________________
( १२२२ ) अभिधान राजेन्द्रः ।
हिंडग
संस्थारका निरूप्यन्ते, शेषाणां क्रमेण यथारत्नाधिकतथा। ते च साधय आत्मीयात्मीयोपथिवे एडलिकानामुत्प कुर्वन्ति ये भूमिभागो ज्ञायते, अस्मिन्नवसरे बाह्यतो घ कधी संस्तारक ग्रहणार्थ प्रविशति ।
6
( भा०) उचारे पावणे, लाउपनिवशे य अ पुब्वड्डिय तेसि कहे - कहिए आयरणवोच्छेया ॥ ११६ ॥ ते हि क्षेत्रप्रत्युपेक्षका उच्चारात भुवं दर्शयन्ति ग्लाना पति काकाभूमि दर्शाउ दर्शयन्ति निपनस्थानं च दर्शयति छुए 'त्ति यत्र स्वाध्यायं कुर्वद्भिरास्यते, पूर्वस्थिताः, क्षेत्रप्रत्युपेक्षकाः एवं तेषाम् श्रागन्तुकानां कथयन्ति । कहिए ' त्ति यदि न कथयन्ति ततः 'श्रावरणवोओलि अस्थाने कायिकादेशयर सतिछेदस्यान्ययोः यतीति ।
"
9
( भा० ) भत्तट्टिश्रा व खग्गा, अमंगलं चोयए जिणाहरणं । जखमगा वंदेता, दायंतियरे विहिं वोच्छं ।। ११७ ॥ ने हिमाः क्षेत्रं प्रविशन्तः कदाचिद्भक्तार्थिनः कदा चित्क्षपका, उपवासिका इत्यर्थः तत्रोपवासिकानां प्रविशताम्' अमंगलं चोति क्षेत्र - विशताम् श्रमङ्गलमिदं यदुपवासः क्रियते, तत्र 'जिनाहर
"
मिति जिनोदाहरणम् यथा हि जिना निष्क्रमणकाले उ पवासं कुर्वन्ति न च तेषां तदमङ्गले, किन्तु प्रत्युत म लं तत्तेषामधमिदमपीति । इदानीं यदि क्षपकास्तस्मिन् दिवसे साधव उपवासिकास्तत्र च सन्निवेशे यदि श्रावकाः सन्ति ततद्देषु वैत्यानि यन्दनो दर्शपति कानि १स्थापनादीनि कुलानि आगन्तुकेभ्यः, 'इयरे' त्ति भक्तार्थिषु यो विधिस्तं वक्ष्ये ।
कश्वासौ विधिरित्यत श्राह - सव्वेद उग्गा-हिएण श्रयरि भयं समुप्पजे । लम्हा ति दु एगो या उग्गाहिय चेइए वंदे । ११८ (भा०) ते हि भक्तार्थिनः श्रावककुलेषु चैत्यवन्दनार्थ व्रजन्तः यदि सर्व एव पात्रकाण्युद्ग्राह्य प्रविशन्ति ततः को दोष इत्यत आह- 'मुगाहिपहिं श्रदरिश्रत्ति दृष्ट्रा तान् साधून पाचकैरुदाहिने श्रीदरिका एत इति-महत्रा - ति, एवं श्रावकश्चिन्तयति । 'भयं समुप्पजे' त्ति भयं च श्राकस्योत्पद्यते, यदुत स्याहमत्र ददामि ? कस्य वा नददामीति ? कथं वा एतावतां दास्यामीति यस्मादेवं तस्मात् 'ति दुगो वा षय उद्यान प्रविशन्ति आचार्येण सह वा को या उद्घादिन प्रविशति वैत्यन्दनार्थमिति ।
श्रुतः
सद्भाभंगोऽग्गा - हियम्मि ठवणाइया य दोसा उ । घरचे आयरिए, कवयगमणं च गहणं च ११६ ( भा० ) अधानुप्रातिपात्रका एवं प्रविशन्ति मति जीता श्राद्धस्य, ततश्च पात्रकाभावेऽग्रहणमग्रहणाच्च श्रजामो भवति । अथैवं भवन्तिपत्रकं गृहीया विश्व स्थापनादिका दोषा भवन्ति दिशाद
Jain Education International
हिंडग
कदाचित्संस्कारमपि कुर्वन्ति तस्माद द
आचार्येण कतिपयैः साधुभिः सह गमनं कार्य, ग्रहणं घृसादेः कर्त्तव्यमिति ।
पत्ताण खेत्तजयण' त्ति व्याख्यायतेखेतम् अम्मी, तिद्वासा कर्हिति दागाई । असई चेयाणं, हिंडता चैव दायंति ॥ १२० ॥ (मा० ) यदि तत्क्षेत्रमपूर्व न तत्र मासकल्पः कृत श्रासीत् ततः 'तिद्वारा ति त्रिषु स्थानेषु श्रावकगृहचैत्यवन्दनवेलायां भिक्षाटन्तः प्रतिक्रमणावसाने वा कथयन्ति दानादीनि कुलस वाले यदा पुनस्तच आयककुलेषु चैत्यानि न सन्ति ततोऽसति चैत्यानां भिक्षामेव हिण्डन्तः कथयन्ति ।
कानि पुनस्तानि कथयन्तीत्यत आहदाणे अभिगमसद्धे, संमत्ते खलु तहेव मिच्छत्ते । मामाए अचियत्ते, कुलाई दायंति गीयत्था । १२१ | ( भा० ) दानश्राद्धकान् अभिगमश्राद्धः अभिनयसम्ययसाधुः तथा मिध्यादृष्टिकुलानि कथयन्ति शेष सुगमम् । इदानीं यदि तत्र चैत्यानि न सन्ति उपवासैर्न भिक्षा पर्यटिता, तत आवश्यकान्ते क्षेत्रप्रत्युपक्षकाः कथयन्त्याचार्याय । एतदेवाऽऽह
1
(भा० ) कय उस्सग्गामंतण, पुच्छणया अकहिएगयरदोसा । ठवणकुला यठवणा, पविसइ गीयत्थसंघाडो ॥ १२२ ॥ आवश्यक कायोत्सर्गस्यान्ते 'आमंत्रण' ति श्राचार्य श्रमम्य तान् प्रत्युपेक्षकान् 'पुच्छणय' त्ति पृच्छति यदुत काम्यत्र स्थापनाकुलानि ? कानि चेतराणि ? पुनश्च ते पृष्टाः कथयन्ति 'अकदिएर क्षेत्रयुपेक्षकथित कुलेषु सत्सु एकतरः- श्रन्यतमो दोषः - संयमात्मविराधनाजनितः कथिते च सति स्थापनादिकुलानां स्थापना किवते पुनस्थापनाकुलेषु गीतार्थसारकः प्रविशति । गच्छम्म एस कप्पो, वासावासे तहेव उडुबद्धे । गामागरनिगमे, अइसेसी ठाव सड्डी ।। १२३१. मा० ) गच्छे एष कल्पः एष विधिरित्यर्थः यतः स्थापनाकुलानां स्थापना क्रियते, कदा ? - 'वासावासे तहेव उहुबडे' वर्षाकलि शीतकालय के पुनर नियमः कृतः इत्यत आह- 'गामागरनिगमेसुं' ग्रामः -- प्रसिद्धः श्राकरः- सुबसरित्पत्तिस्थान निगम-वाणिजरूपः शि स्थापनाकुलानि स्थापयेत् किविशिष्टानीत्यत आह'श्रतिसेसि' त्ति स्फीतानीत्यर्थः ' साह ' नि श्रद्धावन्ति कुलानि स्थापयेदिति ।
:
किं कारणं चमढणा, दव्वख उग्गमोऽवि अ न सुज्झे । गच्छनिययक, आयरियगिलाण पाहु ||२३७|| किं कारणं तानि कुलानि स्थाप्यन्ते ?, < यतः चमढण् ति अन्यैरन्यैश्च साधुभिः प्रविशद्भिश्च मन्यन्ते - कदन्त इत्यर्थः, ततः को दोष इत्यत आह- दव्वखश्रो 3 आवादियोग्यानां या क्षपो भवति । उम्ममोऽचि अ न सुझे' उगमस्तत्र गृह न शुद्धयति । 'गच्छेत्ति नि
6
9
For Private & Personal Use Only
www.jainelibrary.org