Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
हरिकूड अभिधानराजेन्द्रः।
हरिय माझ्ययद्वक्षष्कारपर्यंतस्य कृटे, निषधवर्षधरस्य पश्चमे कूटे णि विद्याधरकुलतिलकाचायजिनदत्तशिष्ये धर्मती याच । जं० १ वक्षः।
किनीमहत्तगसूनी स्वनामख्याते प्राचार्य,श्राव०६अकादश। हरिकेसीबल-हरिकेशीवल-पुं० । स्वनामख्याते साधौ, उत्त० हरिभटसारवलेशस्य प्रभा व शागते. २२० । (अप्रत्या सर्वा वक्तव्यता'हरिएस' शब्देऽस्मिन्नेव चित्रकूटनगरे हरिभद्रा नाम विद्यागर्वाध्माती ब्राह्मण श्राभागेऽनुपदमेव गता।)
सीत् । स च यद्वाक्यं नाहं बोढुं शक्नुयाम् तस्य शिष्यः स्याहरिचंद-हरिश्चन्द्र-पुं० । अयोध्यायामिक्ष्याकुवंशे त्रिशङ्कपुत्रे | मितिकृतप्रतिज्ञः, "चक्किजुग हारपणगं. पणगं चक्कीरण केसवो उशीनग्नृपसुतायाः सुनागदेव्याः पत्यो रोहिताश्वपितरि, चक्की । केसव चक्की केसव,दुचक्की केसीय चक्की या"इति गाथा ती० । कल्प० । श्रा० म०। (वनवराहरूपधारिभ्यां देवाभ्यां
भणन्तीं याकिनी नाम महतरिकांतदर्थपरिज्ञानाय पृष्टवान् , हरिश्चन्द्रस्य परीक्षेति 'चागणारसी'शब्दे षष्ठ भाग दर्शितम् ।)
सा च तं स्वाचार्यपाय नीत्याऽदीक्षयत् । तत्र सोऽखिलं ससाकेतनगरवास्तव्ये गृहपती, अन्त०६ वर्ग ५ श्र०। (सच
मयमध्यगमत् हंसपरमहंसनामानौ च शिष्यौ अदीक्षयत्। तौ धीरान्तिके प्रवज्य दश वर्षाणि श्रामण्यं परिपाल्य विपु
च प्रमाणशास्त्राधिजिगांसया बौद्धषु गती, नत्र जनाविति लपर्वते सिज इत्यन्तकृद्दशानां षष्ठवर्गस्य पश्चमाध्ययने
ज्ञाती मारितौ । ततः क्रुद्धेन हरिभद्रसूरिणा अग्नावाहोतुं स
परिवारो बौद्धाचार्य श्रआकृष्टः, ततो गुरुणाऽनुकम्पया माचि. सूचितम् ।)
तः। तदनु स हरिभद्रश्चतुर्दश शतानि प्रबन्धानां चक्रिरे, हरिचंदण-देशी--कुङ्कुमे, दे० ना० ८ वर्ग०६५ गाथा ।
विक्रमवर्षे ५३५ अयमास । द्वितीयोऽपि हरिभद्रसूरिः नागहरिण-हरिण-पुं० । मृगे, प्रव० २६ द्वार।
न्द्रगच्छीयाऽऽनन्दसूरिशिष्यः कलिकालगौतमविरुदधारकः हरिणंदी-हरिनन्दी-पुं० । उज्जयिनीवास्तव्ये स्वनाम- तत्त्वप्रबोधाद्यनेकग्रन्थकर्ता, अयं विक्रमवर्षे १२३५--१२६० ख्याते गृहपती, ध० र०२ अधि० ४ लक्षः। (अत्रत्या व
मध्ये श्रासीत् । तथा श्रीहरिभद्रसूरिणा सौगता हुता क्लव्यता 'उज्जुववहार' शब्दे द्वितीयभागे ७३६ पृष्ठे गता।)
एव होतुमारभ्य मुक्ता चा कुत्र वाऽयं संबन्धी वर्तते. हरिणेगमेसि(ग )-हरिनगमषिन्-पुं०। हरिरिन्द्रस्तत्सम्बन्धि- |
इत्याश्रित्य श्रीहरिभद्रसूरिभिः सौगता होतुं से श्राकृवात् हरिनैगमेषी। भ०५ श०४ उ०। शकस्य पदातिकटकनाय.
पास्तदनु गुरुभिज्ञातं साधू प्रहितौ ताभ्यां "गुणसेणि अग्गि.
सम्मा,सीहाणं दाघे" त्यादि चरित्रकथन मूलगाथात्रयं दत्तं, के, करप०१ अधि०२ क्षण । हरेरिन्द्रस्य नैगममादेशमिच्छती
ततः प्रबुद्धेन सूरिणा ते मुक्का इति तत्प्रबन्धे । प्रभावकचरित्रे ति हरिनैगमेषी । अथवा-हरग्न्द्रिस्य नैगमेषी नामा देवः यो
तु पणपूर्वकं वादे जितः सौगतगुरुः स्वयमेव तप्तकटाहतैल देवानन्दायाः कुक्षीरजिनमपहृत्य त्रिशलागर्ने प्रावेशयत् ।
प्राविदिति । तथा तत्रैव इह किल कथयन्ति केचिदित्थं श्रा०म०२०('वीर'शब्दे पष्ठ भागे वक्तव्यताऽस्य द्रव्या।)
गुरुतरमन्त्रजपप्रभावतोऽत्र सुगतमतबुधान् विकृष्य तप्तन तु शक्रस्य देवेन्द्रस्य पदात्यनीकाधिपती, स्था० ७ ठा०३ उ० ।
हरिभद्रगुरुर्जुहाव तेलेन . इत्यपि लिखितमस्तीति । ही०१ हरितग-हरितक-पुं० नीलके दुर्वादिवनस्पती, प्रश्न०३ संव०
प्रका० । पञ्चाशकाख्यप्रकरणकारके प्राचार्ये.पश्चा०१६विवा द्वार। प्रज्ञा
"प्राचार्यहरिभद्रेण, या सन्तापसङ्गता। चैत्यवन्दनसूत्रस्य, से किं तं हरिया?, हरिया अणेगविहा पहाता ,तं वृत्तिललितविस्तरा ॥१॥" ला अनुयोगद्वारटीकाकारके, तहा-"अोरुह वोडाणे , हरितग तह तंदुलेजगतणे
ज्यो०२ पाहु० । “मध्ये समस्तभूपीठं यशो यस्याभिवर्द्धते । य । वत्थल पोरग मजा-रयाइ विल्ली य पालक्का ॥३७।।
तस्मै श्रीहरिभद्राय , नमटीकाविधायिने ॥१॥" नं० । दगपिप्पली य दबी, सोत्तिय साए तहेव मंडुक्की । मृ
हरिमन्थ-हरिमन्थ-न० । धान्यविशेष, प्रव० १५६ द्वार । कृलग सरिसब अंबिल, साएय जियंतए चेव ॥३८|| तुलस
घणचणके, ध०२ अधि० । ग० । नि० चू०।। फएह पोराले,फणिजए अजए य भूयणए । वारगदमण
हरिमहाणई-हरिमहानदी-स्त्री० । निषधपर्वते पमहदनिर्गते गमरुयग, सतपुष्फिदीवरे य तहा ॥ ३९ ॥"जे या बना
महानदीभेदे. ज०४ वक्षः। ( तिगिच्छदह' शब्द चतुर्थतहप्पगारा । से तं हरिया । प्रज्ञा०१ पद ।
भागे २२४० पृष्ठे व्याख्यातेषा।) 'हरितगररिजमाणा'-हरितकाश्च ते नीलका रेरिज्यमाना- हरिमिच्छ-हरिमिच्छ-पुं० । कृष्णचणके, दश०६ श्र०। श्च देदीप्यमाना हरितकररिज्यमानाः । भ० १ श०२ उ०। हरिमेला-हरिमेला-स्त्री० । वनस्पतिविशेषे, औ० । हरिप्पवायदह-हरित्प्रपातहद-पुं०। हरिन्नद्याः प्रपापतहंदे,
हरिय-हरित-त्रि० । शुकपुच्छवद् वर्णविशषपरिणने, हरितभेस्था हरिपवायदहे चेव त्ति हरिनदी-प्रागुक्तलक्षणा यत्र नि
दे च इति वृद्धाः । औ० । उपरि बीजेषु , सूत्र० १ श्रृ० . पतति । यश्च हे शते चत्वारिंशदधिके श्रायामविष्कम्भाभ्यां
अ० । शा० । अधुरोद्भिन्नबीजे, बृ० । मधुरतृणादिविसप्तशतानि एकोनषष्टयधिकानि परिक्षेपेण यस्य च मध्य
शेषे, स्था०६ ठा० ३ ०। दूर्वादिके, भ०७ श० ६ उ०। भागे हरिदेवताद्वीपः द्वात्रिंशद्योजनायाभविष्कम्भः एकोत्तरशतपरिक्षेपः जलान्ताद् द्विकोशोच्छितो हरिदेवताभवन-भूषि
प्रश्न । सूत्र० । आचा० । शार्दूले, जी०३ प्रति०४ अधिक।
हरितसूचममत्यन्ताभिनवोद्भिन्ने पृथिवीसमानवणे, स्था० तोपरितनभागोऽसौ हरित्प्रपातहद इति । स्था०२ ठा०३ उ०।
८ ठा० ३ उ । तन्दुलीयकाध्यारुहवसुलबदरकमाइरिभा--हरिभद्र--पुंका श्वेताम्बराचायजिनभद्रनिगदानुसारि | जाणाटिकाजिली
जीग्पादिकालिल्लीपालक्यादिषु, प्राचा०१ श्रु०१ १०५उ० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280