________________
सध्य
हलप्प - देशी - बहुभाषिणि दे० ना० ८ वर्ग ६१ गाथा | हलचल देशी- फलफले
०६४ गाथा । हलाहला - अव्य०। देशविशेषगौरवार्थ स्यामन्त्रणवचने,
(१९१८) अभिधानराजेन्द्रः ।
दश० ७ ० ।
हलेले पेशी सपा
मन्त्रये "मामिला इसे सा
या " ॥ ८६ । २ । १६५ ॥ एते सख्या श्रामन्त्रणे वा प्रयोक्तव्याः । "पण माणस्स इला । हले हयासस्स" प्रा० । विशेषगौरवार्थे स्त्र्यामन्त्रणे. दश० ७ श्र० । ( अत्रत्या व्याख्या 'मासा' शब्दे पञ्चमभागे गता ।) श्रीन्द्रियजीवविशेषे, प्रज्ञा० १ पद । हलि-हली बी० पक्षिविशेषे० ३ ०
इलिन - हालिक - पुं० । “बाऽव्ययोत्खातादावदातः " ॥ ८ । १ । ६७ ॥ इति श्रादेराकारस्य श्रद्वा । हलिश्रो । हालियो । हलवाइके प्रा० १ पाद ।
"
हलिपच हरिद्रपत्र-म० चतुरिन्द्रियजी
०१
हमंत
एगमि कुंडलजुल एगम्मि वत्थजुयलं तुट्टाए गहियाणि । या अभी सामि पुरु' को अमोरायसिस' ति । सामिणा उदायो बागरिश्रो, अश्रो परं वज्रमउडा पतिता अन पच्छा सेणि चिंते ' कोणिस्स दिजिद्दि ' ति इस्स दस्थी दिनों से विशस्त्र देवदियोहारो भ विव्ययंते सुनंदार खोमजुयलं कुंडलजुयलं व हलवि हला दिनाणि । महया विहवेण अभश्रो नियजणणीसमेलिस्स देशादेवी अंगसम्भूषा तिनि य पुता कृतियों दशविला ।" नि० १ ० १ वर्ग । श्रा० क० । आव० । श्रा० म० । गोवालिका तृणसमाकारे कीटविशेषे भ० १५ श० । राजगृहे श्रेणिकराशो धारियां जाते पुत्रे, (* जयंते दोनि " जयन्ते विमाने उपपद्यसेत्स्यतीत्यादि 'महासीद्दसेण ' शब्दे षष्ठे भागे व्याख्यातम् । )
१
1
•
हल्लफ लिअ - देशी - श्राकुलत्वे, दे० ना०८ वर्ग ५६ गाथाः । हलि-देशी-चलते. दे० ना० वर्ग ६२ गाथा | इल्लीस- देशी रासे, दे० ना० व ६१ गाथा हल्लोहलिया - हल्लोहलिका स्त्री० । सरट्याम्, “हलो इलिया अहिलोडी सरडी कक्किंडी" इत्येकार्थाः । कल्प० ३ अधि०
६ क्षण
-
पद । जी० ।
हलिमच्छ हरिद्रमत्स्यपुं० मत्स्यविशेष०१ पद विपा० । हलिमलिया-दरिद्रमुनिका श्रीयादपृथिवीकाय
विशेषे, प्रशा० १ पद | हलिागुलिया हरिद्रागुटिका- स्त्री हरिहासारनिर्जिता यां गुटिकायाम्, जी० ३ प्रति० ४ अधि० । हलिदा भेष - हरिद्राभेद पुं० हरिद्रा जी०३०४ अधि० । रा० ।
9
"
Jain Education International
इलिडुग- हरिद्रुक - पुं० । स्वनामख्याते नगरे । यत्र विहार
क्रमेण स्वामी गतः । श्र० चू० १ अ० । इलिसागर - हरिसागर - पुं० । मत्स्यविशेषे जी० १ प्रति० ।
"
प्रज्ञा० ।
| ।
इलुम लघुक न० "लघु ल हो" ८ २ १२२ ॥ - - । इति लघुकर इसे ले लोस्यो वा भवति । हलु | लहु शीधे प्रा० २ पाद ।
मुबेर्हो हुब हवाः " ॥ ८४॥
हव-भू-धा० सत्तायाम्, ६० तोह हु हवा इत्येते आदेश पर हो। होन्ति । हुवइ । हुवन्ति । हवइ । हवन्ति । भवति । भवन्ति । प्रा० ४ पाद ।
हविश्व भूत्वा अय० उत्पद्येत्यर्थे "कच इदूनी " ॥ ८ | ४ | २७१ ॥ शौरसेन्यां क्त्वाप्रत्ययस्य इय दूग इत्यादेशौ वा भवतः । हविश्र । होदूण । प्रा० । प्रक्षिते, 'हविश्रं ' म्रक्षितम् । ३० ना०८ वर्ग ६२ गाथा ।
66
-
हवे हवे - अव्य० | हवे इत्येतदपि नन्दयं हिशब्दार्थत्वाचस्मा "ये सशरीरस्य प्रियाप्रियपोरपद्दतिरस्ति" इति श्रुतिः। विशे० ।
हव्य - हव्य - न० । शीघ्र, अनु० । स्था० । आचा० । ० । जी० । श्र० । नं० । भ० । विपा० । नि० ।
- देशी सतृष्णे देना० ८ वर्ग ६२ गाथा ।
।
हलूरइल-हल्ल-पुं० । चम्पा कृषिकराजचातरि श्रेणिकस्य हव्यवाह- हव्यवाह पुं० [अम्मी आचा० १ ० ४० बेलागर्भजे पुत्रे, भ० ७० ६ उ० ।
>
३ उ० ।
"नामा विस्तादेवी अंग जाप से भायरा वि अस्थि । अहुणा हारस्स उप्पती मनइसकी यस्स भगवंत पर निष्यसि पर्ससंकरेह । तम्रो सेडुयस्स जीवदेको तम्भतिरंजिश्रो सेगिस तुट्ठो संतो अट्ठारसर्वक हार देह, दोभि य वट्टगोलके दे। सेपिणं सो हारो बेल्लणार दिनो पियति काउं, यह सुनेर अभयमंतिजरागीर तार हट्टाए किं अहं
इस इस धा० हासे, इनिष्कासने, "ते
1
-
66
| ४ | २३६ ॥ इति अन्ते ऽकारः । हसइ । प्रा० । “ इसेर्मुजः ॥। ८ । ४ । १२६ ॥ इति इगुआदेश गुंजा । इसति । प्रा० । " वर्त्तमाना - पश्चमी - शत्रुषु वा " ॥ ६ । ३ । १५८ ॥ इति श्रकारस्थाने एकारो या । इसे | इस प्रा० ३ पाद ।
For Private & Personal Use Only
39
रूति काऊ अच्छोडिया भग्गा, तत्थ | हसत - हसत् - त्रि० । परिहासं कुर्वति भ० १३ शु०६३० । “ईतः
www.jainelibrary.org