________________
हरिवास
Jain Education International
महाहिमवन्तवासहरपव्ययस्स उत्तरेणं पुरस्थिमलसमुदइस पञ्चत्यमेणं पञ्चत्थि मलसमुदस्स पुरस्थिमेगं एत्व जम्मूदीचे दीवे दरिवासे ग्रामं वासे पण, एवं जाव पच्चरिथमिलाए कोडीए पच्चत्थिमिम्लं लवणसमुदं पुढे अट्ठ जोअणसहस्वारं चत्तारि एगवीसे जोअणसए एगं च एसवी सहभागं जोधणस्स पिक्खम्भेयं तस्य बाहा पुरत्थिमपच्चत्थिमेणं तेरस जोअणसहस्साई तिमि अ एगस जो अगए छब एगूगवीसहभाए जो अगस्स अद्वभागं च आयामेति १ । तस्स जीवा उत्तरेणं पाईपडीखापया दुहा लवणसमुदं पुट्ठा पुरथिमिलाए कोडीए पुरत्थिमिल्लं •जाब लवणसमुदं पुट्ठा तेवत्तरिं जो णमहस्सा सप व एगुत्तरे जोअवसर सत्तरस य एगुणपीसभाए जोअणस्स श्रद्धभागं च आयामे २ तस्स धणुं दाहिणं चउरासीईं जो णसहस्साई सोलस जोयणाई चत्तारि एगूणवीसभाए जो णस्स परिक्खवेणं ३ | हरिवासस्स यं भंते! वासस्स फेरिसए आगारभाव पडीआर पाने गोमा ! बहुसमरमणि भूमिभागे पते जाव मणीहिं नहि उपसोभिए एवं मखीणं तखाय य वो गन्धो फासो सो भागियो। हरिवासे णं तत्थ तस्थ देसे तर्हि तर्हि बहवे खुड्डा खुड्डि ओ एवं जो सुसमाए अणुभावो सो चैव अपरिसेसो वत्तव्यो त्ति । कहि गं भन्ते ! हरिवासे वासे विष्ठावई खामं वट्टवेअड्डपञ्चए प गोयमा हरीए महाराईए पथत्थिमेवं हरिकंताए महाराईए पुरस्थिमेणं हरिवासस्स वासस्स बहुमज्झदे सभाए एत्थ विटावईणामं वचेष्यनुपन्नए परगने एवं जो व सावइस्स विक्खंभुचत्तु देह परिपठाणवावासी सो Prasana भाणिश्रव्वो णवरं देवो पउमावई ० जाव विश्वावइवाभाई अरुणे इत्थदेवे महिड़ी एवं जाब दाहिनेणं रायहाथी से अव्वा, से केणट्टेणं भन्ते ! एवं बुच्चs हरिवासे, वासे १, गोथमा ! हरिवासे वासे मणुआ अरुणा अरुणो मासा च्या गं संखदलसनिकासा हरिवासे इत्थ देवे महिड़ी जाय पलिषमईए परिवस से द्वेगं गोश्रमा ! एवं बुच्चइ | ( सू० ८२ ) 'कहि भन्ते इत्यादि योजना परियोजनानि कायधि कानिएको भायोजनस्य निष्कश्येन म हाहिमवतो द्विगुणविष्कम्भकत्वादिति । अधुनाऽस्य बाहावित्रयमाह--" तस्स बाहा " इत्यादि, 'तस्स जीवा' इत्यादि, 'तस्स 'मियाहि क्रम्। अथास्य स्वरूपं पिपृच्छपुरा - 'हरिवास' इत्यादि, हरिवर्षस्य वर्षस्य भ
"
.
1
(१९६६) श्रभिधानराजेन्द्रः ।
و
हरिवासकूड
गवन् ! कीदृश आकारभावप्रत्यवतारः प्रज्ञप्तः ?, गौतम ! बहुसमरमणीय भूमिभागः प्रशप्तः श्रत्रातिदेशवाक्यमाहपायस्मणिभिस्तृयोपशोभितः एवं मणीनां हां -
.
',
गन्धः स्पर्शः शब्दध भक्तिय्यः, गद्यवरवेदिकानुसारे त्याचे अत्र जलाशयस्वरूपं निपारिवा मित्यादि, क्षेत्रस्य सरसत्वेन तत्र तत्र देशप्रदेशेषु क्षुद्रिका - दयो जलाशया श्रखाता एव सन्तीत्यर्थः अत्रैकदेशग्रहणेन सर्वोऽपि यायादिजलाशयालापको मात्राल यामाह एवं जो सुसमा 'इस्यादि पंचम उप्रकारे माने स्मिन् क्षेत्रे यः सुमायाः असवितारकस्यानुभावः स पारिशेष-सम्पूर्ण लव्य, सुषमाप्रतिभागनाम कावस्थिनकालस्य तत्र सम्भवात् । अथास्य क्षेत्रस्य विभाजकगिरिमाह-- 'कहि ण' मित्यादि, प्रश्नसूत्रं व्यक्तम्, उत्तरसूत्रे हरितो- हरिसलिलाया महानद्याः पश्चिमाया हरिकान्ताया महानद्याः पूर्वस्यां हरिवस्य वर्षस्य बहु मध्यदेशमागे अत्रान्तरेतिनामा वृत्तवेता पर्वतः प्रज्ञप्तः अत्र निगमयलाघवार्थमतिदेशसूत्र माह-एवं चिकटापातिवृत्तवैता व्यवर्णने क्रियमाणे य एव शब्दापातिनो विकम्मोपरिक्षेप संस्थानानां वय्यासो वर्तकग्रन्थविस्तरः चकारात्तत्रत्यप्रासादतत्स्वामिराजधान्यादिसंग्रहः, विकटाप्रातिप्रभाणि विकटापातिवर्णाभानि च तेन विकटापातीनि नाम, अरुणश्चात्र देव श्राधिपत्यं परिपालयति तेन योगादपि तथा नाम प्रसिद्धम् आह विनामदेवा विकटापासीति नाम कथमुपपद्यते, उच्यते-चिकापतिपतिरिति तत्कल्पपुस्तकादिषु सामान दीनामेव नाना प्रसिद्धिरिति सामपीति सुस्थितलवणोदाधिपतेर्गीतमाधिपतित्वाद् गौतमद्वीपे इव बृहत्वविचारादिषु हैरण्ययं चिकटापासी, हरिया पानीत्युक्तं तस्वं तु केवलिगम्यम् । एवं यावद्दक्षिणस्यां दिशि मेरो राजधामी नेता अथ दरिचनामा राह 'से केणं' हत्यादि, प्रश्नसूत्रं सुगनम् । उत्तरसूत्रे हरिवर्षे वर्षे केचन मनुजा अरुणा रक्तवर्णाः, श्ररु च त्रीनपिष्टाअरुणोदिकम् श्रासन्नवस्तूनि अरुणप्रकाश न कुरुते श्रभास्वरत्वाद् इमे च द तथा इत्याह--अरुणावभासा इति, केचनश्वेता पूर्ववत् शब्दलानि शरास्ते हि अतिश्वेताः स्युस्तेषां सन्निकाशाः--सदृशाः तेन तद्योगाद्धरि
क्षेत्र को देन सूर्यचन्द्र तत्र केचनमनुष्याः सूर्य इवारुणा श्ररुणावभासाः, सूर्या रक्ताचा उद्गच्छन् गृहाने केचन द्रा इति इरय च इरयो हनुष्याः साध्ययसामलक्षणया उमेदप्रतिपत्तिः, ततस्तद्योगात् क्षेत्रं हरय इति व्यपदिश्यते, हरयश्च तद्वर्षे च हरिवर्षे यदा च मनुष्ययोगात् हरिशब्दः क्षेत्रे वर्त्तते तदा स्वभावाद्बहुवचनान्तः प्रयुज्यते, यदाह तस्यार्थमूलटीका सम्पद्दस्ती "हरयो विदेदाख पचालादितुल्या" इति यदिवा हरिवर्षनामा श्रत्र देव अधिपत्यं परिपालयति तेन तद्योगादपि हरिवर्षम् । जं० ४ वक्ष० ।
,
"
For Private & Personal Use Only
+
दो हरिवासाई | स्था० २ ठा० ३० ।
हरिवास क्रूड - हरिवास कूट- पुं० [ जम्बूद्वीपे सन्दरस्य दक्षिणे
--
www.jainelibrary.org