________________
अभिधानराजेन्द्रः। प्रत्तेण से पलावियाणि, तेण विभंगण दिहाणि मारियाणि माने, कल्प०१ श्रधि०२ क्षण । स्था।' हालांवरयपच्छे' य सोलस य रोगायंका पाउम्भूया, विबरीया इंदियत्था जा- हारेण विराजमानं 'वच्छ त्ति 'हृदयं यस्य । कप या, जं दुग्गंधं तं सुगंध मन्नाह । पुत्तेण य से अभयम्म कहि- १क्षण । हारविराजितं वक्षा येषां विराजिलपक्ष। यं, ताहे चंदणिउयगं दिजा । भण-श्रहो मिट्ट विण श्रा- जी०३ प्रति०४ अधि०।"हादरायर हयदछ, "हार लिप्पर पामसं पाहारो, एवं किसिऊण मो, अहं सत्तम
विराजमानेन रचित शोभित वक्षो यस्य सवारविराज गयो । ताहे सयणेएस उविजा सो नेवा मा मरग। रचितवक्षः । रा० भी। जाहस्सामिति सोलह । ताई भणंति-अम्ह विगिचिस्सा- हारि-हारिन-त्रि० । मनमाहादागिगि , माराश्र. मोतम नवरंपर्क मारेहिसेसर सब्वे परियणो मारेहिति । ०२०। पत्थीए महिसो बिए कुहाडो य रत्तचंदणेणं रत्तकणधीरे-हारिभ-हारिभट-पुंकारिभदस्यन्द हरिभदा देर हि, दोवि डंडीया मा तेण कुहाडपण अप्पा हो पडिओ
। सूरेः सम्बन्धिनि, पो० १६ विवः । बिलया, सयणं भण-पय दुक्खं अषणेह, भणंति-न सीरति । तो कह भण-अम्हे विगिचामो ति?, एयं पसंगण
हारि(री)प-हारीत-पुं०। कौत्सगोविशेषायके मामभणियं, तेण देवेण सेणियस्स तुडेण प्रडारसबंको हारो दि- | ख्याते ऋषी, स्था०७ ठा० ३ उ० ले . नाच ! एणो, बोरिण र अक्खलियबहा दियणा । सो हारो चेलणाए। प्रा० म०१०। गात्रभेदे, कर
ना । नियोपिय त्ति काउं, यहा नंदाए । ताए कट्टाए किमहं चेड- हारिरी)या-हारीता-स्त्रीश्रीगुरास रुब सि काऊण अनिरक्खिया खंभे भावडिया भग्गा,
| प्रथमशाखायाम् , कल्प०२पाधि तस्थ एगम्मि कुंडलजुयलं , एगम्मि देवदूसजुयलं , तुहाए
हारिरी)यायण-हारीतायन-पुं० । हारतायेगा . गहियाणि । एवं हारस्स उपपसी।" श्राव० ४ ० ।
| २ अधि०८क्षण। 'हारुत्थयसुकयरायपत्थे हारेण अवस्तृतम्-आच्छादितम् ।।
हारीस-हारीश-पुं० । म्लेच्छुदेश - भारत अत एव सुष्टु कृतं रतिकं धीनां प्रमोददायि एवंविधं पक्षो। रवयं यस्य स तथा । कल्प०१अधि०३क्षण । हरणं हारः ।
| ध्ये च । प्रशा० १७ पद २ उ०। हती, व्य०१ उ० । स्वनामण्याते द्वीपे , जी०३ प्रतिहारोत्थय-हारावस्तृत-त्रिक ।
हामिले, अधि०। सू० प्र०।
अधि० ३ क्षण । “हारोत्थय सुकवरहगरका " ..
स्तृतेन-हारायच्छादनेन अनुष्टु कृतरीनलमा-उरो ५ हारज्झयण-हाराध्ययन-न० । गृशिवशानां नवमाध्ययने,
औ०भ० । हारेणावस्तृतमापराविनंतने र स्था०१ ठा०३ उ०।
च यक्ष-उरो यस्याः । तं०। द्वारणिगर-हारनिकर-पुं० । पुम्जीकृतमुक्ताहारे, कल्प० १ हारोद-हारोद-पुं० । हारद्वीपमानित अधि०२क्षण।
ও আঁখি द्वारपडपाय-हारपटपात्र-म० । लोहपात्रे, भाचा०२६० १ हाल हाल--पुं०।'पणिहि' शब्दे गा मा . चू०६ ०१ उ०।
कच्छराजे, आक०४०। द्वारमह-हारभद्र-पुं० । हारद्वीपे स्वनामण्याते देवे, जी० ३ हाला-देशी-कस्मिंश्चिद्देश पुरयायामन्त्रणे, या प्रति०४ अधिक। हारमहाभ-हारमहाभद्र-पुं०। हारडीप स्वनामच्यात देव, हालाहल-हालाहाल-पुं० श्रावण मारियमी जी०३ प्रति०४ अधि।
के स्वनामख्याते कुम्भकारे , भ. १५ श० । न्द्रय जाति-- हारमहावर हारमहावर-पुं०। हारसमुद्रे स्वनामण्याते देवे, शेषे, प्रहा०१ पद । स्थावरविषद. ग.२ १०। जी० ३ प्रति०४ अधिक।
हालिञ्ज-हारीत-न । स्थविरात् श्रीगुप्ताशिरस्य नारा हारव-नश-धा० । प्रदर्शने, " नशेविउड-नासव-हारव- गणस्य तृतीये कुले, कला र विप्पगाल-पलायाः" ।।४।३१॥ इति नशधातोार-हालिद्द-हारिद्र-त्र० । हरिद्राव, पीते , कग० १ कर्म । बादेशः। हारवा नश्यति । प्रा०४ पाद ।
सू०प्र०। रा०। जी। हारवर-हारवर-पुं० । स्वनामख्याते द्वीपे, समुद्र व । चं०प्र० एगे हालिद्दे । स्था० १ ठा। २० पाहु । जी० । सू०प्र० । हारवरद्वीपे स्वनामख्याते देवे, हालिदणाम-हारिद्रनामन्-न० । यदुदयात् जन्तुशरीरं हाजी०३ प्रति०४ अधिक।
| रिन्द्र-पीतं हरिद्रादिवद्भवति तद हारिद्रनाम । वर्णनामहारबरोभास-हारवरावभास-पुं०। स्वनामख्याते द्वीपे,समुद्रे भेद, कर्म०१ कर्मः। पहारवराधमासे स्वनामख्याते देवे,जी०३ प्रति०४ श्रधि हालियड-हालिकापड-न० । गृहकोलिकायाः ब्राह्मण्या वा हास्वरोभासमहाभ--हारवरावभासमहाभद्र-पुं० । हारवराय- अण्डे, कल्प० ३ अधिक क्षण । भाससमुद्रे स्वनामख्यात देवे, जी०३ प्रति०४ अधि०। । हालिय-हालिक-पुं० । हलेन व्यवहरतीति हालिका - हारविराज्य-हारविराजित--त्रि० । मौक्तिकादिमालया शोभ- | नु० लालिके,बा.श्रु०१०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org