________________
.
.
हरिएस अभिधानराजेन्द्रः।
हरिएस प्रत्याख्यानपरिक्षया च प्रत्याख्याय 'चरेज दन्त' ति बच
जोगा सुया सरीरं करीसंऽगं । मव्यत्ययाचरेयुर्यागे प्रवर्तेरन् , भवन्त इति गम्यते । पठन्ति
कम्म एहा संजमजोग संती, च-चरन्ति वंत' ति अत्र च यत एवं दान्ताश्चरम्स्यतो
होमं हुणामी इसिणं पसत्थं ।। ४४॥ भर्वादरप्येचं चरितव्यमिति भाव इति सूत्रार्थः । प्रथमप्रश्नप्रतिवचनमुक्तं. शेषप्रश्नप्रतिवचनमाह
सपो-बाह्याभ्यन्तरभेदभिन्न ज्योतिः-अमिः, यथा हिसुसंवुडा पंचहि संवरेहि,
ज्योतिरिन्धनानि भस्मीकरोत्येवं तपोऽपि भावेन्धमानि
कर्माणि , जीवो-जन्तुज्योतिः स्थान-तपोज्योतिषस्तवाश्रइह जीवियं अणवकंखमाणो।
यत्वात् , युज्यन्ते-सम्बध्यन्ते स्थकर्मणेति योगाः-मनोबोसट्ठकाभो सुइचत्तदेहो,
थाकायाः भुवः, ते हि शुभव्यापाराः हस्थानीयाः, तपा__ महाजयं जयई जनसिटुं ॥ ४२ ॥
ज्योतिषो ज्वलनहेतुभूताः तत्र संस्थाप्यन्त इति, शरीरं-कसुख संवृतः-स्थगितसमस्तानवद्वारः सुसंवृतः कः ?- रीषा, तनैव हि तपोज्योतिरुद्दीप्यते,तद्भायभावित्यासस्य, पञ्चभिः-पसंख्यैः संघरैः-प्राणातिपातयिरत्यादिवतः 'हे' कर्म-उतरूपम् पधास्तस्यैव तपसा भस्मीभायनयनात्, स्थस्मिन् मनुष्यजन्मनि, उपलक्षणत्वात्परत्र च जीवितं- 'संजमजोग ' त्ति संयमयोगाः-संयमव्यापाराः शान्तिः प्रस्तावादसंयमजीवितम् अनवकान्-अनिच्छन् , यद्वा- सर्वप्राण्युपद्रवापहारित्वात्तेषां, तथा' होम ' ति होमेन भगम्यमानस्वाज्जीवितमपि-अायुरप्यास्तामन्यनादि , शुद्दीति तपोज्योतिरिति गम्यत,ऋषीणां-मुनीनां सम्बन्धिअनवकान् यत्र हि व्रतबाधा तत्रासौ जीवितमपि न मा 'पसत्य' ति प्रशस्तेन जीवोपघातरहितत्वेन विवेकिभिः गणयति, अत एव व्युत्सृष्टो-विविधैरूपायैर्विशेषेण या लाघितेन सम्यकचारित्रेणेति भावः । अनेन च कतरेण होमे. परीषहोपसर्गसहिष्णुतालक्षणेनोत्सृष्टः--त्यनः--कायःश- न जुहोषि ज्योतिरिति प्रत्युक्नमिति सूत्रार्थः । तदेतेन 'किं रीरमनेनेति व्युत्सृएकायः, शुचिः-अकलुपव्रतः स चासो माद्दना जोइसमारहंता' इत्यादिना लोकप्रसिद्धयज्ञानां स्नात्यनदेहश्च अत्यन्तनिष्प्रतिकर्मतया शुचिल्यनदेहः , महान् नस्य च निषिद्धत्वाद्यवस्वरूप तैः पृष्ठं कथितं च मुनिना । जयः कर्मशत्रुपराभवनलक्षणो यस्मिन् यज्ञश्रेष्ठऽसौ महा
इदानी स्नानस्वरूपं पिपृच्छिषव इदमाहुःजयस्तं, क्रियाविशेषणं वा महाजयं यथा भवत्येवं यजते
के ते हरए के य ते संतितित्थे, यतिरिति गम्यते,ततो भवन्तोऽप्येवमेव यजन्तामिति भावः' तिवचनव्यत्ययेन या · जय 'त्ति यजता, कमि
कहंसि एहारो व रयं जहासि। स्याह-'जरणसिटुं' ति प्राकृतत्वाच्छैष्ठयकं , श्रेष्ठबचनेन मायक्ख णे संजय ! जक्खपूइया,! चैतद्यजन एव स्विष्टं कुशला वदन्ति , एष एव च कर्मप्र.
इच्छामु नाउं भवो सगासे ॥४५॥ णोदनोपाय इत्युक्तं भवतीति सूधार्थः ।
कस्ते-तव इदः-नदः ?, 'के य ते संतितित्थे' त्ति किंच यदीराणः श्रेष्ठयक्षं यजते अतस्त्वमपीटग्गुण एव,तथा च ते-तब शान्त्यै-पायोपशमननिमित्तं तीर्थ-पुण्यक्षेत्रतं यजमानस्य कान्युपकरणानि को वा पजनर्वािधरित्यभि
शान्तितीर्थम् , अथवा-'कानि च' किंरूपाणि 'ते' तव सप्रायेण त एयमाहुः--
न्ति-विद्यन्ते तीर्थानि-संसारोदधितरणोपायभूतानि.लो. के ते जोई के व ते जोइठाण ?,
कप्रसिद्धतीर्थानि हि त्वया निषिद्धानीति, तथा च-क्रका ते सूया किं च ते कारिसंऽगं ।
हिसि एहाओ वे' ति बाशब्दस्य भिन्नमत्वात्कस्मिन् वा एहा य ते कयरा संति भिक्खू ,
नातः-शुचिर्भूतो रज इव रजः-कर्म जहासि-त्यजसि. कयरेण होमेण हुणासि जोई ? ॥ ४३ ॥ स्वं?, गम्भीराभिप्रायो हि भयांस्तत् किमस्माकमिव भवतो किम् , अयमर्थः-किरूपं ते--तव 'ज्योति' रिति अग्निः 'के ऽपि हदतीर्थ एव शुद्धिस्थानमन्यद्वेति न वि इति भावःबते जोइठाण'त्ति किंचा ते-तव ज्योतिःस्थान यत्र यो- भाचक्ष्व--व्यक्तं वद संयत! यक्षपूजित !इच्छामः--- तिनिधीयते, का श्रुयो ?--घृतादिप्रक्षेपिका दर्व्यः, किं च | भिलषामो सातुम्--अवगन्तुं भवतः--तष सकाशे-- त्ति किंवा करीषः--प्रतीतः स पवाङ्गम्-अग्न्युहीपनका
समीपे इति सूत्रार्थः। रण करीया येनासौ सन्धुक्ष्यते , एधाश्च-समिधो यका
मुनिराह-- भिरग्निः प्रज्याल्यते ,ते--तय कतरा इति-का ? 'संति-'त्ति धम्मे हरए मे संतितित्थे, चस्य गम्यमानत्याच्छान्तिश्च-दुरितोपशमनहेतुरध्ययनप
प्रणाविले अत्तपसनलेसे । द्धतिः कतरेति प्रक्रमः, "भिक्खु' इति भिक्षा ! कतरेण हो
जहि सि एहाश्रो विमलो विसुद्धो, मेन--हवनविधिना, समेन धावतीस्थादिवत् तृतीया जुहोपि-आहुतिभिः प्रीणसि, किं ?--ज्योतिः--अग्निम् पदजी. ___ सुसीइभूयो पजहामि दोसं ॥ ४६॥ अनिकायसमारम्भनिषेधन ह्यस्मदभिमतो होमः तदुपक- एयं सिणाणं कुसलेण दिहुँ, पणानि च पूर्व निपिडानीति कथं भवतो यजनसम्भवः ?
__ महासिणाणं इसिणं पसत्थं । इति सूत्रार्थः। मुनिराह--
जहिं सि एहाया विमला विसुद्धा, ...तयो जोई जीवो जोइठाणं, .....
__. महारिसी उत्तम ठाणे पति ॥४७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org