Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1220
________________ हरिएस अभिधानराजेन्द्रः। धम्मः-अहिंसाद्यात्मको हद:--कर्मरजोऽपहन्तृत्वाद ब्रह्म- गामे तं चेइयं । भज्झं पविसित्ता भग्गा भगवी पासनाहपति-ब्रह्मचर्य शान्तितीर्थ,तदासेवनेन हि सकलमलमूलं रा- | डिमा। तं च गाम उवद्दवित्ता चलिश्रो सट्टाणं पर मल्लारो । गद्वेषान्मूलितावेव भवतः, तदुन्मूलनाश्च न कदाचिन्मलस्य पुणो बसिनो गामो समागया गुट्टियसावया. भगवंतं भग्गं सम्भवाऽस्ति, सत्याधुपलक्षणं चैतत् , तथा चाऽऽह-"ब्रह्म नं निरूवित्ता परुप्पर भणियोऽहिवती अहो ! भगवा चर्येण सत्येन, तपसा संयमेन च । मातङ्गर्पिर्गतः शुद्धि, न महामहप्पस्सावि कह नाम भंगो विहिश्रो चिलापहि, कत्थ शुद्धिस्तीर्थयात्रया ॥१॥" अथवा-'ब्रह्म' ति ब्रह्मचर्यवन्तो पुण सा भगवो तारिसी कला गय त्ति ? । तो तेसिं पमतुब्लोपादभेदोपचारद्वा साधव उच्यन्ते , सुव्यत्ययाच्चै सुत्ताणं सुमिणे श्राइटमाहिटायगसुरेहि,जहा एयाए पडिमाए कवचनं, सन्ति-विद्यन्ते तीर्थानि ममेति गम्यते , उक्तं हि खंडाणि सव्वाणि एगट्ठीकाऊण गम्भहरे ठवित्ता दुवार"साधूनां दर्शनं श्रेष्ठं, तीर्थभूता हि साधवः । तीर्थ पुनाति फबाडं रुधित्ता भयं दाऊण छम्मासे जाव पडियालेयव्यं । कालेन, सद्यः साधुसमागमः ॥१॥" किं च--भवत्प्रतीत तो परं दुवारमुग्घाडियध्वं पडिमा निरिक्खियब्वा संपुणतीर्थानि प्राण्युपमईहेतुतया प्रत्युत मलोपचयनिमित्तानीति मंगोवंगा होहिह । गुट्टिएहिं भोग काऊण तहेव कय जाब पंकुतस्तेषां शुद्धिहेतुता?, तथा चोक्नम्-"कुर्याद्वर्षसहस्रं तु, च मासा बोलीणा, छट्ठस्स पारते उस्सुगीहोऊण गोष्टिपहिं अहन्यहनि मज्जनम्। सागरेणापि करनेन, वधको नैव शुद्धय दुवारमुग्घाडियं . जाव विट्ठा भगवश्री संपुरणंगोति ॥१॥" हदशान्तितीर्थे एव विशिनधि--अनाविले चंगकप्पा केवलं ठाणे ठाणे मसनिवहपूरिना। तो तत्तमिथ्यात्वगुप्तिविराधनादिभिरकलुषे अनाविलवादेवात्मनो मबियारित्ता तेहिं पाहो सुत्तधारी । तेण टंकियाए मसा जीवस्य प्रसन्ना-मनागप्यकलुषा पीताद्यन्यतरा लेश्या यस्मि छिदिउमारद्धा जाव निसरियं मसेहितो रुहिरं । तो भी. स्तदात्मप्रसन्नलेश्य तस्मिन् ,अथवा-श्राप्ता प्राणिनामिह परत्र श्रा गुट्टिा भूप्रो-भूश्रो भोगाइपहि पसाए उमारद्धा, च हिता प्राप्ता वा तैरेव प्रसन्नलेश्या-उक्तरूपा यस्मिंस्तदात्म तश्री रत्तीए सुमिणो श्राइट्टमहिट्ठायगेहि, जहा-न सोहणं प्रसन्नलश्य तस्मिन्नेवंविधे धर्महदे.ब्रह्माज्यशान्तितीर्थे च य. कयं तुम्मे हिं जो अपुनाए विछम्मासीए दुपारमुग्घाडिदाह-ब्रह्मशब्देन ब्रह्मवर्यवन्त उच्यन्ते तत्पक्षे वचनविपरिणा अमिति। दारे दिट्ठा पाससामिस्स पष्टिमा निरुवयअखंडिमेन विशेषणद्वयं व्याख्येयं, 'जहिंसि' त्ति यत्रास्मि स्नात व अंगावंगा केवलं नहसुनीसु अंगुडेय मणागं तुच्छा, परिट्टिसमान:-अत्यन्तशुद्धिभवनाद्विमलो-भावमलरहितोऽत एवा यंगुट्ठियापुवं च पूइओ पवच्चागच्छति चाउद्दिसाश्री उतियशुद्धा-गतकलङ्कः, 'सुसीतीभूत्रो' त्ति सुशीतीभूतो संघा, करिति जत्तामहूसवं । एवं च सुकरकारी माहप्परागायुत्पत्तिविरहतः सुष्टु शैत्यं प्राप्तः , पठ्यते च--'सुसी. निही सिरीपासनाहो" इय हरिकंखीनयरे, पारट्ठिस्सासलभूत्रो' त्ति सुष्टु--शोभनं शीलं--समाधान चारित्रं वा एण तणयस्स । सिरिजिणपहसूरीहिं, कप्पो विहिनी सभूतः--प्राप्तः सुशीलभूतः प्रजहामि--प्रकर्षेण त्यजामि दू मासणं ॥ १॥" इति । ती०२८ कल्प । प्रयनि-विशुद्धमप्यात्मानं विकृति नयतीति दोषः-कर्म तम्, हरिकंत-हरिकान्त-पुं० । दाक्षिणात्यानां कुमाराणामिन्द्रे, भ० अनेनैतदाह-ममापि इदतीर्थ एव शुद्धिस्थानं परमेबंधिधे ३ श०८ उ० । स्था० स० । प्रज्ञा एवेति, निगमयितुमाह-पतदि' त्यनन्तरमुक्तं स्नानं-रजोहीनं कुशलैः-प्रागुक्तरूपैदृष्ट-प्रेक्षितमिदमेव महास्नानं, न तु युष्म हरिकंतप्पवायद्दह-हरिकान्ताप्रपातहूद--पुं० । हरिकान्तायाः स्प्रतीतम् , अस्यैव सकलमलापहारित्वाद् , अत एव चेदं महानद्याः प्रपातहदे, हरिकान्तोक्लरूपा महानदी यत्र निपऋषीणां प्रशस्तं-प्रशंसास्पदं. न तु जलस्नानवत्सदोषतया नि. तति, यश्च हरित्कुण्डसमानो हरिद्वीपसमानेन हरिकान्ताभधम्, अस्यैव फलमाह-'जहिसि' ति सुब्ब्यत्ययाद येन स्ना देवीद्वीपेन सभवनेन भूषितमध्यभागः स हरिकान्ताप्रपातता विमला विशुद्धा इति च प्राग्वत् महर्षयो-महामुनय उत्तम इद इति । स्था०२ठा०३ उ०। स्थानं मुक्तिलक्षणं प्राप्ताः-गता इति सूत्रद्वयार्थः। इतिः परि हरिकंता-हरिकान्ता--स्त्री० । हरिवर्षे महानद्याम् , रा० । समाप्तौ,अधीमीति पूर्ववद् , गतोऽनुगमः, सम्प्रति नयास्ते जं० । स०। हरिकान्ता तु महापग्रहदा देवोत्तरेण तोरणेन निर्गत्य पश्चोत्तराणि षोडश शतानि सातिरेकाणि उत्तराच प्राग्वदेव । उन० १२ श्र० । स्था। ती०। व्य० । प्रश्न । राजगृहनगरे श्रेणिकस्याध्यापक, नि० चू०१ उ० । भिमुखीपर्वतेन गत्वा सातिरेकयोजनशतबयप्रमाणेन प्र पातन हरिकान्ताकुण्डे तथैव प्रपति | मकरमुखजितिहरिबोभास-हरितावभास-पुं० । हरितत्वेन अवभासमाने , काप्रमाणं पूर्वोक्ताद्वगुणं, ततः प्रपातकुण्डादुसरतोरणेन निरा० । जी। गत्य हरिवर्षमध्यभागवत्तिन गन्धापातिवृत्तवैताख्यं योजहरिकंखीणयर-हरिकंखीनगर-न० । स्वनामख्याते नगरे, नेनासम्प्राप्ता पश्चिमाभिमुखीभूता षट्पश्चाशता सरित्सहर तीला "पणमिय पासजिणेस,हरिकंस्त्रीणयरचेश्यनिबिटुं । त- समया समुद्रमभिगच्छति, श्यं च हरिकान्ता प्रमाणतो रोस्सेव कप्पमपं. भणामि निद्दलिपकप्पमयं ॥ १॥" गुज्जर- हिनदीतो द्विगुणेति । स्था०२ ठा०३ उ० । धराए हरिकखी नामो अभिरामो गामो अच्छा । तत्थ जि हरिकताकूड-हरिकान्ताकूट-पुं०। नदीदेवतासत्के कटे,स्था०८ णभवणे उगसिहरे सन्निहियपाडिहेरा सिरिपासनाहपडिमा यिविहपूमाहिं पूज्जा भधिश्रजणेणं ति काउं । | ठा०३ उ०। जम्बूवीपे महाहिमवतःषष्ठे कूटे, स्था०२ ठा०३उ०। अन्नया चोलुकबसपाचेण सिरिभीमबेवरज्जे तुरुकमंडलायो हरिकरण-हरिकरण-पुं० । अपरनामके अन्तर्वीपे, नं०।। प्रागरण सबलबाहणेण अतनुचुक्काभिहाणमल्लारेण अण- हरिकूड-हरिकूट-पुं० । नीलवत्पर्वतस्य नीलवरकूटाइक्षिणतः हिलबाडयपट्टणगढं भंजित्ता चलतेण दिट्ट हरिकंखी- | सहस्रप्रमाणे विद्युमभवारिकूटे , स्था० । ठा० ३ उ० । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280