________________
हाँसल
हांसल - हांसल - न० । श्रर्धचन्द्राकृतिगलाभरणे, अनु० । हाडहड- देशी न० | तरकाले व्य० ५ उ० | हाडहडा देशी बी० नपुगुरुवासादिपापग्रस्त
1
एव यस्यां दीयते सा हाडहडा । श्रारोपणाभेदे स्था० ५ ठा० २ उ० | ति० ० | व्य०। ( अत्रत्या सर्वा वक्तव्यता ' श्रारो
,
पण शब्दे द्वितीयभागे ३६ पृष्ठे गता । )
हार
लंतरेण पिउणा लजिउमारा। पच्छिमे से निलओ को । लाधि से सुदामा मिराश्राषिमा दायंति। तेन पयाणि ममद हामि
चेव नाढायंति, नहा करेमि जयाणि त्रि बसणं पाविति । नया तेण पुता सद्दाविया, ) - पुत्ता! किं मम जीविए?, अम्ड कुलपरंपरागतं करेमि तोकाहामिद से काल गली दिएगो सो पाच पाये जा नायं सुमहियां एस कोढें ति ताहे लोमाणि उप्पाडेर फुमिति पनि ना मारेला भाग्यो, दि कोढेण गहियाणि । सो विद्वेता नट्ठो, एत्थ अडबीए पव्ययदी सालावास तयापलफलागि पर्वताणि तिफला य पडिया । सा सारएण उपदेश कक्को जाओ मिहिर, सखा जाओ। आगो सगि, जो भर कि ते नदेि मेनासिता पण हि तो वि मम सिह, सांई ताकि तुमेपि भाइ - वाढंति, सो जरोण खिसिश्रो, ताहे नो गो रायगि दारवाणि समं दारे वसा, तत्थ वारजक्खणीए सो मरुश्री भुंज. श्रण्या बहु उंडेरया खइया, सामिस्स 'समोसरणं । सो वारवालियो तं ठवेता भगवओो बंदश्रो पर । सो वारं निसारयो म बावीर को जाओ। पुण्यभयं संभरह उतिरको बाधी पहा सामि संगिय नीति सचेंगलपारा किसा
"
मनो देवो जानो, सको सेण्यिं पसंद । स समासरणे सेणिग्रस्स मूले कोढियरूयेण निधिट्टो तं चिरिका फोडिला सिद्द । तत्थ सामिया छियं भण-मर, सेणियं जीव, अभयं जीव वा मर या कालसोरियं मा मर मा जीव । कुमारओ मर मग मनुस्सा सरिया, उट्ठिए समोर पलोइश्री. न तीरद्द गाउं देवाति घरं दिसे पर सो को लि तो सेडुगतं सामी कद्देइ, जाय देवो जाओ। ता तुमेकि संसारे जिस ताथ सुहं, मी नरयं जाहिसि सि । अभयो हवि बेहसाडुवाद पुणे समजा मी लो
अच्छ्द्द
हार हार पुं० [अष्टादशसरिके, रा० जं० प० जी० शा० । श्राभरणविशेषे जी० ३ प्रति०४ अधि० । शा० । "सेस्सि किर ररागो जायतियं रज्जस्त मोल्लं तावतियं erferee हारस्स । (श्राव०) हारस्स का उत्पत्ती कोसं चीरणयरी धिजाइणी गुब्विणी परं भगह - घयमोल विद येहि मयामि भराया पुण्फेड ओलाह नय पारिजिससे फफनावी एवं कालो बच्चा, पजोश्रो य कोसंयि श्रागच्छ, सो य स - यागीश्री तम्स भरण जउगाए दाहिणं कूलं उट्ठविता उत्तरकुलं ह। सो य पजोश्रो न तरह जउ उतरि कोर्सचित य नस्ल तहारिगाई तेर्सि वायस्मिन गहिश्रो कनासादि छिंद. सयाणि य मरणुस्मा एवं परिखीणा । एगाए रलीप पालाओ. नं च तेरा पुष्कपुडियागरण दिट्ठ रराणो य निवेश्यं राश तुडो भइ कि वैमि ? भगति - मणि पुच्छामि पुना समान एवं सो जेमेह दिवसे दिवसे दारं देवद, एवं ते कुमारालो या निति- एस रो अग्गासरियो मागगीश्रो पण जाणी भणिषा सामेल - साहिसा कीरड नि ते दीगणारा वैति, खडावाणिश्रो जाश्रो, पुत्ता विनेच्छु, मारेमि ते तथा वि नेच्छइ । कालो वि. नेछु ति से जाया सो तं बहुये जेमेयब्यं न तरह। ताहे - विग्वालोभेण यमे घमंड जिमिश्रो, पच्छा से कोढो आयो, अभिन्नस्तेन ताहे कुमारास्नावि-पुते ! विसजेद्द, ताहे से पुना जेमे, ना वि तद्वैव, संतती का
कालो जर जीव दिवसे दिवसे पत्र महिललयाई बाबापड् मश्रो नगए गच्छइ । राया भगइ श्रहं तुम्मेहिं नाहिं कीस नरयं आमि ? केण उवारण वा न गच्छेजा ?, सामी भग-ज कविलं माहर्षि भिक्खं दावेसि कालसूरियंसू मोपसि तो न गच्छसि नरयं । श्रीमंसियाणि गारेति सो पकिर अभयसिओ का [कविता] न पडिय
-
"
1
,
.
भाइ-मम गुणेश पत्तिश्रो जो सुद्दिश्रो नगरं च एत्थ को दोसो ?, वहस पुलो पालो नाम सो अभारण उवसामि - श्री. कालो मरिडार से असक्षमया पाउ
•
·
। अरण्या महिसस्याणि पंच
हाथि हानि-बी०
नपादिविषायां शती पञ्चा
३ विष० । (जीवाः किं वर्द्धन्ते हीयन्ते वा इति 'विडि शब्दे मागे उम्) अवधिज्ञाने तस्व चतुविधा दानिरुक्ता ।
9
श्रा० म० १ श्र० प्रा० चू० । हाणोवाय-हानोपाय पुं० । स्यागसाध्याम् द्वा० २४ द्वा०| हाय-हायन- पुं० न० । वर्षे ध० २ अधि० । संवत्सरे, १ श्रु० १ ० ।
1
ज्ञा०
हायणी हापनी खी० पनि पुरुषमिन्द्रियति
-
याणि मनाक स्वार्थग्रहणाय पहूनि करोतीति छावनी । स्त्रियाम् स्था० १० ठा० ३ उ० । दशाविशेषे, तं० ।
खड्डी उहायशी नामा, जं नरो दसमस्थियो । विरजई उ कामेसु इंदिए व हाई ।। ६ ।।
( १२००) अभिधान राजेन्द्रः ।
"
•
Jain Education International
पीडापनी नाम्नी दशा वर्त्तते, यां छापनी दशां नर श्राश्रितः 'विरज्जर' त्ति प्रवाहेण विरक्तो भवति । केभ्यः ? कामेभ्यः काम्यन्त इति कामाः कन्दर्याभिलाषास्तेभ्यः इन्द्रियेषु श्रवण घाणचक्षुर्जिह्ना स्पर्शन लक्षणेषु हीयत-हानि गच्छतीत्यर्थः ः। तं० ।
"
5
J
For Private & Personal Use Only
-
www.jainelibrary.org