Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(१९६७) हरिवास कूड अभिधानराजेन्द्रः।
हलधरवसण महाहिमवति वर्षधरपर्वत स्वनामख्याते कूट , स्था० ८ हरिषेणो दशमचक्रवर्ती देशोनानि सप्तनवति वर्षशतानि ठा०३ उ०। जम्बूद्वीप हरिवर्षस्य क्षेत्रविशषस्याधिष्ठातृदेवेन गृहमध्युषितस्त्रीणि चाधिकानि प्रव्रज्या पालितवान् । यशवस्वीकृते निषधयर्षधरपर्वतस्य स्वनामख्याते कूटे , स्था० ६ र्षसहस्रत्वात्तदायुषकस्यति । स०६७ सम। स्वनामख्याते ठा०३ उ०।
ऋषभंदयपुत्रे, तनिवेशिते देशविशेषे च । कल्प० १ अधिक हरिवासय-हरिवासक-पुं० । हरिवर्षे जातो हरिवों वाऽस्य ७ क्षण। वासः । हरिवर्षे उत्पन्ने , अनु० ।
हरी-हरी-स्त्री०। जम्बूद्वीप पूर्वाभिसुनेन लवणसमुद्रं समुहरिवाहण-हरिवाहन-पुं०। नन्दीश्वरद्वीपस्य अपरार्धादि- सर्पन्त्यां स्वनामख्यातायां महानद्याम् , स्था०७ ठा०३ उ० । पनौ देवे , जी० ३ प्रति० ४ अधिः । द्वी०।
हरीडक-हरीतक-० । कोकणदेशप्रसिद्ध कषायबहुले पहरिवेरुलियवपाभ-हरिहर्यवर्णाभ-न०। हरिः पितो घों, थ्याफल, प्रज्ञा० १ पद। वैडूर्य मणिविशेषस्तस्य वर्णो नीलो वैडूर्यवर्णस्ततो द्वन्द
हरीयई हरीतकी-स्त्री० । स्वनामख्याने वृक्ष, हरीतकीफल स्तद्वादाभाति यत्तद्धरियडूर्यवर्णाभम् । स्था०१० ठा०३३०॥
च । विश० । " ग्रीष्म तुल्यगुडां सुसन्धवयुतां मेघायननीलवैडूर्यवर्णाभे , भ० १६ श०६ उ० ।
द्धऽम्बर, तुल्यां शकरया शरद्यमलया शुण्ठ्या तुषारागमे । रिम-रप-धा०ा हर्ष,"वृपादानामारः" ।।८।४।२३५ ।। इति पिपल्या शिशिर वसन्तसमये नौद्रण संयोजिता, पंसा ऋतः 'अरि ' इत्यादेशः । हरिसइ । हृष्यति । प्रा०४ पाद । प्राप्य हरीतकीमिव गदा नश्यन्तु त शत्रवः ॥ १॥" सूत्र. १ हुष-पुं०। हर्षणं हर्षः । आतुमनःप्रमोदे , ध०१ अधि। शु०८ १० प्रा०म० । शा० । मनसः प्रीतिविशेपे, विशे०। रूदिगम्या- हरे-हरे--अव्य० । क्षेपादिषु, “हरे क्षेपेच" ॥८।२।२२० ॥ भरणविशेषे, औ०। सन्तोषे, जीवा०२० अधिका"हरिसबस- क्षेपे संभाषणे रतिकलहयोश्च हरे इति प्रयोक्तव्यम् । क्षेप-हर विसापमाणहियया" हर्षवशेन विसर्पद विस्तारयायिदय णिलज्ज । संभाषणे-हरे पुरिसा । रतिकलहे-हरे बहुघलह । यस्याः सा । भ०६ श० ३३ उ० । कल्प० । रा०।
प्रा०९०२ पाद । हरिमपुर-हर्षपूर-पुं० । अजमरनिकटवर्तिनि सुभटपालस- हरेडगाइ-हरीतक्यादि-पुं० । पथ्याप्रभृतो, पञ्चा० १० विषा 'म्बन्धिान स्वनामख्याते पुरे, कल्प०२ अधि०८ क्षण। हरणुया-हरेणुका-स्त्री० । प्रियङ्गो , उत्त० ३ ०। हरिसप्पोमावरम -हर्षप्रद्वेषापन्न-पुं०। हर्षश्च प्रद्वेषश्च हर्षप्र- ।
द्वल-हल-पुं० । लाङ्गले, औ० । प्रश्न शा। हलधरे बलदुषं तदापनः । रागद्वेपसमाकुल. सूत्र०९ श्रु० ३ १०१. उ० दवे. नामैकदेशग्रहणात-"नचंतस्स य लीला-पातुक्खयेन हरिसह-हरिसह-पुं० । श्रालम्बिकायां वीरजिनस्य प्रिय
कंपिता वसुधा । उच्छलन्ति समुहा, सइला निपतन्ति तं हलं पृच्छके , श्रा० म०१० । दाक्षिणात्यानामग्निकुमाराणा- नमथ ॥१॥" प्रा०४ पाद । श्रेणिकराजस्य कुक्षिज पुत्रे, अणुन मिन्द्रे . स्था०२ ठा० ३ उ० ।
(सच बीरान्ति के प्रव्रज्य पांडश वर्षाणि श्रामण्यं परिणाहरिसहकूड-हरिसहकूट-न० । जम्बूद्वीप यक्षस्कारपर्यने
ख्य जयन्ते कल्पे उपपद्य महायिह सेत्स्यतीति अनुर
रोपपातिकदशानां द्वितीये वर्गे षष्ठऽध्ययने सूचितम् ।) म्घनामख्यान कटे . स्था० ६ ठा०३ उ० । उत्तग्धेणिपतिविपुत्कुमारेन्द्रस्य माल्यबद्वपंधरकूट, जं. ४ यक्षा। हलकुद्दाल-हलकुद्दाल-पुं० । हलस्योपरितने भागे, उपा० २ हरिसाह-हरिमाधु-पुं० श्राचाराङ्गमत्र कृतायोटीकाकारका
अ.।" हलकुद्दालसंठिया से हणुया गलकडियं च तस्स म्य शीलाङ्गाचार्यस्य टीकाकरणसहायके साधी, प्राचा. १
खई" उपा०२०। श्रृ० अ०४ उ.॥
हलद्दा-हरिद्रा-स्त्रीला "पाथ पृथिवी-प्रतिश्रुन्मूषिक-हरिद्राहरिमिह हरिशिख-पुंछ । उत्तरणिपतिविद्युत्क्रमान्द्रे स्था०
बिभीतकेयत्" ।।१।८८ ॥ इति श्रादेरितोऽकारादेशः ।
"हरिद्रादी लः " || १ | २५४ ॥ इति रस्य लः । हलहा । ४ . १ उ.।
प्रा०।"छायाहन्द्रियोः" | ३ ३४॥ इति खिंयां की। हरिसेण-हरिपेण- पुं० । काम्पिल्यनगर जाने दशमचक्रवर्ति- हलद्दी । इलद्दा । पीतवर्णे मूलभदे, प्रा०३ पान । नि , नी०२४ कल्प । म०। प्रब । प्रायः । स्था।
हलधर-हलधर-पुं० । बलदेवे , प्रथम २०६ द्वार । बा । हरिसेणे णराया चाउरंतकवडी पगूणण उई वाससयाई
प्रज्ञा । जंक । रा०। प्रा०म०। महाराया होत्था । (मू०८६)म०८६ सम।
हलधरकोसज्ज हलधरकोशेय-न। बलदेववस्त्रे,ौ० । रा०। हरिसेणे ण राया चाउरंतचक्कवट्टी दसूणाई मत्ताणउइ
हलधरवमण हलधरवसन-न । हलधरो बलदेवस्तस्य - वाससगाई अगारमझ वमित्ता मुंडे भविना ग जाव
। सनम् । बलंदयवा तच्च किल नीलं भवति । सदेव नथा
स्वभावतो हलधरस्य नीलवस्त्र परिधानात् इति, नीलापपव्वइए । (मू०६७४)
। मायामिदं वरयत । रा०। ३००
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280