________________
(१९६७) हरिवास कूड अभिधानराजेन्द्रः।
हलधरवसण महाहिमवति वर्षधरपर्वत स्वनामख्याते कूट , स्था० ८ हरिषेणो दशमचक्रवर्ती देशोनानि सप्तनवति वर्षशतानि ठा०३ उ०। जम्बूद्वीप हरिवर्षस्य क्षेत्रविशषस्याधिष्ठातृदेवेन गृहमध्युषितस्त्रीणि चाधिकानि प्रव्रज्या पालितवान् । यशवस्वीकृते निषधयर्षधरपर्वतस्य स्वनामख्याते कूटे , स्था० ६ र्षसहस्रत्वात्तदायुषकस्यति । स०६७ सम। स्वनामख्याते ठा०३ उ०।
ऋषभंदयपुत्रे, तनिवेशिते देशविशेषे च । कल्प० १ अधिक हरिवासय-हरिवासक-पुं० । हरिवर्षे जातो हरिवों वाऽस्य ७ क्षण। वासः । हरिवर्षे उत्पन्ने , अनु० ।
हरी-हरी-स्त्री०। जम्बूद्वीप पूर्वाभिसुनेन लवणसमुद्रं समुहरिवाहण-हरिवाहन-पुं०। नन्दीश्वरद्वीपस्य अपरार्धादि- सर्पन्त्यां स्वनामख्यातायां महानद्याम् , स्था०७ ठा०३ उ० । पनौ देवे , जी० ३ प्रति० ४ अधिः । द्वी०।
हरीडक-हरीतक-० । कोकणदेशप्रसिद्ध कषायबहुले पहरिवेरुलियवपाभ-हरिहर्यवर्णाभ-न०। हरिः पितो घों, थ्याफल, प्रज्ञा० १ पद। वैडूर्य मणिविशेषस्तस्य वर्णो नीलो वैडूर्यवर्णस्ततो द्वन्द
हरीयई हरीतकी-स्त्री० । स्वनामख्याने वृक्ष, हरीतकीफल स्तद्वादाभाति यत्तद्धरियडूर्यवर्णाभम् । स्था०१० ठा०३३०॥
च । विश० । " ग्रीष्म तुल्यगुडां सुसन्धवयुतां मेघायननीलवैडूर्यवर्णाभे , भ० १६ श०६ उ० ।
द्धऽम्बर, तुल्यां शकरया शरद्यमलया शुण्ठ्या तुषारागमे । रिम-रप-धा०ा हर्ष,"वृपादानामारः" ।।८।४।२३५ ।। इति पिपल्या शिशिर वसन्तसमये नौद्रण संयोजिता, पंसा ऋतः 'अरि ' इत्यादेशः । हरिसइ । हृष्यति । प्रा०४ पाद । प्राप्य हरीतकीमिव गदा नश्यन्तु त शत्रवः ॥ १॥" सूत्र. १ हुष-पुं०। हर्षणं हर्षः । आतुमनःप्रमोदे , ध०१ अधि। शु०८ १० प्रा०म० । शा० । मनसः प्रीतिविशेपे, विशे०। रूदिगम्या- हरे-हरे--अव्य० । क्षेपादिषु, “हरे क्षेपेच" ॥८।२।२२० ॥ भरणविशेषे, औ०। सन्तोषे, जीवा०२० अधिका"हरिसबस- क्षेपे संभाषणे रतिकलहयोश्च हरे इति प्रयोक्तव्यम् । क्षेप-हर विसापमाणहियया" हर्षवशेन विसर्पद विस्तारयायिदय णिलज्ज । संभाषणे-हरे पुरिसा । रतिकलहे-हरे बहुघलह । यस्याः सा । भ०६ श० ३३ उ० । कल्प० । रा०।
प्रा०९०२ पाद । हरिमपुर-हर्षपूर-पुं० । अजमरनिकटवर्तिनि सुभटपालस- हरेडगाइ-हरीतक्यादि-पुं० । पथ्याप्रभृतो, पञ्चा० १० विषा 'म्बन्धिान स्वनामख्याते पुरे, कल्प०२ अधि०८ क्षण। हरणुया-हरेणुका-स्त्री० । प्रियङ्गो , उत्त० ३ ०। हरिसप्पोमावरम -हर्षप्रद्वेषापन्न-पुं०। हर्षश्च प्रद्वेषश्च हर्षप्र- ।
द्वल-हल-पुं० । लाङ्गले, औ० । प्रश्न शा। हलधरे बलदुषं तदापनः । रागद्वेपसमाकुल. सूत्र०९ श्रु० ३ १०१. उ० दवे. नामैकदेशग्रहणात-"नचंतस्स य लीला-पातुक्खयेन हरिसह-हरिसह-पुं० । श्रालम्बिकायां वीरजिनस्य प्रिय
कंपिता वसुधा । उच्छलन्ति समुहा, सइला निपतन्ति तं हलं पृच्छके , श्रा० म०१० । दाक्षिणात्यानामग्निकुमाराणा- नमथ ॥१॥" प्रा०४ पाद । श्रेणिकराजस्य कुक्षिज पुत्रे, अणुन मिन्द्रे . स्था०२ ठा० ३ उ० ।
(सच बीरान्ति के प्रव्रज्य पांडश वर्षाणि श्रामण्यं परिणाहरिसहकूड-हरिसहकूट-न० । जम्बूद्वीप यक्षस्कारपर्यने
ख्य जयन्ते कल्पे उपपद्य महायिह सेत्स्यतीति अनुर
रोपपातिकदशानां द्वितीये वर्गे षष्ठऽध्ययने सूचितम् ।) म्घनामख्यान कटे . स्था० ६ ठा०३ उ० । उत्तग्धेणिपतिविपुत्कुमारेन्द्रस्य माल्यबद्वपंधरकूट, जं. ४ यक्षा। हलकुद्दाल-हलकुद्दाल-पुं० । हलस्योपरितने भागे, उपा० २ हरिसाह-हरिमाधु-पुं० श्राचाराङ्गमत्र कृतायोटीकाकारका
अ.।" हलकुद्दालसंठिया से हणुया गलकडियं च तस्स म्य शीलाङ्गाचार्यस्य टीकाकरणसहायके साधी, प्राचा. १
खई" उपा०२०। श्रृ० अ०४ उ.॥
हलद्दा-हरिद्रा-स्त्रीला "पाथ पृथिवी-प्रतिश्रुन्मूषिक-हरिद्राहरिमिह हरिशिख-पुंछ । उत्तरणिपतिविद्युत्क्रमान्द्रे स्था०
बिभीतकेयत्" ।।१।८८ ॥ इति श्रादेरितोऽकारादेशः ।
"हरिद्रादी लः " || १ | २५४ ॥ इति रस्य लः । हलहा । ४ . १ उ.।
प्रा०।"छायाहन्द्रियोः" | ३ ३४॥ इति खिंयां की। हरिसेण-हरिपेण- पुं० । काम्पिल्यनगर जाने दशमचक्रवर्ति- हलद्दी । इलद्दा । पीतवर्णे मूलभदे, प्रा०३ पान । नि , नी०२४ कल्प । म०। प्रब । प्रायः । स्था।
हलधर-हलधर-पुं० । बलदेवे , प्रथम २०६ द्वार । बा । हरिसेणे णराया चाउरंतकवडी पगूणण उई वाससयाई
प्रज्ञा । जंक । रा०। प्रा०म०। महाराया होत्था । (मू०८६)म०८६ सम।
हलधरकोसज्ज हलधरकोशेय-न। बलदेववस्त्रे,ौ० । रा०। हरिसेणे ण राया चाउरंतचक्कवट्टी दसूणाई मत्ताणउइ
हलधरवमण हलधरवसन-न । हलधरो बलदेवस्तस्य - वाससगाई अगारमझ वमित्ता मुंडे भविना ग जाव
। सनम् । बलंदयवा तच्च किल नीलं भवति । सदेव नथा
स्वभावतो हलधरस्य नीलवस्त्र परिधानात् इति, नीलापपव्वइए । (मू०६७४)
। मायामिदं वरयत । रा०। ३००
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org