________________
हरिएस
(१९८८) हरिएस
अभिधानराजेन्द्रः। - दंडेहि वित्तेहि कसेहिचेव,
न्द्राश्च-अपतयो देवेन्द्राश्व-शक्रादयो नरेन्द्र देवेन्द्रास्तैरभिसमागया तं इसि तालयंति ॥ ११ ॥
आभिमुख्येन वन्दितः-स्तुतो नरेन्द्र देवेन्द्राभिवन्दितअध्यापकानाम्-उपध्यायानाम् ,एकत्वेऽपि पूज्यत्वाद्वहु
स्तेन,अनभिभ्याताऽपि नपोपरोधतः स्वीकृता स्यादत प्रावचनं , वचनम्-उकरूपं श्रुत्वा-श्राकर्ण्य उद्धाविता
ह येनास्म्यहं वान्ता-त्यक्ता ऋषिणा-मुनिमा, स एष बेंगन प्रसृताः तत्र-यत्रासौ मुनिस्तिष्ठति बहवः
युष्माभिर्यः कदर्थयितुमारब्धः, ततो न कदर्थयितुमुचित प्रभूताः कुमारा-द्वितीयवयोवर्तिनश्छात्रादय इति गम्यते ,
इति भावः । पुनरिममेवाथै समर्थयितुमाह-एसो हु सो' ते हि क्रीडनकपरा इत्यहो क्रीडनकमागतमिति रभसतो
त्ति, एष एव स न मनागयत्र संशयः, उग्रम्-उत्कटं दारुणं दण्डैः-वंशयष्टयादिभित्रैः-जलजवंशात्मकैः कशैः-वध
षा कर्मशत्रून प्रति तपः-अनशनाद्यस्येति उप्रतपाः, अत विकारः, चः समुच्चये, एवेति पूरणे. समागताः-सम्प्राप्ता
एव महान्-प्रशस्यो विशिष्टवीर्योल्लासत आत्मा अस्येति मिलिता या तमृषि-मुनि ताडयन्ति-ब्रन्ति , सर्वत्र वर्त
महात्मा, जितेन्द्रियः संयतो ब्रह्मचारी च प्रामाननिर्देशः प्राग्वत् इति सूत्रार्थः। .
ग्वत् , स इति, क ? इत्याह-यो 'मि ' सि मां सदा-त
स्मिन् विवक्षितसमये नेच्छति-नाभिलपति-दीयमाना अस्मिश्वावसरे
निसृज्यमानां , केन ? पित्रा-जनकेन स्वयम्-प्रात्मना, - रमो तहिं कोसलियस्स धूया,
न तु प्रधानप्रेषणा , तेनापि कीदृशा ? कौशलिकेन भद्द त्ति नामेण प्रणिंदियंगी।
राक्षा. न वितरजनसाधारणेन, तदनेन विभूतावपि निःस्पृतं पासिया संजय हम्ममाणं ।
हत्वमुक्तं , पुनस्तन्माहात्म्यमाह-महायसा-अपरिमित- कुद्धे कुमारे परिनिव्ववेइ ॥ २०॥
कीर्तिः एष-प्रत्यक्षो मुनिमहानुभागः अतिशयाचित्य
शक्तिः, पाठान्तरतो महानुभावो वा, तत्र चानुभावः शाराहो-नृपतेस्तत्र-यावाटे कोशलायो भवः कौशलि
पानुग्रहसामर्थ्य , घोरव्रतो घृतात्यन्तदुर्द्धरमहाव्रतः-घोकस्तस्य • घूय'ति दुहिता भद्रेति नाना-अभिधानेन
रपराक्रमश्व-कषायादिजयं प्रति रौद्रसामयों , यतोऽयमीअनिन्दितानी-कल्याणशरीरा तं-हरिकेशवलं • पा- रकततः किमित्याह 'मा' इति निषेधे एम-यतिं हीसिय' तिरष्टा 'सञ्जय'ति संयतं तस्यामप्यवस्थायां लयत-अवधूतं पश्यत अहीलनीयम्-अवज्ञातुमनुचिर्त, हिंसादेः सम्यगुपरतं हन्यमानं दण्डादिभिस्ताज्यमान किमित्यत आह-मा सर्धान् समस्तांस्तेजसा तपोमाकुलान् कोपवतः कुमारान् उकरूपान् परिनिर्वा- हात्म्येन 'भे' भवतो निर्धाक्षीद-भस्मसात्कार्षीद, अयं पयति-कोपाग्निविध्यापनात् समन्तात् शीतीकरोति-उप- हि हीलितो यदि कदाचिनुष्येत्तदा सर्वे भस्मसादेव कुर्याशमयतीति यावदिति सूत्रार्थः ।
दिति भाव इति सूत्रत्रयार्थः। साच तान् परिनिर्वापयन्ती तस्य माहा
अत्रान्तरे मा भूतस्या वचनं मृषेति यद्यक्षः . त्म्यमतिनिःस्पृहतां चाह
कृतवांस्तदाहदेवाभिभोगेण निमोइएणं,
एयाइँ तीसे वयणाई सुच्चा, दिना म रक्षा मणसा न झाया ।
पत्तीइ भत्ताइ सुभासियाई । नरिंददेविंदऽभिवंदिएणं,
इसिस्स वेयावडियट्टयाए, जेणामि वंता इसिणा स एसो ॥ २१ ॥
जक्खा कुमारे विणिवारयति ॥२४॥ एसो हु सो उग्गतबो महप्पा,
ते घोररूवा ठिम अंतलिक्खे, जिइंदिभो संजमो भयारी ।
असुरा तहिं तं जण तालयति । . जो मे तया निच्छा दिजमाणी,
ते भिमदेहे रुहिरं वमंते, पिउणा सयं कोसलिएण रमा ॥२२॥
पासित्तु भत्ता इणमाहु भुजो ॥२५॥ महाजसो एस महाणुभागो,
एतानि-मनन्तरोनानि तस्याः-अनन्तरोकायाः पोरब्वभो घोरपरकमो य ।
बनानि-भाषितानि श्रुत्था-निशम्य परम्या:-यहवाट
काधिपतेः सोमदेवपुरोहितस्य, तस्यैव वा मुनेरिति गम्यमा एयं हीलह महीलणिजं,
ते, भद्राया-भद्राभिधानायाः सुभाषितानि-सूक्रानि वमा सव्वे तेएणभे निदहिजा ॥ २३ ॥ बनानीति योज्यते, ऋषेः-सस्यैव तपस्विनः घेयावधिदेवस्य अमरस्याभियोगो बलात्कारो देवाभियोगस्तेन | यट्टयाए 'त्ति सूत्रत्वाद्वैयावृस्यार्थमेतत् प्रत्यनीकमिषारणलमियोजितेन-व्यापारितेन न स्वप्रियेति कृत्वा विममु' क्षण प्रयोजने व्यावृत्ता भवाम इत्येवमथै यक्षाः , यक्षपरिषाति दत्ताऽस्मि, अहं यस्मै इति गम्यते, दत्ता चकेन ? रा- रस्य बहुत्वात् बहुवचनं, कुमारान् प्रक्रमात्तानेवोपहन्तन हा प्रक्रमास्कोशलिकेन,तथापि मणस' जिभपेर्गम्यमा- विनिपातयन्ति-विविधं नितरां पातयन्ति-भूमौ विलोनस्यान्मनसाऽपि चित्तेनापि न ध्याना-न चिन्तिता ना- लयन्ति, पठयते च-विणिवारयति 'त्ति विशेषेणोपहर्ति भिलषितेति यावत् , प्रक्रमादेतेन मुनिना, कीहशेन ? नरे- कुर्वतो निराकुर्चम्ति , तथा 'ते' इति यक्षाः घोररूपा
me Education International
For Private & Personal Use Only
www.jainelibrary.org