Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
हरिएस
(१९८८) हरिएस
अभिधानराजेन्द्रः। - दंडेहि वित्तेहि कसेहिचेव,
न्द्राश्च-अपतयो देवेन्द्राश्व-शक्रादयो नरेन्द्र देवेन्द्रास्तैरभिसमागया तं इसि तालयंति ॥ ११ ॥
आभिमुख्येन वन्दितः-स्तुतो नरेन्द्र देवेन्द्राभिवन्दितअध्यापकानाम्-उपध्यायानाम् ,एकत्वेऽपि पूज्यत्वाद्वहु
स्तेन,अनभिभ्याताऽपि नपोपरोधतः स्वीकृता स्यादत प्रावचनं , वचनम्-उकरूपं श्रुत्वा-श्राकर्ण्य उद्धाविता
ह येनास्म्यहं वान्ता-त्यक्ता ऋषिणा-मुनिमा, स एष बेंगन प्रसृताः तत्र-यत्रासौ मुनिस्तिष्ठति बहवः
युष्माभिर्यः कदर्थयितुमारब्धः, ततो न कदर्थयितुमुचित प्रभूताः कुमारा-द्वितीयवयोवर्तिनश्छात्रादय इति गम्यते ,
इति भावः । पुनरिममेवाथै समर्थयितुमाह-एसो हु सो' ते हि क्रीडनकपरा इत्यहो क्रीडनकमागतमिति रभसतो
त्ति, एष एव स न मनागयत्र संशयः, उग्रम्-उत्कटं दारुणं दण्डैः-वंशयष्टयादिभित्रैः-जलजवंशात्मकैः कशैः-वध
षा कर्मशत्रून प्रति तपः-अनशनाद्यस्येति उप्रतपाः, अत विकारः, चः समुच्चये, एवेति पूरणे. समागताः-सम्प्राप्ता
एव महान्-प्रशस्यो विशिष्टवीर्योल्लासत आत्मा अस्येति मिलिता या तमृषि-मुनि ताडयन्ति-ब्रन्ति , सर्वत्र वर्त
महात्मा, जितेन्द्रियः संयतो ब्रह्मचारी च प्रामाननिर्देशः प्राग्वत् इति सूत्रार्थः। .
ग्वत् , स इति, क ? इत्याह-यो 'मि ' सि मां सदा-त
स्मिन् विवक्षितसमये नेच्छति-नाभिलपति-दीयमाना अस्मिश्वावसरे
निसृज्यमानां , केन ? पित्रा-जनकेन स्वयम्-प्रात्मना, - रमो तहिं कोसलियस्स धूया,
न तु प्रधानप्रेषणा , तेनापि कीदृशा ? कौशलिकेन भद्द त्ति नामेण प्रणिंदियंगी।
राक्षा. न वितरजनसाधारणेन, तदनेन विभूतावपि निःस्पृतं पासिया संजय हम्ममाणं ।
हत्वमुक्तं , पुनस्तन्माहात्म्यमाह-महायसा-अपरिमित- कुद्धे कुमारे परिनिव्ववेइ ॥ २०॥
कीर्तिः एष-प्रत्यक्षो मुनिमहानुभागः अतिशयाचित्य
शक्तिः, पाठान्तरतो महानुभावो वा, तत्र चानुभावः शाराहो-नृपतेस्तत्र-यावाटे कोशलायो भवः कौशलि
पानुग्रहसामर्थ्य , घोरव्रतो घृतात्यन्तदुर्द्धरमहाव्रतः-घोकस्तस्य • घूय'ति दुहिता भद्रेति नाना-अभिधानेन
रपराक्रमश्व-कषायादिजयं प्रति रौद्रसामयों , यतोऽयमीअनिन्दितानी-कल्याणशरीरा तं-हरिकेशवलं • पा- रकततः किमित्याह 'मा' इति निषेधे एम-यतिं हीसिय' तिरष्टा 'सञ्जय'ति संयतं तस्यामप्यवस्थायां लयत-अवधूतं पश्यत अहीलनीयम्-अवज्ञातुमनुचिर्त, हिंसादेः सम्यगुपरतं हन्यमानं दण्डादिभिस्ताज्यमान किमित्यत आह-मा सर्धान् समस्तांस्तेजसा तपोमाकुलान् कोपवतः कुमारान् उकरूपान् परिनिर्वा- हात्म्येन 'भे' भवतो निर्धाक्षीद-भस्मसात्कार्षीद, अयं पयति-कोपाग्निविध्यापनात् समन्तात् शीतीकरोति-उप- हि हीलितो यदि कदाचिनुष्येत्तदा सर्वे भस्मसादेव कुर्याशमयतीति यावदिति सूत्रार्थः ।
दिति भाव इति सूत्रत्रयार्थः। साच तान् परिनिर्वापयन्ती तस्य माहा
अत्रान्तरे मा भूतस्या वचनं मृषेति यद्यक्षः . त्म्यमतिनिःस्पृहतां चाह
कृतवांस्तदाहदेवाभिभोगेण निमोइएणं,
एयाइँ तीसे वयणाई सुच्चा, दिना म रक्षा मणसा न झाया ।
पत्तीइ भत्ताइ सुभासियाई । नरिंददेविंदऽभिवंदिएणं,
इसिस्स वेयावडियट्टयाए, जेणामि वंता इसिणा स एसो ॥ २१ ॥
जक्खा कुमारे विणिवारयति ॥२४॥ एसो हु सो उग्गतबो महप्पा,
ते घोररूवा ठिम अंतलिक्खे, जिइंदिभो संजमो भयारी ।
असुरा तहिं तं जण तालयति । . जो मे तया निच्छा दिजमाणी,
ते भिमदेहे रुहिरं वमंते, पिउणा सयं कोसलिएण रमा ॥२२॥
पासित्तु भत्ता इणमाहु भुजो ॥२५॥ महाजसो एस महाणुभागो,
एतानि-मनन्तरोनानि तस्याः-अनन्तरोकायाः पोरब्वभो घोरपरकमो य ।
बनानि-भाषितानि श्रुत्था-निशम्य परम्या:-यहवाट
काधिपतेः सोमदेवपुरोहितस्य, तस्यैव वा मुनेरिति गम्यमा एयं हीलह महीलणिजं,
ते, भद्राया-भद्राभिधानायाः सुभाषितानि-सूक्रानि वमा सव्वे तेएणभे निदहिजा ॥ २३ ॥ बनानीति योज्यते, ऋषेः-सस्यैव तपस्विनः घेयावधिदेवस्य अमरस्याभियोगो बलात्कारो देवाभियोगस्तेन | यट्टयाए 'त्ति सूत्रत्वाद्वैयावृस्यार्थमेतत् प्रत्यनीकमिषारणलमियोजितेन-व्यापारितेन न स्वप्रियेति कृत्वा विममु' क्षण प्रयोजने व्यावृत्ता भवाम इत्येवमथै यक्षाः , यक्षपरिषाति दत्ताऽस्मि, अहं यस्मै इति गम्यते, दत्ता चकेन ? रा- रस्य बहुत्वात् बहुवचनं, कुमारान् प्रक्रमात्तानेवोपहन्तन हा प्रक्रमास्कोशलिकेन,तथापि मणस' जिभपेर्गम्यमा- विनिपातयन्ति-विविधं नितरां पातयन्ति-भूमौ विलोनस्यान्मनसाऽपि चित्तेनापि न ध्याना-न चिन्तिता ना- लयन्ति, पठयते च-विणिवारयति 'त्ति विशेषेणोपहर्ति भिलषितेति यावत् , प्रक्रमादेतेन मुनिना, कीहशेन ? नरे- कुर्वतो निराकुर्चम्ति , तथा 'ते' इति यक्षाः घोररूपा
me Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280