Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1217
________________ हरिएस अभिधानराजेन्द्रः। हरिएस वालैः-शिशुभिर्मू-कषायमोहनीयोदयाद्विचित्ततां गतः अत एव चाः-हिताहितविवेकविकलैः 'यद्रि' त्युपप्रदर्शने. अञ्चेमु ते महाभागा!, न ते किंचन नाश्चिमो। हीलिता:-अवज्ञानाः तस्स' ति सूत्रत्वात् तत् 'खमाह' मुंजाहि सालिम कूर,नाणावंजणसंजुयं ॥ ३४ ॥ तसमध्वं भदन्त !, अनेनैतदाह-यतोऽमी शिशयो मूढा अज्ञानाश्च तत्किमेषामुपरि कोपेन ?; यतोऽनुकम्पनीया एवा अर्चयामः-पूजयामः 'ते'--तब सम्बन्धि सर्व्यमपीति मी. उक्तं च केनचिद्-"आत्महममर्यादं , मूढमुज्झितसत्प गम्यते, प्रविश पिण्डिमित्युक्ते यथा गृहमिति भक्षयति च । थम् । सुतरामनुकम्पेत, नरकार्चिष्मदिन्धनम् ॥१॥" महाभाग! अतिशयाचिन्त्यनियुक्त्यनेति, नैव 'ते' तव किं च-महान् प्रसादः-चित्तप्रसत्तिरूपी येषां ते म किश्चिदिति चरणरएवादिकमपि नार्थयामो-म पूजयामः, अहाप्रसादा ऋषयः-साधवो भवन्ति , व्यतिरेकमाह-'न पि तु सर्वमयामः, अस्य च पूघेणैव गतार्थत्ये पुनरभिधाहु' ति न पुनर्मुनयो-यतयः कोपपरा:-क्रोधवशगा नमम्बयव्यतिरकाभ्यामुक्तोऽर्थः सुस्वायगमो भवतीति कृत्या। भवन्ति, भिन्नवाक्यत्वाच्च मुनिग्रहणमदुष्टमेवेति सूत्रार्थः । प्रथया अर्थयामस्ते इति सुव्यत्ययात्वाम् , अनेन स्वतस्तस्य मुनिगह पूज्यत्वमुक्तम् , उत्तरेण तु तत्स्वामित्वमपि पूज्यताहेतुरिति, पुब्धि च इम्हि च अणागयं च, तथा भुलेतो गृहीस्वेति गम्यते 'सालिमं ' ति शालिमयं कोऽर्थः ?--शालिनिष्पन्नं कूरम्--श्रोदनं नानाध्यजनैः-भनेमणप्पश्रोसोन में अस्थि कोई। कप्रकारैर्दध्यादिभिः संयुनं--सम्मिश्रं नामाध्यञ्जनसंयुतं ,न अक्खा हु वेयावडियं करिति, त्वेकमेवेति सूत्रार्थः । तम्हा हु एए निहया कुमारा ॥ ३२ ॥ अन्यथ-- 'पुटिव च' ति पूर्व च पुग इदानी च-अस्मिन् काले इगं च मे अस्थि पभूयमन्नं, 'अणागयं चे' ति अनागते च भविष्यकाले मनःप्रद्वेषःचित्तानुशयलक्षणो न 'मे' ममास्तीत्युपलक्षणवादासी तं भुजसू अम्ह अणुग्गहट्ठा। द्रविष्यति च, कोऽपी' त्यल्पोऽपि, दहच भाविनि प्रमा बादति पडिच्छई भत्तपाणं, णाभावेऽपि 'अनागतं प्रत्याचक्षे' इति वचनादनागतस्या मासस्स ऊ पारणए महप्पा ॥ ३५ ॥ फितस्य निषिद्धत्वाच्छतज्ञानबलतः कालश्यपरिज्ञानसम्भ- 'इदंच' प्रत्यक्षत एच रिदृश्यमानं 'मे' ममास्ति--विद्यथान्चैवमभिधानम् , पठन्ति च-पुब्बि च पच्छा व तहेय ते प्रभूतं-प्रचुरम-मण्डकखण्डखाद्यादि समस्तमपि भोमज्झे' तत्र च पूर्व वा पश्चाद्वेति विहेठनकालापेक्षं तथैव जन, यत्प्राक् पृथगोदनग्रहणं तनम्य सर्वोत्रप्रधानत्वख्यापमध्ये विहेठनकाल एव, न च कुमागवहेठनादिदर्शनात्प्र- मार्थ, तद्भुलास्माकमनुग्रहार्थ-वयमनुगृहीता भवाम इति स्यक्षविरुद्धता शङ्कनीया , यक्षा-देवविशेषा 'हु' गित हेतोः। एवं च तनोक्ने मुनिराह--'याढम् ' एवं कुर्म इतीत्येयस्माद्वैयावृत्त्यं प्रत्यनीकप्रतिघातरूपं कुर्वन्ति-विदधति , धं ब्रुधाण इति शेषः , प्रतीच्छति-द्रव्यादितः शुद्धमिति - 'तम्ह' सि तस्मात् हुरवधारणे, ततस्तस्मादेय हेतोरेते- काति, भक्तपानमुक्तरूपं. 'मासस्स उ' ति मासादेय, यद्वापुरोतिनो नितरां हताः-ताडिता' कुमाराः, न तु मम अन्त इत्यध्याहियते . ततश्च मासस्यैवान्ते यापार्यते-पर्यन्तः मनःप्रद्वेषोऽत्र हेतुरिति भाव इति सूत्रार्थः । क्रियते गृहीतनियमस्यानेति पारणं तदेव पारणक, भोजन - सम्पति तणाकृष्टचेतस उपाध्यायप्रमुखा इदमाहुः- मित्युक्तं भवति, तस्मिन्--तशिमित्तं , ' निमित्ताकर्मयोगे प्रत्थं च धम्मं च वियाणमाणा , सप्तमीति' (पा०२-३-३६ वार्तिकम् ) सप्तमी , महात्मेतुम्भे न वि कुप्पह भूइपन्ना । ति प्राग्बत् इति सूत्रार्थः । सदा च तत्र यदभूतदाह-- तुभं तु पाए सरणं उवेमा, समागया सव्वजणेण अम्हे ॥३३॥ तहियं गंधोदयपुष्फवासं. दिव्या तहिं वसुहारा य वुड्डा। श्रर्यत इत्यों-शयत्वात्सर्वमेव वस्तु, इह तु प्रक्रमाच्छु पहया दंदहीओ सुरेहिं ,पागासे अहो दाणं च घुटुं॥३६॥ भाशुभकर्मविभागा रागद्वेषविपाको या परिगृह्यते, यदा 'तहियं तितम्मिन् मुनौ भक्तपानं प्रतीच्छति यज्ञबाटे या अर्थ:-अभिधेयः स चाच्छिाखाणामय तं. चशस्त- गन्ध--श्रामादस्पत्प्रधानमुदक--जल गम्धोदकं तच पुष्पाणि दतानेकभदसंसूचकः, धर्मः-सदाचारी दशयिधो वा य च--कुसुमानि तेषां वर्ष--वर्षणं गन्धोदकपुष्पवर्ष; सुरैरिति तिधर्मस्तं च 'बियाणमारण' ति विशेषण विविध या सम्बन्धात् कृतमिति गम्पते,दिव्या-श्रेष्ठा, यदिया-दियि-गजानन्तः-अवगच्छन्तो यूयं नापि-नैव कुप्यथ-क्रोधं गने भया दिव्या 'तहिं' ति तस्मिन्नेव नाम्यत्र, अनेन कथकुरुध्वं, भूतिप्रज्ञा इति, भूनिर्मजलं वृद्धी रक्षा चेति वृद्धाः, मियताकत्र कल्याणानां मीलक इत्यन्यत्रैवान्यतरस्कल्याण. प्रज्ञायते ऽनया वस्तुनस्वमिति प्रज्ञा, ततश्च भूतिः-माल न्तरं भविष्यतीत्याशङ्का निराकृता। वसु-द्रव्यं तस्य धारासर्वमङ्गलोत्तमत्वेन वृद्धिा वृद्धिविशिष्टत्वन रक्षा या प्रा-] सततपातजनिता सन्ततिर्वसुधारा सा च वृष्टे ति पातिणिरक्षकत्वेन प्रशा-बुद्धिरस्यति भूतिप्रक्षः, अतश्च 'तुम्नं ता 'सुररित्यत्रापि सम्बध्यते "तथा प्रकर्षेण हताः-ताडिताः तु 'त्ति तुशब्दस्यैवकारार्थत्वात् युष्माकमेव पादी-चरगी। प्रहताः, के ते?'दुन्दुभया' देवानकाः , उपलक्षणत्वाच्छेशरणमुपमः-उपगच्छामः समागताः-मिलिताः, केन मह?- षातोद्यानि च। कैः-सुरै:-देवा, तथा रेष भाकाशेसर्वजनेम, अयमिति सूत्राधः । मभास'महो' इति विस्मये, विस्मयनीयमिदं दान, को Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280