Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
.
.
हरिएस अभिधानराजेन्द्रः।
हरिएस प्रत्याख्यानपरिक्षया च प्रत्याख्याय 'चरेज दन्त' ति बच
जोगा सुया सरीरं करीसंऽगं । मव्यत्ययाचरेयुर्यागे प्रवर्तेरन् , भवन्त इति गम्यते । पठन्ति
कम्म एहा संजमजोग संती, च-चरन्ति वंत' ति अत्र च यत एवं दान्ताश्चरम्स्यतो
होमं हुणामी इसिणं पसत्थं ।। ४४॥ भर्वादरप्येचं चरितव्यमिति भाव इति सूत्रार्थः । प्रथमप्रश्नप्रतिवचनमुक्तं. शेषप्रश्नप्रतिवचनमाह
सपो-बाह्याभ्यन्तरभेदभिन्न ज्योतिः-अमिः, यथा हिसुसंवुडा पंचहि संवरेहि,
ज्योतिरिन्धनानि भस्मीकरोत्येवं तपोऽपि भावेन्धमानि
कर्माणि , जीवो-जन्तुज्योतिः स्थान-तपोज्योतिषस्तवाश्रइह जीवियं अणवकंखमाणो।
यत्वात् , युज्यन्ते-सम्बध्यन्ते स्थकर्मणेति योगाः-मनोबोसट्ठकाभो सुइचत्तदेहो,
थाकायाः भुवः, ते हि शुभव्यापाराः हस्थानीयाः, तपा__ महाजयं जयई जनसिटुं ॥ ४२ ॥
ज्योतिषो ज्वलनहेतुभूताः तत्र संस्थाप्यन्त इति, शरीरं-कसुख संवृतः-स्थगितसमस्तानवद्वारः सुसंवृतः कः ?- रीषा, तनैव हि तपोज्योतिरुद्दीप्यते,तद्भायभावित्यासस्य, पञ्चभिः-पसंख्यैः संघरैः-प्राणातिपातयिरत्यादिवतः 'हे' कर्म-उतरूपम् पधास्तस्यैव तपसा भस्मीभायनयनात्, स्थस्मिन् मनुष्यजन्मनि, उपलक्षणत्वात्परत्र च जीवितं- 'संजमजोग ' त्ति संयमयोगाः-संयमव्यापाराः शान्तिः प्रस्तावादसंयमजीवितम् अनवकान्-अनिच्छन् , यद्वा- सर्वप्राण्युपद्रवापहारित्वात्तेषां, तथा' होम ' ति होमेन भगम्यमानस्वाज्जीवितमपि-अायुरप्यास्तामन्यनादि , शुद्दीति तपोज्योतिरिति गम्यत,ऋषीणां-मुनीनां सम्बन्धिअनवकान् यत्र हि व्रतबाधा तत्रासौ जीवितमपि न मा 'पसत्य' ति प्रशस्तेन जीवोपघातरहितत्वेन विवेकिभिः गणयति, अत एव व्युत्सृष्टो-विविधैरूपायैर्विशेषेण या लाघितेन सम्यकचारित्रेणेति भावः । अनेन च कतरेण होमे. परीषहोपसर्गसहिष्णुतालक्षणेनोत्सृष्टः--त्यनः--कायःश- न जुहोषि ज्योतिरिति प्रत्युक्नमिति सूत्रार्थः । तदेतेन 'किं रीरमनेनेति व्युत्सृएकायः, शुचिः-अकलुपव्रतः स चासो माद्दना जोइसमारहंता' इत्यादिना लोकप्रसिद्धयज्ञानां स्नात्यनदेहश्च अत्यन्तनिष्प्रतिकर्मतया शुचिल्यनदेहः , महान् नस्य च निषिद्धत्वाद्यवस्वरूप तैः पृष्ठं कथितं च मुनिना । जयः कर्मशत्रुपराभवनलक्षणो यस्मिन् यज्ञश्रेष्ठऽसौ महा
इदानी स्नानस्वरूपं पिपृच्छिषव इदमाहुःजयस्तं, क्रियाविशेषणं वा महाजयं यथा भवत्येवं यजते
के ते हरए के य ते संतितित्थे, यतिरिति गम्यते,ततो भवन्तोऽप्येवमेव यजन्तामिति भावः' तिवचनव्यत्ययेन या · जय 'त्ति यजता, कमि
कहंसि एहारो व रयं जहासि। स्याह-'जरणसिटुं' ति प्राकृतत्वाच्छैष्ठयकं , श्रेष्ठबचनेन मायक्ख णे संजय ! जक्खपूइया,! चैतद्यजन एव स्विष्टं कुशला वदन्ति , एष एव च कर्मप्र.
इच्छामु नाउं भवो सगासे ॥४५॥ णोदनोपाय इत्युक्तं भवतीति सूधार्थः ।
कस्ते-तव इदः-नदः ?, 'के य ते संतितित्थे' त्ति किंच यदीराणः श्रेष्ठयक्षं यजते अतस्त्वमपीटग्गुण एव,तथा च ते-तब शान्त्यै-पायोपशमननिमित्तं तीर्थ-पुण्यक्षेत्रतं यजमानस्य कान्युपकरणानि को वा पजनर्वािधरित्यभि
शान्तितीर्थम् , अथवा-'कानि च' किंरूपाणि 'ते' तव सप्रायेण त एयमाहुः--
न्ति-विद्यन्ते तीर्थानि-संसारोदधितरणोपायभूतानि.लो. के ते जोई के व ते जोइठाण ?,
कप्रसिद्धतीर्थानि हि त्वया निषिद्धानीति, तथा च-क्रका ते सूया किं च ते कारिसंऽगं ।
हिसि एहाओ वे' ति बाशब्दस्य भिन्नमत्वात्कस्मिन् वा एहा य ते कयरा संति भिक्खू ,
नातः-शुचिर्भूतो रज इव रजः-कर्म जहासि-त्यजसि. कयरेण होमेण हुणासि जोई ? ॥ ४३ ॥ स्वं?, गम्भीराभिप्रायो हि भयांस्तत् किमस्माकमिव भवतो किम् , अयमर्थः-किरूपं ते--तव 'ज्योति' रिति अग्निः 'के ऽपि हदतीर्थ एव शुद्धिस्थानमन्यद्वेति न वि इति भावःबते जोइठाण'त्ति किंचा ते-तव ज्योतिःस्थान यत्र यो- भाचक्ष्व--व्यक्तं वद संयत! यक्षपूजित !इच्छामः--- तिनिधीयते, का श्रुयो ?--घृतादिप्रक्षेपिका दर्व्यः, किं च | भिलषामो सातुम्--अवगन्तुं भवतः--तष सकाशे-- त्ति किंवा करीषः--प्रतीतः स पवाङ्गम्-अग्न्युहीपनका
समीपे इति सूत्रार्थः। रण करीया येनासौ सन्धुक्ष्यते , एधाश्च-समिधो यका
मुनिराह-- भिरग्निः प्रज्याल्यते ,ते--तय कतरा इति-का ? 'संति-'त्ति धम्मे हरए मे संतितित्थे, चस्य गम्यमानत्याच्छान्तिश्च-दुरितोपशमनहेतुरध्ययनप
प्रणाविले अत्तपसनलेसे । द्धतिः कतरेति प्रक्रमः, "भिक्खु' इति भिक्षा ! कतरेण हो
जहि सि एहाश्रो विमलो विसुद्धो, मेन--हवनविधिना, समेन धावतीस्थादिवत् तृतीया जुहोपि-आहुतिभिः प्रीणसि, किं ?--ज्योतिः--अग्निम् पदजी. ___ सुसीइभूयो पजहामि दोसं ॥ ४६॥ अनिकायसमारम्भनिषेधन ह्यस्मदभिमतो होमः तदुपक- एयं सिणाणं कुसलेण दिहुँ, पणानि च पूर्व निपिडानीति कथं भवतो यजनसम्भवः ?
__ महासिणाणं इसिणं पसत्थं । इति सूत्रार्थः। मुनिराह--
जहिं सि एहाया विमला विसुद्धा, ...तयो जोई जीवो जोइठाणं, .....
__. महारिसी उत्तम ठाणे पति ॥४७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280