________________
हरिएस
अभिधानराजेन्द्रः। धम्मः-अहिंसाद्यात्मको हद:--कर्मरजोऽपहन्तृत्वाद ब्रह्म- गामे तं चेइयं । भज्झं पविसित्ता भग्गा भगवी पासनाहपति-ब्रह्मचर्य शान्तितीर्थ,तदासेवनेन हि सकलमलमूलं रा- | डिमा। तं च गाम उवद्दवित्ता चलिश्रो सट्टाणं पर मल्लारो । गद्वेषान्मूलितावेव भवतः, तदुन्मूलनाश्च न कदाचिन्मलस्य पुणो बसिनो गामो समागया गुट्टियसावया. भगवंतं भग्गं सम्भवाऽस्ति, सत्याधुपलक्षणं चैतत् , तथा चाऽऽह-"ब्रह्म
नं निरूवित्ता परुप्पर भणियोऽहिवती अहो ! भगवा चर्येण सत्येन, तपसा संयमेन च । मातङ्गर्पिर्गतः शुद्धि, न
महामहप्पस्सावि कह नाम भंगो विहिश्रो चिलापहि, कत्थ शुद्धिस्तीर्थयात्रया ॥१॥" अथवा-'ब्रह्म' ति ब्रह्मचर्यवन्तो पुण सा भगवो तारिसी कला गय त्ति ? । तो तेसिं पमतुब्लोपादभेदोपचारद्वा साधव उच्यन्ते , सुव्यत्ययाच्चै
सुत्ताणं सुमिणे श्राइटमाहिटायगसुरेहि,जहा एयाए पडिमाए कवचनं, सन्ति-विद्यन्ते तीर्थानि ममेति गम्यते , उक्तं हि
खंडाणि सव्वाणि एगट्ठीकाऊण गम्भहरे ठवित्ता दुवार"साधूनां दर्शनं श्रेष्ठं, तीर्थभूता हि साधवः । तीर्थ पुनाति
फबाडं रुधित्ता भयं दाऊण छम्मासे जाव पडियालेयव्यं । कालेन, सद्यः साधुसमागमः ॥१॥" किं च--भवत्प्रतीत
तो परं दुवारमुग्घाडियध्वं पडिमा निरिक्खियब्वा संपुणतीर्थानि प्राण्युपमईहेतुतया प्रत्युत मलोपचयनिमित्तानीति
मंगोवंगा होहिह । गुट्टिएहिं भोग काऊण तहेव कय जाब पंकुतस्तेषां शुद्धिहेतुता?, तथा चोक्नम्-"कुर्याद्वर्षसहस्रं तु, च मासा बोलीणा, छट्ठस्स पारते उस्सुगीहोऊण गोष्टिपहिं अहन्यहनि मज्जनम्। सागरेणापि करनेन, वधको नैव शुद्धय
दुवारमुग्घाडियं . जाव विट्ठा भगवश्री संपुरणंगोति ॥१॥" हदशान्तितीर्थे एव विशिनधि--अनाविले
चंगकप्पा केवलं ठाणे ठाणे मसनिवहपूरिना। तो तत्तमिथ्यात्वगुप्तिविराधनादिभिरकलुषे अनाविलवादेवात्मनो
मबियारित्ता तेहिं पाहो सुत्तधारी । तेण टंकियाए मसा जीवस्य प्रसन्ना-मनागप्यकलुषा पीताद्यन्यतरा लेश्या यस्मि
छिदिउमारद्धा जाव निसरियं मसेहितो रुहिरं । तो भी. स्तदात्मप्रसन्नलेश्य तस्मिन् ,अथवा-श्राप्ता प्राणिनामिह परत्र
श्रा गुट्टिा भूप्रो-भूश्रो भोगाइपहि पसाए उमारद्धा, च हिता प्राप्ता वा तैरेव प्रसन्नलेश्या-उक्तरूपा यस्मिंस्तदात्म
तश्री रत्तीए सुमिणो श्राइट्टमहिट्ठायगेहि, जहा-न सोहणं प्रसन्नलश्य तस्मिन्नेवंविधे धर्महदे.ब्रह्माज्यशान्तितीर्थे च य.
कयं तुम्मे हिं जो अपुनाए विछम्मासीए दुपारमुग्घाडिदाह-ब्रह्मशब्देन ब्रह्मवर्यवन्त उच्यन्ते तत्पक्षे वचनविपरिणा
अमिति। दारे दिट्ठा पाससामिस्स पष्टिमा निरुवयअखंडिमेन विशेषणद्वयं व्याख्येयं, 'जहिंसि' त्ति यत्रास्मि स्नात व
अंगावंगा केवलं नहसुनीसु अंगुडेय मणागं तुच्छा, परिट्टिसमान:-अत्यन्तशुद्धिभवनाद्विमलो-भावमलरहितोऽत एवा
यंगुट्ठियापुवं च पूइओ पवच्चागच्छति चाउद्दिसाश्री उतियशुद्धा-गतकलङ्कः, 'सुसीतीभूत्रो' त्ति सुशीतीभूतो
संघा, करिति जत्तामहूसवं । एवं च सुकरकारी माहप्परागायुत्पत्तिविरहतः सुष्टु शैत्यं प्राप्तः , पठ्यते च--'सुसी.
निही सिरीपासनाहो" इय हरिकंखीनयरे, पारट्ठिस्सासलभूत्रो' त्ति सुष्टु--शोभनं शीलं--समाधान चारित्रं वा
एण तणयस्स । सिरिजिणपहसूरीहिं, कप्पो विहिनी सभूतः--प्राप्तः सुशीलभूतः प्रजहामि--प्रकर्षेण त्यजामि दू
मासणं ॥ १॥" इति । ती०२८ कल्प । प्रयनि-विशुद्धमप्यात्मानं विकृति नयतीति दोषः-कर्म तम्,
हरिकंत-हरिकान्त-पुं० । दाक्षिणात्यानां कुमाराणामिन्द्रे, भ० अनेनैतदाह-ममापि इदतीर्थ एव शुद्धिस्थानं परमेबंधिधे
३ श०८ उ० । स्था० स० । प्रज्ञा एवेति, निगमयितुमाह-पतदि' त्यनन्तरमुक्तं स्नानं-रजोहीनं कुशलैः-प्रागुक्तरूपैदृष्ट-प्रेक्षितमिदमेव महास्नानं, न तु युष्म
हरिकंतप्पवायद्दह-हरिकान्ताप्रपातहूद--पुं० । हरिकान्तायाः स्प्रतीतम् , अस्यैव सकलमलापहारित्वाद् , अत एव चेदं
महानद्याः प्रपातहदे, हरिकान्तोक्लरूपा महानदी यत्र निपऋषीणां प्रशस्तं-प्रशंसास्पदं. न तु जलस्नानवत्सदोषतया नि.
तति, यश्च हरित्कुण्डसमानो हरिद्वीपसमानेन हरिकान्ताभधम्, अस्यैव फलमाह-'जहिसि' ति सुब्ब्यत्ययाद येन स्ना
देवीद्वीपेन सभवनेन भूषितमध्यभागः स हरिकान्ताप्रपातता विमला विशुद्धा इति च प्राग्वत् महर्षयो-महामुनय उत्तम
इद इति । स्था०२ठा०३ उ०। स्थानं मुक्तिलक्षणं प्राप्ताः-गता इति सूत्रद्वयार्थः। इतिः परि
हरिकंता-हरिकान्ता--स्त्री० । हरिवर्षे महानद्याम् , रा० । समाप्तौ,अधीमीति पूर्ववद् , गतोऽनुगमः, सम्प्रति नयास्ते
जं० । स०। हरिकान्ता तु महापग्रहदा देवोत्तरेण तोरणेन
निर्गत्य पश्चोत्तराणि षोडश शतानि सातिरेकाणि उत्तराच प्राग्वदेव । उन० १२ श्र० । स्था। ती०। व्य० । प्रश्न । राजगृहनगरे श्रेणिकस्याध्यापक, नि० चू०१ उ० ।
भिमुखीपर्वतेन गत्वा सातिरेकयोजनशतबयप्रमाणेन प्र
पातन हरिकान्ताकुण्डे तथैव प्रपति | मकरमुखजितिहरिबोभास-हरितावभास-पुं० । हरितत्वेन अवभासमाने ,
काप्रमाणं पूर्वोक्ताद्वगुणं, ततः प्रपातकुण्डादुसरतोरणेन निरा० । जी।
गत्य हरिवर्षमध्यभागवत्तिन गन्धापातिवृत्तवैताख्यं योजहरिकंखीणयर-हरिकंखीनगर-न० । स्वनामख्याते नगरे,
नेनासम्प्राप्ता पश्चिमाभिमुखीभूता षट्पश्चाशता सरित्सहर तीला "पणमिय पासजिणेस,हरिकंस्त्रीणयरचेश्यनिबिटुं । त- समया समुद्रमभिगच्छति, श्यं च हरिकान्ता प्रमाणतो रोस्सेव कप्पमपं. भणामि निद्दलिपकप्पमयं ॥ १॥" गुज्जर- हिनदीतो द्विगुणेति । स्था०२ ठा०३ उ० । धराए हरिकखी नामो अभिरामो गामो अच्छा । तत्थ जि
हरिकताकूड-हरिकान्ताकूट-पुं०। नदीदेवतासत्के कटे,स्था०८ णभवणे उगसिहरे सन्निहियपाडिहेरा सिरिपासनाहपडिमा यिविहपूमाहिं पूज्जा भधिश्रजणेणं ति काउं ।
| ठा०३ उ०। जम्बूवीपे महाहिमवतःषष्ठे कूटे, स्था०२ ठा०३उ०। अन्नया चोलुकबसपाचेण सिरिभीमबेवरज्जे तुरुकमंडलायो
हरिकरण-हरिकरण-पुं० । अपरनामके अन्तर्वीपे, नं०।। प्रागरण सबलबाहणेण अतनुचुक्काभिहाणमल्लारेण अण- हरिकूड-हरिकूट-पुं० । नीलवत्पर्वतस्य नीलवरकूटाइक्षिणतः हिलबाडयपट्टणगढं भंजित्ता चलतेण दिट्ट हरिकंखी- | सहस्रप्रमाणे विद्युमभवारिकूटे , स्था० । ठा० ३ उ० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org