________________
हरिय
अभिधानराजेन्द्रः।
हरिषास करणं भंते हरियकाया हरियकायसया पणता ?, हरियालगुलिया-हरितालगुटिका-स्त्री० । हरितालिकासारगोयमा ! तो हरियकाया तो हरियकायसया परमत्ता,
निवर्तितगुटिकायाम् , जी०३ प्रति०४ अधि। रा०। फलसहस्सं च बिंटबद्धवाणं फलसहस्सं च णालबद्धाणं ,
हरियालभेय-हरितालभेद-पुं० । हरितालिकाच्छेवे, जी. ३ ते सव्वे हरितकायमेव समोयरंति ।
प्रति०४ अधिः । रा०।
हरियालिया-हरितालिका-स्त्री० । दूर्वायाम् . शा० १ श्रु०१ 'करण' मित्यादि , कति भदन्त ! हरितकायाः कति ह
अ०। देखना । कल्प० । पृथिवीविकारवर्णकद्रव्ये, रा००। रितकायशतानि प्रज्ञप्तानि ? भगवानाह-गौतम ! यो ह
अया ह- हरियाहडिया-हताहतिका-स्त्री०पूर्व हृतं पश्चादाहतम् श्रामीरितकायाः प्रज्ञप्ता-जलजाः स्थलजा उभयजाः, एकैकस्मि
तं वस्त्रं हताहृतं तदेव हृनाहृतिका । स्वार्थे कप्रत्ययः, अन् शतमवान्तरभेदानामिति , त्रीणि हरितकायशतानि ।
तिवर्तन्ते स्वार्थिक प्रत्ययप्रकृतिलिङ्गवचनानीति वचनादत्र 'फलसहस्सं चे ' त्यादि, फलसहस्रं च 'वृन्त बन्धानां 'वृ
रूढितः स्त्रीलिङ्गनिर्देशः । स्तनैः पूर्व हृते पश्चादानीसे,वृ० १ म्ताकप्रभृतीनां फलसहस्रं च नालबद्धानां, 'तेऽवि सम्वे'
उ०३ प्रक०। इत्यादि, तेऽपि सर्वं भेदा अपिशब्दादन्येऽपि तथाविधाः
हरिताहतिका--त्रि० । हरितेषु वनस्पतिषु श्राहृतं हरिताहरितकायमेव समवतरन्ति-हरितकायऽन्तर्भवन्ति हरि
कृतिका । बनस्पतिष्वाहते, स्तेनानीतप्रतीच्छायां च । व्य० 'तकायोऽपि वनस्पती बनस्पतिरपि स्थावरेषु स्थावरा अपि
८ उ०। ('उबहि' शब्दे द्वितीयभागे १०७५पृष्ठे हताहतिकावजीवेषु।जी०३प्रति०९उजात्यार्यभेदे,प्रज्ञा०१पद । (वक्तव्यता
स्नग्रहणं निषिद्धम् ।) 'श्रारिय' शब्दे द्वितीयभागे ३३७ पृष्ठे उन्ला । )
हरिरेणु-हरिद्रेणु-पुं० । नीलवर्णपांशी, शा०१ श्रु०१६ अ०। हरियम-हरितक-पुं० । जीरकादिक,चं०प्र०२० पाहु० । भ० ल-दरिल- नागदत्ता-यशोमती-रत्नवतीना सू०प्र० । स्था० । इस्वतृणे, शा०१ श्रु०१०।
दत्तचक्रिभार्याणां पितरि, उत्त० १३ अ०। हरियपएणी-हरितपर्णी-स्त्री० । केचिद्गृहेषु राशो दण्डं द- हरिवंस-हरिवंश-पुंहरिः-पूर्वभववैरिसुरानीतहरिवर्षक्षेत्रस्वा देशतापहारार्थमागन्तुकः पुरुषो मार्यते गृहस्योपरिष्टात् युगलं तस्य वंशो हरिवंशः। कल्प०अधि०२ क्षण । हरेः पुरुश्रावृक्षशाखा चिई क्रियते योऽप्यन्योऽविज्ञात आगमिष्य- पविशेषस्य बंशो,हरिवंशः । हरिवर्षजातहरिनाम्नः पुरुषजाति सोऽप्येवं भविष्यतीति सूचके चिह्ने, बृ० १ उ० २ प्रक० । तायां पुत्रपौत्रादिपरम्परायाम् , स्था० १० ठा० ३ उ०॥ हरियकंति-हरितकान्ति-स्त्री० । शाकबहुलदेशे शाकभक्षणे , कल्प० । कौशाम्बीनगर केनचिद राज्ञा काचित् शालापतिवृ०१ उ०२ प्रक० । औ०।
भार्या वनमाला नाम्नी सुरुपति स्वान्तःपुरे क्षिप्ता, सशा
लापतिस्तस्या वियोगेन विकलो जातो यं कंचन पश्यति हरियभह-हरितभद्र-पुं० । यक्षभेदे , प्रशा०१ पद ।
तं वनमाला वनमालेति जल्पति । एवं च कौतुकाक्षिप्तरहरियभोयण-हरितभोजन-न० । हरितानि मधुरतणकटुभा
नेकैः लोकैः परिवृतः पुरे भ्रमन् वनमालया समं क्रीडता एडादीनि एघ, भुज्यन्ते इति भोजनानि । औ०। मधुरतपादि- राज्ञा दृष्टस्ततश्चास्माभिरनुचितं कृतम् , इति चिन्तयन्ती विशेषरूपेषु भोजनेषु . स्था०६ ठा० ३ उ० ।
तौ दम्पती तत्क्षणात् विद्युत्पातेन मृतौ हरिवर्षक्षेत्रे युगहरियभोयणा-हरितभोजना-स्त्री०ाहरितानि भोजनानि यस्यां लित्वेन समुत्पन्नौ, शालापतिश्च तौ मृतौ श्रुत्वा श्राः पासाहरितभोजना। हरितभोजनबन्याम , श्राव०४ श्र०। पिनोः पापं लगभ् , इति सावधानोऽभूत् । ततोऽसौ वैरा
ग्यात्तपस्तपत्वा व्यन्तरोऽभूत् . विभङ्गज्ञानेन च तौ दृष्टा हरियवेरुलियवण्णाभ-हरितकैडूर्यवर्णाभ-पुं० । हरितश्चासौ
चिन्तितवान् , अहो ! इमो मद्वैरिणी युगलसुखमनुभूय देवी परुलियवर्णाभश्चेति । नीलवणे वैडूर्यभेदे,भ०१६ श०६ उ०। भविष्यतस्तत इमो दुर्गती पातयामीति विचिन्त्य स्वशक्त्या हरियसाग-हरितशाक-न० । पत्रशाके, विपा०१ श्रु०८१०। संक्षिप्तदेहौ तौ इहानीतवान् , पानीय च राज्यं दत्त्या सप्त हरियसुहुम-हरितसूक्ष्म-न० । अत्यन्ताभिनवोद्भिन्ने पृथिवी. व्यसनानि शिक्षितौ, ततस्तौ तथाभूतौ नरकं गती । श्रथ
तस्य वंशो हरिवंशः । कल्प० १ अधि०२ाण । श्रा०म०। समानवणे हरितके, स्था० ८ ठा० ३ उ० । दश । कल्प।
हरिवंसकुलुप्पत्ति-हरिवंशकुलोत्पत्ति-स्त्री० । हरिबंशलक्षणसे किं तं हरियसुहुमे! हरियसुहुमे पंचविहे पएणत्ते, तं |
स्य कुलस्योत्पत्ती,स्था० १० ठा० ३ उ०1( अस्या व्याख्या जहा-किरहे जाव सुकिल्ले अस्थि हरियसुहुमे । पुढवी- 'अच्छर' शउने प्रथमभागे २०० पृष्ठे गता।) समाणवस्मए णाम पमते,जे निग्गंथाण वा निग्गंथीणं वा हरिवंसग-हरिवंशक-पुलहरिघंशजे मनुष्ये,स्था०६ठा० ३३० । .जाव पडिलेहियव्वे भवइ । सेतं हरियसुहमे । कल्प. हरिवंसगंडिया-हरिवंशगण्डिका-स्त्री० हरिवंशमात्रयक्तव्य. ३ अधि०६क्षण।
तार्थाधिकारानुगतायां घाक्यपद्धती, स। हरिया-हरिता-स्त्री० । जम्बूद्वीपे पूर्वावरेण लवणसमुद्रं स- हरिवास--हरिवास--पुं० । जम्बूद्वीपस्य भरतापेक्षया तृतीये व.
मुत्सर्पस्या स्वनामण्यातायां नद्याम् , स. १४ सम० । र्षक्षेत्रे,स्वनामख्याते तदधिपतिदेधे च । स्था० १० ठा०३ उ०। हरियाल-हरिताल-पुं० । पृथिवीकायरूपे ( जी. ३ प्रति० कहि ण भन्ते ! जम्बुद्दीवे दीवे हरिवासे णाम वासे ४ अधि०।)वर्णकद्रव्ये , हा० १७०१०। प्राचा० । पएणते,गोयमा णिसहस्स वासहरपब्बयस्स दक्षिणेणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org