________________
(११) 1. हिंग ! श्रभिधानराजेन्द्र: ।
हिंडग ऽपि न पर्याध्यते सदा किम् ? असंथरताण अणुघमुताम नी नस्य च पात्रकसंघट्टयितुः संबन्धिनीमुपधि प्रवेशयअंतष्यन्तः सर्व एवोटन्ति', 'यो तु वसतिः पूर्वलब्धा ता क- ति , तत उत्तरकालं गच्छ उपैति-प्रविशति सबालवृद्धथमन्विन्ति ?-तह चेव' त्ति यथा भिक्षामन्विषन्ति एवं त्वादाकुलः तदा-तस्मिन् काले । दारं । " .. वसतिमपि सर्वे पूर्वप्रप्युपेक्षितामन्विषन्ति , अविष्य च त- चोयगपुच्छा दोसा, मंडलिबंधम्मि होड आगमणं । वेव प्रविशन्ति । यदा तु पूर्वप्रत्युपेक्षिताया वसतयाघाता जारसदाऽपि तहचव' त्ति यथा हि भिक्षा मार्गयन्ति तथा
संजमायकिराहण, वियालगहणे य जे दोसा ॥१०६।। वसतिमपि , लब्धायां च तत्रैव परस्परं हिराडन्तः कथयन्ति ।
पहिडन्तः कथयन्ति। चोदकस्य पृच्छा चोदकपृच्छा , चादक एवमाह-यदुन 'सहीए निअभिव्य'ति ।
बाह्यत एव भुक्त्वा प्रवेशः क्रियते, किं कारणम् ?, उपधिइदानी “पढमबिइयाए" त्ति इदं द्वारं भाष्यकृत् व्याख्यान
मानयतः 'सुधार्तस्य तृषितस्य च ईर्यापथमशोधयतः
संयमविगधना, उपधिभाराक्रान्तस्त्र कण्टकादीननिरूपययन्नाह
तात्मविराधना , ततश्च बहिरेव भुक्त्वा विकाले प्रविपढमवितियाए गमणं, बाहिं ठाणं च चिलिमिणी दोरे ।
शन्तु । श्राचार्यस्त्वाह-बहिर्भुञ्जतां दोषाः . कथं ?-मण्डलिचित्तण इंति बसहा, बसहि पडिलेहिउं पुब्बि ।। ६३ ।।
बन्धे सति आगमनं भवति सागारिकाणाम् ,तत्र च संय- प्रथमपौरुष्यां गमनं-प्राप्तिर्भवति तत्र क्षेत्रे , कदाचिद् द्वि- मात्मविराधना भवति 'वियालगहणे ति विकालघलायां तीयायां प्राप्तिस्ततः को विधिरित्यत आह-'बाहिं ठाणं च' च वसतिग्रहण ये दोषा भवन्ति ने वक्ष्यन्ते। द्वारगाथेयम् । बहिरेव तावदवस्थानं कुर्वन्ति , स्थिताश्चोत्तरकालं ततश्चि
- चोदकपृच्छति व्याख्यानयन्नाहलिमिणीं-जवनिकां दवरिकाश्च गृहीत्वा प्रविशन्ति वसती
अइभारेण उ इरिगं, न सोहए कंठगाइ आयाए । वृषभाः, ग्रहणद्वारं व्याख्यानम्। किं करें?-वसति प्रत्युपेक्षितुम् , वसतिप्रत्युपक्षणार्थ प्राग्वृषभा गृहीतचिलिमिलि.
भुत्तट्ठिय वोसिरिया, अइंतु एवं जढा दोसा ॥१८७॥ न्युपकरणा आगच्छन्ति, पडिलेहण'त्तिद्वारं भणितम् । दारं। चोदक पवमाह-यदुत गच्छसमीपादुपधि प्रवंशयन त
दतिभारेण बुभुक्षया च पीडितः सन्नीर्यापथिकां न शोधएवं तावत्पूर्वप्रत्युपक्षितायां वसतौ विधिः , यदा तु पुनः
यति यतोऽतः संयमविराधना भवति , तथा कण्टकादीपूर्वप्रत्युपेक्षिताया व्याघातस्तदा
नि च न पश्यति बुभुक्षितत्वादेव यतोऽत आत्मविराधना वाघाए अण्णं म-गिऊण चिलिमिणिपमञ्जणा वसहे।
भवति , तस्माद् 'भुत्तट्टिय' त्ति बहिरव भुक्ताः सन्तः , ततत्ताण भिक्खवेलं, संघाडेगो परिणो वा ।। १०३।। । था 'चोसिरिय' ति उच्चारग्रश्रवणं कृत्वा ततः :-अतु ' पूर्वप्रत्युपेक्षिताया वसंताघाते सति अन्यां वसतिं मार्ग
त्ति प्रविशन्तु , क ?-वसतो, एवं जढा दास' नि एवं यित्वा ततः किश्चित् 'चिलिमिणिपमज्जणा वसंह' ति ततो क्रियमाणे दोषः आत्मविराधनादयः परित्यक्ता भवन्ति । वृषभाश्चिलिमिलिन्यादीनि गृहीत्वा प्रमार्जयन्ति । 'पत्ताण
एवमुक्त सत्याहाचार्यः...भिक्खवेलं' यदा तु पुनर्भिक्षावेलायामेव प्राप्तास्ता किं कर्त
आयरिअवयण दोसा, दुविहा नियमा उ संजमायाए । .." ब्यम्, 'काल' त्ति भणितं, संघाडे'त्ति सङ्घाटको वसतिप्रत्यु.
बचह न तुज्झ सामी,असंखडं मंडलीए वा ॥ १८८ ।। पेक्षणार्थ प्रेष्यते, 'संघाडत्ति भणिअं' , ' एगोव' त्ति सङ्घाटकाभावे एको वा प्रेष्यत , किंविशिष्टः ?-परिणतः-गीता
...पाचाग्रस्य वचनम् , प्राचार्यवचन. किं तदित्याह-दोसा'
बाह्यता भुञ्जना दोण भवन्ति द्विविधाः नियमाद्-अर्थः, 'एमो त्ति भणिय' यदा तु पुनरेका नास्ति ता किम् ?
वश्यतया , संजम' त्ति संयमविराधनादोपः आयाए' सव्ये वा हिंडता, वसहि मग्गंति जह व समुयाणं । ति प्रामविराधनादोषः । तत्र संयविगधनादोष एवं भ- लद्धे संकलिअनिवे-अणं तु तत्थेव उ नियट्टे ॥१८४॥ यति-तत्र च भोजनस्थान सागारिका यदि बहवम्तिष्ठन्ति
सर्वे वा हिराडम्त एव वसति मार्गयन्ति-अन्विषन्ति , ततस्ते साधा भिक्षामटित्वाऽऽगताः सन्तो या कथं ?-'जह व समुदाणं' यथा समुदान-भिक्षां प्रार्थय- न्ति-यदुत 'वच्चह' हा सागारिका- गच्छनास्मास्थानात् , न्ति-निरूपयन्ति एवं वसतिमपि अन्विन्ति , 'तह चव ततश्चैवमुच्यमाने संयमविराधना भवति । आत्मविगधत्ति अवयवो भरिणतः, 'लद्धे संकलिअनिवअतु' भि- ना चैवं भवति-यदा त सागारिका उच्यमाना न गच्छन्ति , क्षामद्भिलब्धायां वसती संकलिकया निवदनं-यो यथा
किन्त्वेवं भणन्ति-'न तुझ मामी ' नाम्य प्रदेशम्य यं पश्यति स तथा तं वक्ति-यदुत इह वसतिर्लब्धा इह 'भवन्तः स्वामिनः नतश्च असंखडं भवति । 'मंडलीए व' निवसनीय , तस्मात्तस्यामेव च बसतो निवर्त्तते। ।
त्ति अथ मएडल्या जातायां सत्याम्- तत्र च प्रवेशे को विधिः?
कोऊहल आगमणं, संखोभेण अकंठगमणाई। एको धरेइ भाणं, एको दोगह वि पवेसए उवहिं।
ते चेव संखडाई, वसहिं व न देंति जे वऽन्नं ।। १०६ ॥ .. सव्यो उवछ गच्छो, सबालवुड्डाउलो ताहे।। १८३॥ . मण्डलकायां , जातायां कौतुकन सागारिका आगमनं
एको धारयति-संघट्टयति साजन पात्रकम् एकः- कुर्वन्ति, ततश्च 'संखाभणं' ति संक्षोभेण तेषां प्रवजितानां अन्यस्तस्य द्वितीयः बहिर्व्यवस्थितः गच्छात सकाशाद - अकगठगमनादि-कगठन भक्ककवलो नोपकामति, 'त चेव मिक्षामटयां भुक्तामुपधि द्वयारपीति. आत्मनः संबन्धि । संखडाईति त एच.वा संखडादया दोषा भवन्ति ' बसहिं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org