________________
(१२१३) हिंडग
अभिधानराजेन्द्र।। विष्णु शीरयाचनेच्छया प्रतियध्यमानो यो न मिलेत् तस्या- उमेन मार्गेणागन्तव्यमिति, एवं तावत् घसनि ग्रामे ' एस प्युपहन्यते उपधिः । किं कारणम् ?, एकाकिनः पर्यटन विही'। 'सुराण नवरि रिक्स' ति यदा त्वसौ शून्यो प्रानोक्तम् । एकाकी च पर्यटन प्रमादभाग् भवति अतो बजा- मस्तवा किं कर्तव्यम् ?-'नीर रिक्ख' त्ति वर्मनि-, विप्रतिबन्धेऽप्युपधिरुपहन्यते । यस्तु पुनर्जागर्ति तस्मिन् अनभिप्रेत तिरश्चीनं रेखाद्वयं पाभ्यते, येम तु वर्मना दिवसेऽभुक्तो नवजादिषु प्रतिबध्यते स एवंविधस्तस्मिन् ।
गतास्तत्र वीर्ण रेखां कुर्वन्ति । यदा तु पुनरेभिरुक्कदोविवसे मिलमपि नोपधिमुपहन्ति । · जवि चि- पैथुनो न भवति स प्रामस्तदा नत्रैय या वसतिस्तस्यां रेणं' ति किंबहुना ?, जाग्रनिशि गोकुलादिषु धाऽप्रति- प्रविशन्ति । ततश्च येते भिक्षार्थमन्तरालमामे स्थिता माबध्यमानो यद्यपि चिरेण मिलति बहुभिर्दिवसैस्तथाऽप्यु
सन् तेषां मध्ये यदि वसतिमार्गको भवति ततस्तस्यामेव पधिस्तस्य नोपहन्यते, अप्रमादपरत्वात्तस्येति ।
घसती पागच्छम्ति, न कश्चित्प्रतिपालयति । इदानी गच्छस्य गमनविधि प्रतिपादयन्नाह
एतदेवाहपुरमो मज्झे तह म-ग्गयो य ठायंति खित्तपडिलेहा। जाणंतठिऍ ता एउ, बसहीए नस्थि कोइ पडियरह। दाइंतुचाराई, भावासलाइरक्खडा ॥१७७॥
मसाएऽजाणते-सु वावि संघाड धुवकम्मी ॥१०॥ क्षत्रप्रत्युपेशाका एषु घिभागेषु भवम्ति-केचन पुरतः- 'जाणतठिए ' मार्गाभिने स्थिते तम्यां वसतावागन्छअग्रता गच्छस्थ, केचन मध्ये गच्छस्य, ते हि मार्गान- न्ति नरिथ कोइ पडियर' तिन कश्चित् तान् प्रतिपाभिक्षाः। मार्गतश्व-पृष्ठतश्च तिष्ठन्ति क्षेत्रप्रत्युपेक्षकाः । लयति बहिः-स्थितः, 'अराणाए' ति यदा तस्याः - किमर्थं पुरत एव तिष्ठन्ति ?, 'दातुचाराई ' उच्चारप्रश्र- प्रत्युपेक्षिताया घसतेव्याघातः संजातः किम्यम्या, तस्यावरणस्थानानि दर्शयन्ति गच्छस्य , 'भावासराणादिर- मन्यस्यां बसती जातायां 'अजाणतसु धाषि,' अथवा-ये ते क्खट' ति भावासराणो-श्रणहियासमो, तद्रक्षणार्थ- भिक्षानिमित्तं स्थिताः पश्चादागमिष्यन्ति तेषु प्रजामस्सु म् । एतदुक्तं भवति-उच्चारादिना बाध्यमानस्य ते मार्ग- • संघाडधुवकम्मि' ति वसतिपरिज्ञानार्थ सााटको शाः स्थण्डिलानि दर्शयन्ति ।
बहिः स्थाप्यते, ध्रवकर्मिको-लोहकारस्तस्य कथ्यत, डहरे भिक्खग्गामे, अंतरगामम्मि ठावए तरुणे।
यदुत-साधव प्रागमिष्यन्ति तेषामियं वसतिदर्शनीया
कथनीया ति। उवगरणगहण असह, व ठावए जाणगं चेगं ॥१७८।।
दानी येते भिक्षार्थ पश्चातामे स्थापितास्तैः किं कर्तव्य'दुहरे भिक्खग्गामे' त्ति यत्र प्रामे यासकोऽभिप्रेतः भि का च अटितुमभिप्रेता तस्मिन् 'डहरे' पुल के प्रामे सति |
मत पाहकिं कर्तव्यमत माह-'अंतरगामम्मि ' अपान्तराल एव जइ अब्भासे गमणं, दूरे गंतुं दुगाउयं पेसे । यो प्रामस्तस्मिन् भिक्षार्थे तरुणान् स्थापयेत् , 'उवगर- ते वि असंथरमाणा, इंती महवा विसअंति ॥१८॥ एगहणं' ति तदीयमुपकरणमन्ये भिक्षवो गृहन्ति , 'प्र
यदि अभ्यासे-श्रासने गच्छस्ततस्ते 'गमणं' ति गच्छससहव ठायए' त्ति अथ ते तत्स्थापितेतरभिघुसत्कमुप
मीपमेष गच्छन्ति, 'दूरे' ति अथ दूर गच्छस्ततो गन्तुं द्विकरण प्रोतुं न शक्नुवन्ति ततोऽसहिष्णव एवं तत्रान्त
गव्यून-गत्वा क्रोशद्वयं, किम् ?-'पसे' त्ति एक भ्रमणं गरमामे भिक्षार्थ स्थाप्यन्ते 'जागं चेग '
तिचैकं
छसमीपे प्रेषयन्ति , ' तेवि असंथरमाणा इति' तेऽपि मार्ग चैकं तप मध्ये स्थापयेत् येन सुखनेयागच्छन्ति ।।
गच्छगताः साधयः असंस्तरमाणा:-अतृप्ताः सन्तः किं कुदुट्टिा खुलए, चर भड अगणी य पंत पडिणीए। यन्ति ?- पंति' आगछन्ति, क ?-यत्र ते साधया भिक्षया संघाडेगो धुवक-म्मिमओ व सुले नवरि रिखा ॥१७६।।
गृहीतया तिष्ठन्ति, अथ च तृप्तास्ततस्तं साधं विसर्जयन्ति अथवा-असौ वासकभिक्षार्थमभिप्रेतो प्रामो दूरे स्थितः
यदुत-पर्याप्तमस्माकं , यूयं भक्षयित्वाऽऽगच्छत । 'संस्वाद् , उस्थितो वा-उद्वसितः खुल्लको वा प्राक संपूर्णो
गारे' त्ति दारं, व्याख्यातं, तत्प्रसङ्गायातं च व्याख्यातम् ।
इदानीं वसतिद्वारमुच्यते, तत्प्रतिपादनायेदमाहरः इदानीमर्द्धमुद्धसितमतः सुन्नकः, नवः-प्राग् यस्मिन स्थाने दृष्टस्ततः स्थानादन्यत्र प्रदेशे जातः 'भड' त्ति
पढमवियाए गमणं, गहणं पडिलेहणा पवेसो उ। भटाकान्तो जातः 'अगणि' ति अग्निना वा इदानीं दग्धः काले संघाडेगो, वऽसंथरंताण तह चेव ॥१२॥ प्रान्तः-प्राक शोभनो इष्ट इदानी प्रान्तीभूतो विरूपो 'पढमति तस्यां च बसतौ गमनं-प्राप्तिः कदायित्प्रथमपोरजातः 'पडिपीए' त्ति प्रत्यनीकाक्रान्त इदानी जातः, प्राक व्यां भवति, कदाचिच 'बितियाए' त्ति द्वितीयपौरुष्यां गमप्रतिलेखनाकाले प्रत्यनीकस्तत्र नासीत् इदानीं तु पायातः, मं; प्राप्तिरित्यर्थः । 'गहणं ति 'डउंछयणदोरयचिलिमिलीपूर्वप्रतिलेखिते प्रामे एवंविधे जाते सति दरोत्थितादि. 'कृत्वा ग्रहणं वृषभाः प्रविशन्ति । पुनश्च 'पडिलेहणा' तां दोषाभिभूते सति किं कर्तव्यम् ?- संघाड'त्ति तत्र स. घसति प्रमार्जयम्ति, 'पयेसो' ति ततो गच्छः प्रविशति, काटकः स्थाप्यते, पाश्चात्यप्रवजितमीलनार्थम् 'एगोवि' त्ति 'काले' सिकदाचिदिक्षाकाल एवं प्राप्तास्तत को विधिः!, सवाटकाभावे एकः स्थाप्यते साधुः 'धुवकम्मिश्रो' त्ति श्रत पाह-सबाटक एको वसति प्रमार्जयति, अन्ये भिक्षाप्रयकर्मिको-लोहकारादिस्तस्य कथ्यते-यथा ययमन्यत्र थे ब्रजन्ति । ' एगो व ' ति.यदा सवाटको न पर्याध्यते तदा ग्रामे याम्यामः, स्यया पाश्चात्यसाधुभ्यः कथनीयं-यथा- एको गीतार्थो घसहिप्रन्युपेज्ञणा प्रध्यत, यदा तु पुनरको
३०४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org