Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
हसंत
(१९६६) अभियान राजेन्द्र |||३|२८|| इति जरासोश्च स्थाने श्राकारो वा । एसा इसतीश्रा । प्रा० ३ पाद ।
हसण - हसन - न० । हासे, स्था० ४ ठा० १ उ० । पञ्चा० । नि० चू० ।
चू० ४ उ० ।
जे भिक्खू मुहं विष्फालिय विष्फालिय हसइ हसंतं वा हसणिज - हसनीय त्रि० । हसितुं योग्ये प्राचा० १ ०२ साइज ।। २६ ।
अ० १ उ० ।
मुखं पक्कं वच एग फालेति विडानि अतीव फालेति विनिविविधैः प्रकारका निष्फलेति विवाद (डि) कारवत् । वीप्सा पुनः पुनः मोहनी हास्य, तस्स हा उप्पत्ती ।
1
95
गाहा
पासित्ता भासित्ता, सोतुं सरितू वा विजे भिक्खू । विकासाथ सुविचार कहकहं हसती ।। २५६ ।। असा वा अतिविषयविभागम कारणसी कागसरडादिता पुस्वर
कलियाति सरिऊण मोहमुदीकं अगर या हासुपाय सविकारं महंतेण वा उक्कलियासदेव कहकहं भएपति, जो एवं हसति ।
गाहा
सो आणा अणवत्थं, मिच्छत्तविराहणं तहा दुविधा | पावति जम्हा तेगं सवियारकदक ग इसे ॥ २५७ ॥ को दोसो ?,
गाहा
पुण्यामयष्यको वो अहां व धमणी गलस्य गहणं वा । असंवुडणं भवेजा, तावसमरणेण दितो || २५८ || पुवामयो सुलातिरोगो सो उवसंतो पकोवं गच्छति । कराणस्स श्रहो महंनी गुलसरणी मता भवति ता घेपेज, मुहस्सा भवेज जहा से मुका य इसमाणस्स तारिसं चैव बद्धं, ताहे जेण श्रायपिंड तावित्ता मुहस्स होइत, मंबुडं जातं किंचान्यत् पंचसता तावसा गं मोयर भक्वंति। तत्थ एगेण प्रदेसकाले दादिया मोडिया सध्ये पलिता गललग्गदि मोय सध्ये मता
गाहा
श्रासं कवेरजणगं, परपरिभवकारगं च हासं तु । संपातिमाण य वहो, इसयंत मयगदितो ॥ २५६ ॥ परस्स का प्रवेश हसितो तिच अहमण हसितोति वेरसंभवो भवति । इतेहि परपरियो को भवति संपातिमादिमुं पथिति यदि य भणिया सहदेव उचि निदेति ! म मासु ति इसति राया स संक कर या साधुरिति राया कि मो तिदेवी भणति इह भवे सव्यसुहवर्जितत्वात् मृतो मृतवत्
,
गाहा
|
बितिय पद मणप्पज्झे, उप्पात विकोविते य अप्प जाते दावि पुसो, सागरितमाइकजेसु ।। २६० ॥ सागारियमातिकजेसु लागारिधं मेहुएं का पिडिवुद्र
Jain Education International
हार्ड
वसहीए सेवनि, ताहे इसिज्जति जे गातोऽयमिति लजियामोहो णासति । श्रहवा मा अपरिणया हरिथगाए सहं सु हेतु हिसित दिसतो कार जागरातिसु
इसमाबी इसन्ती श्री " अजातेः
॥ २३३॥
स्त्रियां वर्त्तमानात् पुल्लिङ्गात् ङीवी | इसमाणी | इसमाणा । हासं कुर्वत्याम् प्रा० ३ पाद ।
,
हसह सेऊण - जाज्वलित्वा-अव्य० । भृशमुद्दीपितो भूत्येत्यर्थे,
बृ० ३ उ० ।
-
हसावित्र हासित ० " लुगावी भाषक " ॥ ८ । ३ । १५२ ॥ इति णः स्थाने लुगावि इत्यादेशौ भवतः । हासि । हसाविश्रं । हासं प्रापिते, प्रा० ३ पाद । हम हसित वि० क्रे" । ८३ । २५६ ॥ परतो इश्वम्, हसि । हासकारिते, प्रा० ३ पाद | हसिऊण- हसित्वा-अव्य० । एच क्त्या- तुम्-तथ्य भविष्यत्सु || ८ | ३|१५७ । इति श्रत एकारः इकारश्च । इसे। हसिऊण । हासं कृत्वत्यर्थे, प्रा० ३ पाद ।
हमित - हास्यमान- प्रि० । " ईश्र इजौ क्यस्य " ||३|१६०॥ इति पस्य स्थाने इंधन इत्येतावादेशी 1 सितो दासविपक्रियमाणे प्रा० ३ पाद
1
9
66
हसितून - हसित्वा श्रव्य० । क्त्वस्तूनः " ॥ ८ । ४ । ३१२ ॥ इति पैशाच्यां क्त्वाप्रत्ययस्य स्थाने तून इत्यादेशः । हसितॄन । हासं कृत्वेत्यर्थे प्रा० ४ पाद
हसिय- हसित - न० । वक्रोक्किगर्भे हसने, प्रथ० १६६ द्वार |
दश० । ईषत् हासे, प्रश्न० ४ संव० द्वार। औ० । कपोलयिकाशिनि प्रेमसंदर्शिनि च हसने, जं० २ यक्ष० । जी० । हसितं यत् कपोलविकाशमा सूचितं नत्यदृट्टहासादि । ० । उद, विशे० । इसिरहसि ०" शीलाद्यर्थस्येः ८२ १४४ ॥ दांत शीलार्थप्रत्ययस्पेरादेशः इसनशीले प्रा०२ पा हसिरिया - देशी - हास्ये, वे० ना०८ वर्ग ६२ गाथा । हस्स - हूस्व-- त्रि० । वामनकादशै, सूत्र० २ ०१ प्र० । प्राचा० । को० । प्रश्न० ।
हस्य - २० | हसने, भ० १ ० ६ ० । प्रश्न० ।
घर्ष - पुं० । घर्षणे, प्रशा० २ पद ।
हस - ध० | इसने, “गमादीनां द्वित्वम् " ॥ ८ । ४ । २४६ ॥ - ति सकारस्य द्वित्वम् । हस्सह । इसति । प्रा०४ पाद । हहा हहा- अन्य । खेदे, स्था० ।
हा-हा--अव्य० । महत्खेदे, उत्त० २१ श्र० । सं० ।
हाउं - हापयित्वा - अभ्य० । वञ्चयित्वेत्यर्थे, बृ० ३ ० ।
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280