Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(१२१३) हिंडग
अभिधानराजेन्द्र।। विष्णु शीरयाचनेच्छया प्रतियध्यमानो यो न मिलेत् तस्या- उमेन मार्गेणागन्तव्यमिति, एवं तावत् घसनि ग्रामे ' एस प्युपहन्यते उपधिः । किं कारणम् ?, एकाकिनः पर्यटन विही'। 'सुराण नवरि रिक्स' ति यदा त्वसौ शून्यो प्रानोक्तम् । एकाकी च पर्यटन प्रमादभाग् भवति अतो बजा- मस्तवा किं कर्तव्यम् ?-'नीर रिक्ख' त्ति वर्मनि-, विप्रतिबन्धेऽप्युपधिरुपहन्यते । यस्तु पुनर्जागर्ति तस्मिन् अनभिप्रेत तिरश्चीनं रेखाद्वयं पाभ्यते, येम तु वर्मना दिवसेऽभुक्तो नवजादिषु प्रतिबध्यते स एवंविधस्तस्मिन् ।
गतास्तत्र वीर्ण रेखां कुर्वन्ति । यदा तु पुनरेभिरुक्कदोविवसे मिलमपि नोपधिमुपहन्ति । · जवि चि- पैथुनो न भवति स प्रामस्तदा नत्रैय या वसतिस्तस्यां रेणं' ति किंबहुना ?, जाग्रनिशि गोकुलादिषु धाऽप्रति- प्रविशन्ति । ततश्च येते भिक्षार्थमन्तरालमामे स्थिता माबध्यमानो यद्यपि चिरेण मिलति बहुभिर्दिवसैस्तथाऽप्यु
सन् तेषां मध्ये यदि वसतिमार्गको भवति ततस्तस्यामेव पधिस्तस्य नोपहन्यते, अप्रमादपरत्वात्तस्येति ।
घसती पागच्छम्ति, न कश्चित्प्रतिपालयति । इदानी गच्छस्य गमनविधि प्रतिपादयन्नाह
एतदेवाहपुरमो मज्झे तह म-ग्गयो य ठायंति खित्तपडिलेहा। जाणंतठिऍ ता एउ, बसहीए नस्थि कोइ पडियरह। दाइंतुचाराई, भावासलाइरक्खडा ॥१७७॥
मसाएऽजाणते-सु वावि संघाड धुवकम्मी ॥१०॥ क्षत्रप्रत्युपेशाका एषु घिभागेषु भवम्ति-केचन पुरतः- 'जाणतठिए ' मार्गाभिने स्थिते तम्यां वसतावागन्छअग्रता गच्छस्थ, केचन मध्ये गच्छस्य, ते हि मार्गान- न्ति नरिथ कोइ पडियर' तिन कश्चित् तान् प्रतिपाभिक्षाः। मार्गतश्व-पृष्ठतश्च तिष्ठन्ति क्षेत्रप्रत्युपेक्षकाः । लयति बहिः-स्थितः, 'अराणाए' ति यदा तस्याः - किमर्थं पुरत एव तिष्ठन्ति ?, 'दातुचाराई ' उच्चारप्रश्र- प्रत्युपेक्षिताया घसतेव्याघातः संजातः किम्यम्या, तस्यावरणस्थानानि दर्शयन्ति गच्छस्य , 'भावासराणादिर- मन्यस्यां बसती जातायां 'अजाणतसु धाषि,' अथवा-ये ते क्खट' ति भावासराणो-श्रणहियासमो, तद्रक्षणार्थ- भिक्षानिमित्तं स्थिताः पश्चादागमिष्यन्ति तेषु प्रजामस्सु म् । एतदुक्तं भवति-उच्चारादिना बाध्यमानस्य ते मार्ग- • संघाडधुवकम्मि' ति वसतिपरिज्ञानार्थ सााटको शाः स्थण्डिलानि दर्शयन्ति ।
बहिः स्थाप्यते, ध्रवकर्मिको-लोहकारस्तस्य कथ्यत, डहरे भिक्खग्गामे, अंतरगामम्मि ठावए तरुणे।
यदुत-साधव प्रागमिष्यन्ति तेषामियं वसतिदर्शनीया
कथनीया ति। उवगरणगहण असह, व ठावए जाणगं चेगं ॥१७८।।
दानी येते भिक्षार्थ पश्चातामे स्थापितास्तैः किं कर्तव्य'दुहरे भिक्खग्गामे' त्ति यत्र प्रामे यासकोऽभिप्रेतः भि का च अटितुमभिप्रेता तस्मिन् 'डहरे' पुल के प्रामे सति |
मत पाहकिं कर्तव्यमत माह-'अंतरगामम्मि ' अपान्तराल एव जइ अब्भासे गमणं, दूरे गंतुं दुगाउयं पेसे । यो प्रामस्तस्मिन् भिक्षार्थे तरुणान् स्थापयेत् , 'उवगर- ते वि असंथरमाणा, इंती महवा विसअंति ॥१८॥ एगहणं' ति तदीयमुपकरणमन्ये भिक्षवो गृहन्ति , 'प्र
यदि अभ्यासे-श्रासने गच्छस्ततस्ते 'गमणं' ति गच्छससहव ठायए' त्ति अथ ते तत्स्थापितेतरभिघुसत्कमुप
मीपमेष गच्छन्ति, 'दूरे' ति अथ दूर गच्छस्ततो गन्तुं द्विकरण प्रोतुं न शक्नुवन्ति ततोऽसहिष्णव एवं तत्रान्त
गव्यून-गत्वा क्रोशद्वयं, किम् ?-'पसे' त्ति एक भ्रमणं गरमामे भिक्षार्थ स्थाप्यन्ते 'जागं चेग '
तिचैकं
छसमीपे प्रेषयन्ति , ' तेवि असंथरमाणा इति' तेऽपि मार्ग चैकं तप मध्ये स्थापयेत् येन सुखनेयागच्छन्ति ।।
गच्छगताः साधयः असंस्तरमाणा:-अतृप्ताः सन्तः किं कुदुट्टिा खुलए, चर भड अगणी य पंत पडिणीए। यन्ति ?- पंति' आगछन्ति, क ?-यत्र ते साधया भिक्षया संघाडेगो धुवक-म्मिमओ व सुले नवरि रिखा ॥१७६।।
गृहीतया तिष्ठन्ति, अथ च तृप्तास्ततस्तं साधं विसर्जयन्ति अथवा-असौ वासकभिक्षार्थमभिप्रेतो प्रामो दूरे स्थितः
यदुत-पर्याप्तमस्माकं , यूयं भक्षयित्वाऽऽगच्छत । 'संस्वाद् , उस्थितो वा-उद्वसितः खुल्लको वा प्राक संपूर्णो
गारे' त्ति दारं, व्याख्यातं, तत्प्रसङ्गायातं च व्याख्यातम् ।
इदानीं वसतिद्वारमुच्यते, तत्प्रतिपादनायेदमाहरः इदानीमर्द्धमुद्धसितमतः सुन्नकः, नवः-प्राग् यस्मिन स्थाने दृष्टस्ततः स्थानादन्यत्र प्रदेशे जातः 'भड' त्ति
पढमवियाए गमणं, गहणं पडिलेहणा पवेसो उ। भटाकान्तो जातः 'अगणि' ति अग्निना वा इदानीं दग्धः काले संघाडेगो, वऽसंथरंताण तह चेव ॥१२॥ प्रान्तः-प्राक शोभनो इष्ट इदानी प्रान्तीभूतो विरूपो 'पढमति तस्यां च बसतौ गमनं-प्राप्तिः कदायित्प्रथमपोरजातः 'पडिपीए' त्ति प्रत्यनीकाक्रान्त इदानी जातः, प्राक व्यां भवति, कदाचिच 'बितियाए' त्ति द्वितीयपौरुष्यां गमप्रतिलेखनाकाले प्रत्यनीकस्तत्र नासीत् इदानीं तु पायातः, मं; प्राप्तिरित्यर्थः । 'गहणं ति 'डउंछयणदोरयचिलिमिलीपूर्वप्रतिलेखिते प्रामे एवंविधे जाते सति दरोत्थितादि. 'कृत्वा ग्रहणं वृषभाः प्रविशन्ति । पुनश्च 'पडिलेहणा' तां दोषाभिभूते सति किं कर्तव्यम् ?- संघाड'त्ति तत्र स. घसति प्रमार्जयम्ति, 'पयेसो' ति ततो गच्छः प्रविशति, काटकः स्थाप्यते, पाश्चात्यप्रवजितमीलनार्थम् 'एगोवि' त्ति 'काले' सिकदाचिदिक्षाकाल एवं प्राप्तास्तत को विधिः!, सवाटकाभावे एकः स्थाप्यते साधुः 'धुवकम्मिश्रो' त्ति श्रत पाह-सबाटक एको वसति प्रमार्जयति, अन्ये भिक्षाप्रयकर्मिको-लोहकारादिस्तस्य कथ्यते-यथा ययमन्यत्र थे ब्रजन्ति । ' एगो व ' ति.यदा सवाटको न पर्याध्यते तदा ग्रामे याम्यामः, स्यया पाश्चात्यसाधुभ्यः कथनीयं-यथा- एको गीतार्थो घसहिप्रन्युपेज्ञणा प्रध्यत, यदा तु पुनरको
३०४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280