________________
हरिकूड अभिधानराजेन्द्रः।
हरिय माझ्ययद्वक्षष्कारपर्यंतस्य कृटे, निषधवर्षधरस्य पश्चमे कूटे णि विद्याधरकुलतिलकाचायजिनदत्तशिष्ये धर्मती याच । जं० १ वक्षः।
किनीमहत्तगसूनी स्वनामख्याते प्राचार्य,श्राव०६अकादश। हरिकेसीबल-हरिकेशीवल-पुं० । स्वनामख्याते साधौ, उत्त० हरिभटसारवलेशस्य प्रभा व शागते. २२० । (अप्रत्या सर्वा वक्तव्यता'हरिएस' शब्देऽस्मिन्नेव चित्रकूटनगरे हरिभद्रा नाम विद्यागर्वाध्माती ब्राह्मण श्राभागेऽनुपदमेव गता।)
सीत् । स च यद्वाक्यं नाहं बोढुं शक्नुयाम् तस्य शिष्यः स्याहरिचंद-हरिश्चन्द्र-पुं० । अयोध्यायामिक्ष्याकुवंशे त्रिशङ्कपुत्रे | मितिकृतप्रतिज्ञः, "चक्किजुग हारपणगं. पणगं चक्कीरण केसवो उशीनग्नृपसुतायाः सुनागदेव्याः पत्यो रोहिताश्वपितरि, चक्की । केसव चक्की केसव,दुचक्की केसीय चक्की या"इति गाथा ती० । कल्प० । श्रा० म०। (वनवराहरूपधारिभ्यां देवाभ्यां
भणन्तीं याकिनी नाम महतरिकांतदर्थपरिज्ञानाय पृष्टवान् , हरिश्चन्द्रस्य परीक्षेति 'चागणारसी'शब्दे षष्ठ भाग दर्शितम् ।)
सा च तं स्वाचार्यपाय नीत्याऽदीक्षयत् । तत्र सोऽखिलं ससाकेतनगरवास्तव्ये गृहपती, अन्त०६ वर्ग ५ श्र०। (सच
मयमध्यगमत् हंसपरमहंसनामानौ च शिष्यौ अदीक्षयत्। तौ धीरान्तिके प्रवज्य दश वर्षाणि श्रामण्यं परिपाल्य विपु
च प्रमाणशास्त्राधिजिगांसया बौद्धषु गती, नत्र जनाविति लपर्वते सिज इत्यन्तकृद्दशानां षष्ठवर्गस्य पश्चमाध्ययने
ज्ञाती मारितौ । ततः क्रुद्धेन हरिभद्रसूरिणा अग्नावाहोतुं स
परिवारो बौद्धाचार्य श्रआकृष्टः, ततो गुरुणाऽनुकम्पया माचि. सूचितम् ।)
तः। तदनु स हरिभद्रश्चतुर्दश शतानि प्रबन्धानां चक्रिरे, हरिचंदण-देशी--कुङ्कुमे, दे० ना० ८ वर्ग०६५ गाथा ।
विक्रमवर्षे ५३५ अयमास । द्वितीयोऽपि हरिभद्रसूरिः नागहरिण-हरिण-पुं० । मृगे, प्रव० २६ द्वार।
न्द्रगच्छीयाऽऽनन्दसूरिशिष्यः कलिकालगौतमविरुदधारकः हरिणंदी-हरिनन्दी-पुं० । उज्जयिनीवास्तव्ये स्वनाम- तत्त्वप्रबोधाद्यनेकग्रन्थकर्ता, अयं विक्रमवर्षे १२३५--१२६० ख्याते गृहपती, ध० र०२ अधि० ४ लक्षः। (अत्रत्या व
मध्ये श्रासीत् । तथा श्रीहरिभद्रसूरिणा सौगता हुता क्लव्यता 'उज्जुववहार' शब्दे द्वितीयभागे ७३६ पृष्ठे गता।)
एव होतुमारभ्य मुक्ता चा कुत्र वाऽयं संबन्धी वर्तते. हरिणेगमेसि(ग )-हरिनगमषिन्-पुं०। हरिरिन्द्रस्तत्सम्बन्धि- |
इत्याश्रित्य श्रीहरिभद्रसूरिभिः सौगता होतुं से श्राकृवात् हरिनैगमेषी। भ०५ श०४ उ०। शकस्य पदातिकटकनाय.
पास्तदनु गुरुभिज्ञातं साधू प्रहितौ ताभ्यां "गुणसेणि अग्गि.
सम्मा,सीहाणं दाघे" त्यादि चरित्रकथन मूलगाथात्रयं दत्तं, के, करप०१ अधि०२ क्षण । हरेरिन्द्रस्य नैगममादेशमिच्छती
ततः प्रबुद्धेन सूरिणा ते मुक्का इति तत्प्रबन्धे । प्रभावकचरित्रे ति हरिनैगमेषी । अथवा-हरग्न्द्रिस्य नैगमेषी नामा देवः यो
तु पणपूर्वकं वादे जितः सौगतगुरुः स्वयमेव तप्तकटाहतैल देवानन्दायाः कुक्षीरजिनमपहृत्य त्रिशलागर्ने प्रावेशयत् ।
प्राविदिति । तथा तत्रैव इह किल कथयन्ति केचिदित्थं श्रा०म०२०('वीर'शब्दे पष्ठ भागे वक्तव्यताऽस्य द्रव्या।)
गुरुतरमन्त्रजपप्रभावतोऽत्र सुगतमतबुधान् विकृष्य तप्तन तु शक्रस्य देवेन्द्रस्य पदात्यनीकाधिपती, स्था० ७ ठा०३ उ० ।
हरिभद्रगुरुर्जुहाव तेलेन . इत्यपि लिखितमस्तीति । ही०१ हरितग-हरितक-पुं० नीलके दुर्वादिवनस्पती, प्रश्न०३ संव०
प्रका० । पञ्चाशकाख्यप्रकरणकारके प्राचार्ये.पश्चा०१६विवा द्वार। प्रज्ञा
"प्राचार्यहरिभद्रेण, या सन्तापसङ्गता। चैत्यवन्दनसूत्रस्य, से किं तं हरिया?, हरिया अणेगविहा पहाता ,तं वृत्तिललितविस्तरा ॥१॥" ला अनुयोगद्वारटीकाकारके, तहा-"अोरुह वोडाणे , हरितग तह तंदुलेजगतणे
ज्यो०२ पाहु० । “मध्ये समस्तभूपीठं यशो यस्याभिवर्द्धते । य । वत्थल पोरग मजा-रयाइ विल्ली य पालक्का ॥३७।।
तस्मै श्रीहरिभद्राय , नमटीकाविधायिने ॥१॥" नं० । दगपिप्पली य दबी, सोत्तिय साए तहेव मंडुक्की । मृ
हरिमन्थ-हरिमन्थ-न० । धान्यविशेष, प्रव० १५६ द्वार । कृलग सरिसब अंबिल, साएय जियंतए चेव ॥३८|| तुलस
घणचणके, ध०२ अधि० । ग० । नि० चू०।। फएह पोराले,फणिजए अजए य भूयणए । वारगदमण
हरिमहाणई-हरिमहानदी-स्त्री० । निषधपर्वते पमहदनिर्गते गमरुयग, सतपुष्फिदीवरे य तहा ॥ ३९ ॥"जे या बना
महानदीभेदे. ज०४ वक्षः। ( तिगिच्छदह' शब्द चतुर्थतहप्पगारा । से तं हरिया । प्रज्ञा०१ पद ।
भागे २२४० पृष्ठे व्याख्यातेषा।) 'हरितगररिजमाणा'-हरितकाश्च ते नीलका रेरिज्यमाना- हरिमिच्छ-हरिमिच्छ-पुं० । कृष्णचणके, दश०६ श्र०। श्च देदीप्यमाना हरितकररिज्यमानाः । भ० १ श०२ उ०। हरिमेला-हरिमेला-स्त्री० । वनस्पतिविशेषे, औ० । हरिप्पवायदह-हरित्प्रपातहद-पुं०। हरिन्नद्याः प्रपापतहंदे,
हरिय-हरित-त्रि० । शुकपुच्छवद् वर्णविशषपरिणने, हरितभेस्था हरिपवायदहे चेव त्ति हरिनदी-प्रागुक्तलक्षणा यत्र नि
दे च इति वृद्धाः । औ० । उपरि बीजेषु , सूत्र० १ श्रृ० . पतति । यश्च हे शते चत्वारिंशदधिके श्रायामविष्कम्भाभ्यां
अ० । शा० । अधुरोद्भिन्नबीजे, बृ० । मधुरतृणादिविसप्तशतानि एकोनषष्टयधिकानि परिक्षेपेण यस्य च मध्य
शेषे, स्था०६ ठा० ३ ०। दूर्वादिके, भ०७ श० ६ उ०। भागे हरिदेवताद्वीपः द्वात्रिंशद्योजनायाभविष्कम्भः एकोत्तरशतपरिक्षेपः जलान्ताद् द्विकोशोच्छितो हरिदेवताभवन-भूषि
प्रश्न । सूत्र० । आचा० । शार्दूले, जी०३ प्रति०४ अधिक।
हरितसूचममत्यन्ताभिनवोद्भिन्ने पृथिवीसमानवणे, स्था० तोपरितनभागोऽसौ हरित्प्रपातहद इति । स्था०२ ठा०३ उ०।
८ ठा० ३ उ । तन्दुलीयकाध्यारुहवसुलबदरकमाइरिभा--हरिभद्र--पुंका श्वेताम्बराचायजिनभद्रनिगदानुसारि | जाणाटिकाजिली
जीग्पादिकालिल्लीपालक्यादिषु, प्राचा०१ श्रु०१ १०५उ० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org