक प्रास्ते प्रत्युषसि पुनह-'भिक्खं काउं अति अवररहे' भिक्षां कृत्वा-त द्वितीयवेलायां तयोईयोर्मध्यादेक प्रास्ते अपरः प्रयाति प्रथदासनग्राम तद्वहिर्वा भक्षयित्वा पुनश्चापहाहे प्रविशन्ति, मव्यवस्थितं गृहीत्वा , तृतीयवेलायां च यो द्वितीयवेलाय ततो वसतिमन्वेषयन्ति , लब्धायां च बसती कालं गृही रक्षपालः स्थितः स प्रथमस्थितरक्षपालेन सह व्रजति, इतस्वा द्वितीय दिवसे किञ्चिन्यूनपौरुषीमात्रं कालं स्वाध्यायं रस्तु येन वारद्वयमटितं स तिष्ठति । एवमेव एषां त्रयाणाकुर्वन्ति । पुनश्च 'पोरिसिश्रद्धाइ संघाडो' 'पोरुसिश्रद्धा. मेकैकस्य सहाटककल्पनया पर्यटनं श्योर्योजनीयम् । प' पौरुषीकाले सहाटकं कृत्वा भिक्षार्थे प्रविशन्ति, अथ एवम्- . वा-स्वाध्याय कियन्तमपि कालं कृत्वा 'पोरुसिअखाए' ओसह भेसज्जाणि अ, कालं च कुले य दाणमाईणि । अर्द्धपौरिष्यामित्यर्थः, सकाटकं कृत्वा प्रविशन्तीति। सग्गामे पेहिता, पेहंति ततो परग्गामे ॥ १४६ ॥ इवानी ते सहाटकेन प्रविष्टास्तत् क्षेत्रं त्रिधा एवम् औषधं-हरीतक्यादि, भेषजं-पेयादि , पतच प्रार्थविभजयन्ति, एतदेवाह नाद्वारेगा प्रत्युपेक्षते , कालं च ' त्ति कालं प्रत्युपेक्षते , 'कुले खेत्तं तिहा करेत्ता, दोसीणे नीणिअम्मि ण वयंति । य दाणमाईणि' कुलानि च दानश्राजकादीनि, “ दाणे अहि. भएणो लद्धो बहुओ, थोवंदे मा य रूसेजा ॥१४॥ गमसद्धे" एवमादि, पतानि कुलानि प्रत्युपेक्षते । एतानि च स्वप्रामे 'पेहेत्ता' प्रत्युपेक्ष्य ततः परप्रामे प्रत्युपेक्षते। क्षेत्रं त्रिधा कृत्वा-त्रिभिर्भागैर्विभज्य एको विभागः प्रस्युषस्येव हिण्ड्यते, अपरो मध्याहे हिरड्यते, अपरोऽप चोयगवयणं दीहं, पणीयगहणे य नणु भवे दोसा । राहे. एवं ते भिक्षामटन्ति । 'दोसणे नीणियम्मि उ वदं- जुञ्जइ तं गुरुपाहुण-गिलाणगट्ठा न दप्पट्ठा ॥ १५ ॥ ति''दोसीणे' पर्युषिते आहारे निस्सारिते सति बद- चोदकवचनं, किमित्यत आह-दीहं' दीर्घ भिक्षाटनं कुन्ति-'अरणो लडो बहुओ' अन्य आहारो लब्धः प्रचुरः, वन्ति ते 'पणीयगहणे' त्ति स्नेहबद्रव्यग्रहणे च ननु भवन्ति ततश्च 'थोव दे ' ति स्तोकं ददस्व-स्वल्पं प्रयच्छ , दोषाः। प्राचार्यस्त्वाह--'जुज्जति तं' युज्यते तत्सर्व दीर्घ 'मा य उसज्ज' ति मा वा रोषं ग्रहीष्यस्यनादरजनि- भिक्षाटनं यत् प्रणीतग्रहणं च , यतः 'गुरुपाहुणगिलाणगट्टा' तम् , एतच्चासी परीक्षार्थ करोति, किमयं लोको दानशी गुरुप्राघूर्णकग्लानार्थमसौ प्रत्युपेक्षते न दार्थ, न चात्मार्थ लो? न वेति। प्रणीतादेग्रहणमिति । अहव ण दोसीणं चिन, जायामो देहि दहि घयंखीरं। जइ पुण खद्धपणीए, अकारणे एकसि पि गिरहेजा। खीरे घयगुलपज्जा, थावं थोवं च सव्वत्थ ११४३॥ तहिअं दोसा तेण उ, अकारणे खद्धनिद्धाई ॥१५॥ अथवा-एतदसौ साधुब्रवीति-न वयं दासीण चिन' | यदि पुनः खद्धं-प्रचुरं प्रणीतं-स्निग्धम् , एतानि अकारणे याचयामः, किन्तु दधि याचयामः, तथा क्षीरं याचयामः, सकृदपि गृह्णीयात् 'तहिमं दोसा' ततस्तस्मिन् ग्रहणे दोषा तथा क्षीरे लब्धे सति गुडं घृतं पेयां ददस्व । सर्वत्र- भवेयुः । किं कारणम् ?-यतः 'तेण उ' तेन-साधुना सर्वेषु कुलेषु स्तोक स्तोकं गृह्णन्ति ते साधवः, एवं तावत्प्र- 'अकारणे खद्धनिद्धाई' अकारण-कारणमन्तरेणैव ' खडाई' त्युषसि भिक्षाटनं कुर्वन्ति । भक्षितानि स्निग्धानि-नेहवन्ति द्रव्याणि, अथवा-अकारणे अधुना मध्याह्वाटनविधिरुच्यते 'खजनिद्वाई' प्रचुरनिग्धानि नेनासवितानीति। मज्झण्हि पउरभिक्खं, परिताविअपिज्जजूसपयकढिरं । एवं रुहए थंडिल बसही, य देउलिअसुमहमाईणि । अोभट्ठमणोभट्ठ, लब्भइ ज जत्थ पाउग्गं ॥१४७।। पाभोगमणुष्मावण,वियालणे तस्स परिकहणा १५२।। मध्याह्ने प्रचुरा भिक्षा लभ्यते 'परिताविय' सि परित एवम्-उक्लन प्रकारेण 'रुचिए' ति रुचिते' अभीष्टे क्षेत्रे लितं सुकुमारिकादि, तथा पेया लभ्यते, जूषः पाटलादेः, सति 'डिल' ति नतः स्थरिडलानि प्रत्युपेक्षन्ते, येषु मृतः [पटोलादः] तथा पयः-कथितम् 'पोट्ठभणोभटुं लम्भति' पा H परिठाप्यते महास्थरिडलं 'वसहि' ति वसति निरूपयन्ति । प्रार्थितमप्रार्थितं वा लभ्यते 'जं जत्थ' यद्-वस्तु यत्र क्षेत्रे १-एवमित्यधिकमपि पुस्तकानुरेधात् टीकाकृता न्यासयातत्वा मूले एवं प्रायोग्यम्- तदित्थंभूतं क्षेत्र प्रधानमिति । गृहीतम्। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280