Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1222
________________ हरिय अभिधानराजेन्द्रः। हरिषास करणं भंते हरियकाया हरियकायसया पणता ?, हरियालगुलिया-हरितालगुटिका-स्त्री० । हरितालिकासारगोयमा ! तो हरियकाया तो हरियकायसया परमत्ता, निवर्तितगुटिकायाम् , जी०३ प्रति०४ अधि। रा०। फलसहस्सं च बिंटबद्धवाणं फलसहस्सं च णालबद्धाणं , हरियालभेय-हरितालभेद-पुं० । हरितालिकाच्छेवे, जी. ३ ते सव्वे हरितकायमेव समोयरंति । प्रति०४ अधिः । रा०। हरियालिया-हरितालिका-स्त्री० । दूर्वायाम् . शा० १ श्रु०१ 'करण' मित्यादि , कति भदन्त ! हरितकायाः कति ह अ०। देखना । कल्प० । पृथिवीविकारवर्णकद्रव्ये, रा००। रितकायशतानि प्रज्ञप्तानि ? भगवानाह-गौतम ! यो ह अया ह- हरियाहडिया-हताहतिका-स्त्री०पूर्व हृतं पश्चादाहतम् श्रामीरितकायाः प्रज्ञप्ता-जलजाः स्थलजा उभयजाः, एकैकस्मि तं वस्त्रं हताहृतं तदेव हृनाहृतिका । स्वार्थे कप्रत्ययः, अन् शतमवान्तरभेदानामिति , त्रीणि हरितकायशतानि । तिवर्तन्ते स्वार्थिक प्रत्ययप्रकृतिलिङ्गवचनानीति वचनादत्र 'फलसहस्सं चे ' त्यादि, फलसहस्रं च 'वृन्त बन्धानां 'वृ रूढितः स्त्रीलिङ्गनिर्देशः । स्तनैः पूर्व हृते पश्चादानीसे,वृ० १ म्ताकप्रभृतीनां फलसहस्रं च नालबद्धानां, 'तेऽवि सम्वे' उ०३ प्रक०। इत्यादि, तेऽपि सर्वं भेदा अपिशब्दादन्येऽपि तथाविधाः हरिताहतिका--त्रि० । हरितेषु वनस्पतिषु श्राहृतं हरिताहरितकायमेव समवतरन्ति-हरितकायऽन्तर्भवन्ति हरि कृतिका । बनस्पतिष्वाहते, स्तेनानीतप्रतीच्छायां च । व्य० 'तकायोऽपि वनस्पती बनस्पतिरपि स्थावरेषु स्थावरा अपि ८ उ०। ('उबहि' शब्दे द्वितीयभागे १०७५पृष्ठे हताहतिकावजीवेषु।जी०३प्रति०९उजात्यार्यभेदे,प्रज्ञा०१पद । (वक्तव्यता स्नग्रहणं निषिद्धम् ।) 'श्रारिय' शब्दे द्वितीयभागे ३३७ पृष्ठे उन्ला । ) हरिरेणु-हरिद्रेणु-पुं० । नीलवर्णपांशी, शा०१ श्रु०१६ अ०। हरियम-हरितक-पुं० । जीरकादिक,चं०प्र०२० पाहु० । भ० ल-दरिल- नागदत्ता-यशोमती-रत्नवतीना सू०प्र० । स्था० । इस्वतृणे, शा०१ श्रु०१०। दत्तचक्रिभार्याणां पितरि, उत्त० १३ अ०। हरियपएणी-हरितपर्णी-स्त्री० । केचिद्गृहेषु राशो दण्डं द- हरिवंस-हरिवंश-पुंहरिः-पूर्वभववैरिसुरानीतहरिवर्षक्षेत्रस्वा देशतापहारार्थमागन्तुकः पुरुषो मार्यते गृहस्योपरिष्टात् युगलं तस्य वंशो हरिवंशः। कल्प०अधि०२ क्षण । हरेः पुरुश्रावृक्षशाखा चिई क्रियते योऽप्यन्योऽविज्ञात आगमिष्य- पविशेषस्य बंशो,हरिवंशः । हरिवर्षजातहरिनाम्नः पुरुषजाति सोऽप्येवं भविष्यतीति सूचके चिह्ने, बृ० १ उ० २ प्रक० । तायां पुत्रपौत्रादिपरम्परायाम् , स्था० १० ठा० ३ उ०॥ हरियकंति-हरितकान्ति-स्त्री० । शाकबहुलदेशे शाकभक्षणे , कल्प० । कौशाम्बीनगर केनचिद राज्ञा काचित् शालापतिवृ०१ उ०२ प्रक० । औ०। भार्या वनमाला नाम्नी सुरुपति स्वान्तःपुरे क्षिप्ता, सशा लापतिस्तस्या वियोगेन विकलो जातो यं कंचन पश्यति हरियभह-हरितभद्र-पुं० । यक्षभेदे , प्रशा०१ पद । तं वनमाला वनमालेति जल्पति । एवं च कौतुकाक्षिप्तरहरियभोयण-हरितभोजन-न० । हरितानि मधुरतणकटुभा नेकैः लोकैः परिवृतः पुरे भ्रमन् वनमालया समं क्रीडता एडादीनि एघ, भुज्यन्ते इति भोजनानि । औ०। मधुरतपादि- राज्ञा दृष्टस्ततश्चास्माभिरनुचितं कृतम् , इति चिन्तयन्ती विशेषरूपेषु भोजनेषु . स्था०६ ठा० ३ उ० । तौ दम्पती तत्क्षणात् विद्युत्पातेन मृतौ हरिवर्षक्षेत्रे युगहरियभोयणा-हरितभोजना-स्त्री०ाहरितानि भोजनानि यस्यां लित्वेन समुत्पन्नौ, शालापतिश्च तौ मृतौ श्रुत्वा श्राः पासाहरितभोजना। हरितभोजनबन्याम , श्राव०४ श्र०। पिनोः पापं लगभ् , इति सावधानोऽभूत् । ततोऽसौ वैरा ग्यात्तपस्तपत्वा व्यन्तरोऽभूत् . विभङ्गज्ञानेन च तौ दृष्टा हरियवेरुलियवण्णाभ-हरितकैडूर्यवर्णाभ-पुं० । हरितश्चासौ चिन्तितवान् , अहो ! इमो मद्वैरिणी युगलसुखमनुभूय देवी परुलियवर्णाभश्चेति । नीलवणे वैडूर्यभेदे,भ०१६ श०६ उ०। भविष्यतस्तत इमो दुर्गती पातयामीति विचिन्त्य स्वशक्त्या हरियसाग-हरितशाक-न० । पत्रशाके, विपा०१ श्रु०८१०। संक्षिप्तदेहौ तौ इहानीतवान् , पानीय च राज्यं दत्त्या सप्त हरियसुहुम-हरितसूक्ष्म-न० । अत्यन्ताभिनवोद्भिन्ने पृथिवी. व्यसनानि शिक्षितौ, ततस्तौ तथाभूतौ नरकं गती । श्रथ तस्य वंशो हरिवंशः । कल्प० १ अधि०२ाण । श्रा०म०। समानवणे हरितके, स्था० ८ ठा० ३ उ० । दश । कल्प। हरिवंसकुलुप्पत्ति-हरिवंशकुलोत्पत्ति-स्त्री० । हरिबंशलक्षणसे किं तं हरियसुहुमे! हरियसुहुमे पंचविहे पएणत्ते, तं | स्य कुलस्योत्पत्ती,स्था० १० ठा० ३ उ०1( अस्या व्याख्या जहा-किरहे जाव सुकिल्ले अस्थि हरियसुहुमे । पुढवी- 'अच्छर' शउने प्रथमभागे २०० पृष्ठे गता।) समाणवस्मए णाम पमते,जे निग्गंथाण वा निग्गंथीणं वा हरिवंसग-हरिवंशक-पुलहरिघंशजे मनुष्ये,स्था०६ठा० ३३० । .जाव पडिलेहियव्वे भवइ । सेतं हरियसुहमे । कल्प. हरिवंसगंडिया-हरिवंशगण्डिका-स्त्री० हरिवंशमात्रयक्तव्य. ३ अधि०६क्षण। तार्थाधिकारानुगतायां घाक्यपद्धती, स। हरिया-हरिता-स्त्री० । जम्बूद्वीपे पूर्वावरेण लवणसमुद्रं स- हरिवास--हरिवास--पुं० । जम्बूद्वीपस्य भरतापेक्षया तृतीये व. मुत्सर्पस्या स्वनामण्यातायां नद्याम् , स. १४ सम० । र्षक्षेत्रे,स्वनामख्याते तदधिपतिदेधे च । स्था० १० ठा०३ उ०। हरियाल-हरिताल-पुं० । पृथिवीकायरूपे ( जी. ३ प्रति० कहि ण भन्ते ! जम्बुद्दीवे दीवे हरिवासे णाम वासे ४ अधि०।)वर्णकद्रव्ये , हा० १७०१०। प्राचा० । पएणते,गोयमा णिसहस्स वासहरपब्बयस्स दक्षिणेणं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280