Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
अभिधानराजेन्द्रः। प्रत्तेण से पलावियाणि, तेण विभंगण दिहाणि मारियाणि माने, कल्प०१ श्रधि०२ क्षण । स्था।' हालांवरयपच्छे' य सोलस य रोगायंका पाउम्भूया, विबरीया इंदियत्था जा- हारेण विराजमानं 'वच्छ त्ति 'हृदयं यस्य । कप या, जं दुग्गंधं तं सुगंध मन्नाह । पुत्तेण य से अभयम्म कहि- १क्षण । हारविराजितं वक्षा येषां विराजिलपक्ष। यं, ताहे चंदणिउयगं दिजा । भण-श्रहो मिट्ट विण श्रा- जी०३ प्रति०४ अधि०।"हादरायर हयदछ, "हार लिप्पर पामसं पाहारो, एवं किसिऊण मो, अहं सत्तम
विराजमानेन रचित शोभित वक्षो यस्य सवारविराज गयो । ताहे सयणेएस उविजा सो नेवा मा मरग। रचितवक्षः । रा० भी। जाहस्सामिति सोलह । ताई भणंति-अम्ह विगिचिस्सा- हारि-हारिन-त्रि० । मनमाहादागिगि , माराश्र. मोतम नवरंपर्क मारेहिसेसर सब्वे परियणो मारेहिति । ०२०। पत्थीए महिसो बिए कुहाडो य रत्तचंदणेणं रत्तकणधीरे-हारिभ-हारिभट-पुंकारिभदस्यन्द हरिभदा देर हि, दोवि डंडीया मा तेण कुहाडपण अप्पा हो पडिओ
। सूरेः सम्बन्धिनि, पो० १६ विवः । बिलया, सयणं भण-पय दुक्खं अषणेह, भणंति-न सीरति । तो कह भण-अम्हे विगिचामो ति?, एयं पसंगण
हारि(री)प-हारीत-पुं०। कौत्सगोविशेषायके मामभणियं, तेण देवेण सेणियस्स तुडेण प्रडारसबंको हारो दि- | ख्याते ऋषी, स्था०७ ठा० ३ उ० ले . नाच ! एणो, बोरिण र अक्खलियबहा दियणा । सो हारो चेलणाए। प्रा० म०१०। गात्रभेदे, कर
ना । नियोपिय त्ति काउं, यहा नंदाए । ताए कट्टाए किमहं चेड- हारिरी)या-हारीता-स्त्रीश्रीगुरास रुब सि काऊण अनिरक्खिया खंभे भावडिया भग्गा,
| प्रथमशाखायाम् , कल्प०२पाधि तस्थ एगम्मि कुंडलजुयलं , एगम्मि देवदूसजुयलं , तुहाए
हारिरी)यायण-हारीतायन-पुं० । हारतायेगा . गहियाणि । एवं हारस्स उपपसी।" श्राव० ४ ० ।
| २ अधि०८क्षण। 'हारुत्थयसुकयरायपत्थे हारेण अवस्तृतम्-आच्छादितम् ।।
हारीस-हारीश-पुं० । म्लेच्छुदेश - भारत अत एव सुष्टु कृतं रतिकं धीनां प्रमोददायि एवंविधं पक्षो। रवयं यस्य स तथा । कल्प०१अधि०३क्षण । हरणं हारः ।
| ध्ये च । प्रशा० १७ पद २ उ०। हती, व्य०१ उ० । स्वनामण्याते द्वीपे , जी०३ प्रतिहारोत्थय-हारावस्तृत-त्रिक ।
हामिले, अधि०। सू० प्र०।
अधि० ३ क्षण । “हारोत्थय सुकवरहगरका " ..
स्तृतेन-हारायच्छादनेन अनुष्टु कृतरीनलमा-उरो ५ हारज्झयण-हाराध्ययन-न० । गृशिवशानां नवमाध्ययने,
औ०भ० । हारेणावस्तृतमापराविनंतने र स्था०१ ठा०३ उ०।
च यक्ष-उरो यस्याः । तं०। द्वारणिगर-हारनिकर-पुं० । पुम्जीकृतमुक्ताहारे, कल्प० १ हारोद-हारोद-पुं० । हारद्वीपमानित अधि०२क्षण।
ও আঁখি द्वारपडपाय-हारपटपात्र-म० । लोहपात्रे, भाचा०२६० १ हाल हाल--पुं०।'पणिहि' शब्दे गा मा . चू०६ ०१ उ०।
कच्छराजे, आक०४०। द्वारमह-हारभद्र-पुं० । हारद्वीपे स्वनामण्याते देवे, जी० ३ हाला-देशी-कस्मिंश्चिद्देश पुरयायामन्त्रणे, या प्रति०४ अधिक। हारमहाभ-हारमहाभद्र-पुं०। हारडीप स्वनामच्यात देव, हालाहल-हालाहाल-पुं० श्रावण मारियमी जी०३ प्रति०४ अधि।
के स्वनामख्याते कुम्भकारे , भ. १५ श० । न्द्रय जाति-- हारमहावर हारमहावर-पुं०। हारसमुद्रे स्वनामण्याते देवे, शेषे, प्रहा०१ पद । स्थावरविषद. ग.२ १०। जी० ३ प्रति०४ अधिक।
हालिञ्ज-हारीत-न । स्थविरात् श्रीगुप्ताशिरस्य नारा हारव-नश-धा० । प्रदर्शने, " नशेविउड-नासव-हारव- गणस्य तृतीये कुले, कला र विप्पगाल-पलायाः" ।।४।३१॥ इति नशधातोार-हालिद्द-हारिद्र-त्र० । हरिद्राव, पीते , कग० १ कर्म । बादेशः। हारवा नश्यति । प्रा०४ पाद ।
सू०प्र०। रा०। जी। हारवर-हारवर-पुं० । स्वनामख्याते द्वीपे, समुद्र व । चं०प्र० एगे हालिद्दे । स्था० १ ठा। २० पाहु । जी० । सू०प्र० । हारवरद्वीपे स्वनामख्याते देवे, हालिदणाम-हारिद्रनामन्-न० । यदुदयात् जन्तुशरीरं हाजी०३ प्रति०४ अधिक।
| रिन्द्र-पीतं हरिद्रादिवद्भवति तद हारिद्रनाम । वर्णनामहारबरोभास-हारवरावभास-पुं०। स्वनामख्याते द्वीपे,समुद्रे भेद, कर्म०१ कर्मः। पहारवराधमासे स्वनामख्याते देवे,जी०३ प्रति०४ श्रधि हालियड-हालिकापड-न० । गृहकोलिकायाः ब्राह्मण्या वा हास्वरोभासमहाभ--हारवरावभासमहाभद्र-पुं० । हारवराय- अण्डे, कल्प० ३ अधिक क्षण । भाससमुद्रे स्वनामख्यात देवे, जी०३ प्रति०४ अधि०। । हालिय-हालिक-पुं० । हलेन व्यवहरतीति हालिका - हारविराज्य-हारविराजित--त्रि० । मौक्तिकादिमालया शोभ- | नु० लालिके,बा.श्रु०१०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280