Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
हालिया
हामील
। -
हालिया हालिका श्री० [दोलिकायाम् ब्राह्मण्यां च दासंभाग- दासध्यान- १० हासो हास्यं तस्य ध्यानं च । । रुद्राचार्यशिष्यस्यैव मित्रसहितस्य यहाकुमारं प्रति सुन्दरमृषाऽस्य च वा । दुर्ध्यानभेदे, आतु० । दासकम्म दास्यकर्मन् १०
समनिमिया
इसति तत्कर्म हास्यम् । मोहनीय कर्मभेदे, स्था० ६ ० ३ उ० ॥ इासकर- हास्यकर पु० हास्योपजीविशे० ० ३३ उ० | श्र० । जं० | हास्यं च विचित्रवेषवचनैः स्वस्य परेषां हासनं भाण्डवत्पर छिद्रान्वेषणं वेति तत्करः । ध०३ अधि बेपरचनादिना स्वपरहासोपा, स्था० ४. डा० ४ ४०
कल्प० ३ अधि० १ क्षण ।
हाव- हाव- पुं० । मुखविकारलक्षणे स्त्रीयां चेष्टाविशेषे शा० १ ० १ ० रा० ।
इास दास-पुं०] इसने हाथः हास्यमोहनीयकमोि वधीयमाने दर्श० १ तस्थ भयादिनिमिले थे
"
तोविल, आचा० १ श्रु० २
०
कारे स्था० ३ ठा० १
०० । मोहोदयजनितविउ० । स्त्रीभिः सद्द हसितें, नि० चू० १ ३० । हासाद्भवन्ति हाससम्भूतत्वाद्वा हासाः। हासजेषूपसर्गेषु, स्था० ४ ठा० ४३० । दाक्षिणात्यानां महाकन्द्रव्यन्तराणामिन्द्रे, स्था० २ठा ३३०| हास्य- न० | हास्यतेऽनेनेति हासस्तद्भावो हास्यम् । हास्यमोहनीये कर्माणि दश० १ ० । इसने, ग० २ अधि० । यसनिमित्तमनिमित्तं वा इसति तद्धास्यम् । वृ० १ ३० ३ प्रक० | उत्त० । श्राचा० । प्रव० । विरुतासम्बद्धपरवचनयेषाकारादिदास्याप्रभवे मनःप्रकर्षादिवेशात्मके रसभेदे, अनु० ।
"
,
(१२०१) अभिधानराजेन्द्रः ।
हास्यरसं हेतुलक्षणाभ्यामाहरूपचयवेसभासा, विवरीअपिलंपासमुप्पएको । हासो मयप्पहासो, पगासलिंगो रसो होइ ॥ १४ ॥ हाम्रो रसो जहा
Jain Education International
पासुत्तमसीमंडित्र, पडिबुद्धं देवरं पलोत. ही जह थणभरकंपण-पणमित्रमझा इसइ सामा || १५|| पोदेवभाषाणां दास्योत्पादना वैपरीत्येन या विड स्वनानिवेना तत्समुत्पन्नो हासो रसो भवतीति संयोगः पुरुषादेयचिदादिरूपकरणं रूपवैपरीत्वं तरुया देवृद्वादिभावापादनं वयोवैपरीत्यं राजपुत्रादेर्वणिगादि
धारणं वेषवैपरीत्यं, गुर्जरादेस्तु मध्यदेशादिभाषाभिधाभाषावैपरीत्यम् चकभूतः स्यादित्याह 'मगध्या सो' लि मनकारी प्रकाश नेत्रादिविकाशस्वरूपी लिङ्गं यस्य स तथा अथवा प्रकाशानि प्रकटान्युदरप्रकअपना हट्टहासादीनि लिङ्गानि यस्येति स तथेति ॥ १४॥ असु तमसी' त्यादि निदर्शनगाथा इह कदाचिद्वध्वा प्रसुप्तो निजदेव मण्डनेन मण्डितः प्रबुद्धं साहसनितांच सीमुपलभ्यत्पश्यर्तिनं कञ्चिदामम माह-हीति कन्दर्णातिशयद्योतकं वचः पश्यत भो श्यामा स्त्री यथा हसतीति सम्बन्धः, किं कुर्वती ? देवरं प्रलोकयन्ती । कथं भूतम् ?'पासुते' त्यादि निरूढादिवत्र कर्मधारयः- पूर्व प्रसुप्तश्च सौ ततो मषीमण्डितश्वासौ तनोऽपि प्रबुद्धख स तथा तं कथंभूता ? स्तनभरकम्पनेन प्रणतं मयं यस्याः सा तथेति । अनु० । प्रहसिकाभिधाने रसविशेये प्रश्न०५ सर्व १ द्वार । "हातं खेडं कंदपणाहं वा प करेजा उबलाएं" मद्दा० १ श्र० । हास्य न सेवितव्यमिति सत्यवचनस्य पञ्चमी भावना । प्रश्न० २ संय० द्वार । (माच 'मुसावायचेरमण' शब्दे षष्ठे भागे पृथ्या । ) व्यन्तरभेदे स्था० २ ठा०३ उ० । आचा० ।
•
;
"
"
হय
अथ हासकरमाह
सवयहि हासं, जणयंतो अप्पणो परेसिं च । यह हासो त भन्नई, घयणो व्त्र खले नियच्छतो । ४७०१ 'घो' भारतक निरन्तरमन्बेषयन् तादृशैरेव
क त्रैरात्मनः परेषां व प्रेक्षकाणां हास्यं जनयन् उत्पादयन्, अथैहासतो हास्यकर इति भण्यते । वृ०१ उ०२ प्रक० ० ० । दासकृय हास्यकुहक पुं० दास्यारिकुदके, 'विहा 'कुहराजे स भिक्खू' दश० १० अ० । हासणिस्तिय--हासनिश्रित- न० । मृषाभेदे यथा कन्दर्पकाणां कस्मैिधिरधिनिमित्यादि । स्था० १० ठा० ३ उ० ।
9
हास बोलबहुल- -हास बोलबहुल - पुं० । हासबोलौ च बहुलावतिप्रभूतौ येषां ते हासकोलबहुलाः । हास्यकलकलप्रचुरंषु, जी० ३ प्रति० ४ अधि० ।
हास मोहणिअ - हास्यमोहनीय न० । मोहनीय कर्मभेदे, यदुदयवशात्सनिमित्तमनिमित्तं वा इसति स्मयते वा तद् हासमोहनीयम् | पं० सं० ३ द्वार । कर्म० । हासविता-हासवितृ त्रि० परिहासकार
,
प्रश्न १
आश्र० द्वार ।
--
हासण- हासन - पुं० । हास्यकरे, पं० २०५ द्वार । हासरइ--हास्यरति पुं० । औत्तराहाणां महाक्रन्दव्यन्तराणामिन्द्रे स्था० २०३ उ० दास्यरतियुगले, 'दासरकुच्छाभयभेदा " हास्यं च रतिश्व कुत्ला च भयं च हास्यरतिकुत्साभयानि तेषां भेदो व्यवच्छेदो हास्यरतिकुत्साभयभेदः । कर्म० ४ कर्म० ।
For Private & Personal Use Only
1
हासा - हासा स्त्री० । उत्तररुचकपर्वतवास्तव्यायां दिक्कुमायम् आ० चू० १ ० । जं० / ० क० । हालाइक हास्यादिषट् न० हास्यरस्यरतिशोकजुगुप्सा रूपे दास्योपसते पट्टे कस्० ६ कर्म० ० ०
-
हा सावित्र हासित[- न० इस खिच् । ऐरायादेथे कृते । "अ देल्लुक्यादेरत श्राः ||३|१५३॥ इति आदेरत श्रभवति । हास्य कारिते, प्रा० ३पाद ।
99
।
हासीx देशी- हास्ये, दे० ना० ८ वर्ग ६२ गाथा ।
www.jainelibrary.org

Page Navigation
1 ... 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280